स तस्य मध्ये भवनस्य वानरो लतागृहांश्चित्रगृहान्निशागृहान् । जगाम सीतां प्रति दर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम् ।। १।।
sa tasya madhye bhavanasya vanaro latagrhamscitragrhannisagrhan । jagama sitam prati darsanotsuko na caiva tam pasyati carudarsanam ।। 1।।
स चिन्तयामास ततो महाकपिः प्रियामपश्यन्रघुनन्दनस्य ताम् । ध्रुवं नु सीता म्रियते यथा न मे विचिन्वतो दर्शनमेति मैथिली ।। २।।
sa cintayamasa tato mahakapih priyamapasyanraghunandanasya tam । dhruvam nu sita mriyate yatha na me vicinvato darsanameti maithili ।। 2।।
सा राक्षसानां प्रवरेण बाला स्वशीलसंरक्षण तत्परा सती । अनेन नूनं प्रतिदुष्टकर्मणा हता भवेदार्यपथे परे स्थिता ।। ३।।
sa raksasanam pravarena bala svasilasamraksana tatpara sati । anena nunam pratidustakarmana hata bhavedaryapathe pare sthita ।। 3।।
विरूपरूपा विकृता विवर्चसो महानना दीर्घविरूपदर्शनाः । समीक्ष्य सा राक्षसराजयोषितो भयाद्विनष्टा जनकेश्वरात्मजा ।। ४।।
viruparupa vikrta vivarcaso mahanana dirghavirupadarsanah । samiksya sa raksasarajayosito bhayadvinasta janakesvaratmaja ।। 4।।
सीतामदृष्ट्वा ह्यनवाप्य पौरुषं विहृत्य कालं सह वानरैश् चिरम् । न मेऽस्ति सुग्रीवसमीपगा गतिः सुतीक्ष्णदण्डो बलवांश्च वानरः ।। ५।।
sitamadrstva hyanavapya paurusam vihrtya kalam saha vanarais ciram । na me- asti sugrivasamipaga gatih sutiksnadando balavamsca vanarah ।। 5।।
दृष्टमन्तःपुरं सर्वं दृष्ट्वा रावणयोषितः । न सीता दृश्यते साध्वी वृथा जातो मम श्रमः ।। ६।।
drstamantahpuram sarvam drstva ravanayositah । na sita drsyate sadhvi vrtha jato mama sramah ।। 6।।
किं नु मां वानराः सर्वे गतं वक्ष्यन्ति सङ्गताः । गत्वा तत्र त्वया वीर किं कृतं तद्वदस्व नः ।। ७।।
kim nu mam vanarah sarve gatam vaksyanti sangatah । gatva tatra tvaya vira kim krtam tadvadasva nah ।। 7।।
अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम् । ध्रुवं प्रायमुपेष्यन्ति कालस्य व्यतिवर्तने ।। ८।।
adrstva kim pravaksyami tamaham janakatmajam । dhruvam prayamupesyanti kalasya vyativartane ।। 8।।
किं वा वक्ष्यति वृद्धश्च जाम्बवानङ्गदश्च सः । गतं पारं समुद्रस्य वानराश्च समागताः ।। ९।।
kim va vaksyati vrddhasca jambavanangadasca sah । gatam param samudrasya vanarasca samagatah ।। 9।।
अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम् । भूयस्तावद्विचेष्यामि न यत्र विचयः कृतः ।। १०।।
anirvedah sriyo mulamanirvedah param sukham । bhuyastavadvicesyami na yatra vicayah krtah ।। 10।।
अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः । करोति सफलं जन्तोः कर्म यच्च करोति सः ।। ११।।
anirvedo hi satatam sarvarthesu pravartakah । karoti saphalam jantoh karma yacca karoti sah ।। 11।।
तस्मादनिर्वेद कृतं यत्नं चेष्टेऽहमुत्तमम् । अदृष्टांश्च विचेष्यामि देशान्रावणपालितान् ।। १२।।
tasmadanirveda krtam yatnam ceste- ahamuttamam । adrstamsca vicesyami desanravanapalitan ।। 12।।
आपानशालाविचितास्तथा पुष्पगृहाणि च । चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च ।। १३।।
apanasalavicitastatha puspagrhani ca । citrasalasca vicita bhuyah kridagrhani ca ।। 13।।
निष्कुटान्तररथ्याश्च विमानानि च सर्वशः । इति सञ्चिन्त्य भूयोऽपि विचेतुमुपचक्रमे ।। १४।।
niskutantararathyasca vimanani ca sarvasah । iti sancintya bhuyo- api vicetumupacakrame ।। 14।।
भूमीगृहांश्चैत्यगृहान्गृहातिगृहकानपि । उत्पतन्निपतंश्चापि तिष्ठन्गच्छन्पुनः क्व चित् ।। १५।।
bhumigrhamscaitya grhangrhatigrhakanapi । utpatan nipatamscapi tisthan gacchan punah kva cit ।। 15।।
अपावृण्वंश्च द्वाराणि कपाटान्यवघट्टयन् । प्रविशन्निष्पतंश्चापि प्रपतन्नुत्पतन्नपि । सर्वमप्यवकाशं स विचचार महाकपिः ।। १६।।
apavrnvamsca dvarani kapatanyavaghattayan । pravisannispatamscapi prapatannutpatannapi । sarvamapyavakasam sa vicacara mahakapih ।। 16।।
चतुरङ्गुलमात्रोऽपि नावकाशः स विद्यते । रावणान्तःपुरे तस्मिन्यं कपिर्न जगाम सः ।। १७।।
caturangulamatro- api navakasah sa vidyate । ravanantahpure tasminyam kapirna jagama sah ।। 17।।
प्राकरान्तररथ्याश्च वेदिकश्चैत्यसंश्रयाः । श्वभ्राश्च पुष्करिण्यश्च सर्वं तेनावलोकितम् ।। १८।।
prakarantararathyasca vedikascaityasamsrayah । svabhrasca puskarinyasca sarvam tenavalokitam ।। 18।।
राक्षस्यो विविधाकारा विरूपा विकृतास्तथा । दृष्टा हनूमता तत्र न तु सा जनकात्मजा ।। १९।।
raksasyo vividhakara virupa vikrtastatha । drsta hanumata tatra na tu sa janakatmaja ।। 19।।
रूपेणाप्रतिमा लोके वरा विद्याधर स्त्रियः । दृटा हनूमता तत्र न तु राघवनन्दिनी ।। २०।।
rupenapratima loke vara vidyadhara striyah । drta hanumata tatra na tu raghavanandini ।। 20।।
नागकन्या वरारोहाः पूर्णचन्द्रनिभाननाः । दृष्टा हनूमता तत्र न तु सीता सुमध्यमा ।। २१।।
nagakanya vararohah purnacandranibhananah । drsta hanumata tatra na tu sita sumadhyama ।। 21।।
प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद्धृताः । दृष्टा हनूमता तत्र न सा जनकनन्दिनी ।। २२।।
pramathya raksasendrena nagakanya baladdhrtah । drsta hanumata tatra na sa janakanandini ।। 22।।
सोऽपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः । विषसाद महाबाहुर्हनूमान्मारुतात्मजः ।। २३।।
so- apasyamstam mahabahuh pasyamscanya varastriyah । visasada mahabahurhanuman marutatmajah ।। 23।।
उद्योगं वानरेन्द्राणं प्लवनं सागरस्य च । व्यर्थं वीक्ष्यानिलसुतश्चिन्तां पुनरुपागमत् ।। २४।।
udyogam vanarendranam plavanam sagarasya ca । vyartham viksyanilasutascintam punarupagamat ।। 24।।
अवतीर्य विमानाच्च हनूमान्मारुतात्मजः । चिन्तामुपजगामाथ शोकोपहतचेतनः ।। २५।।
avatirya vimanacca hanumanmarutatmajah । cintamupajagamatha sokopahatacetanah ।। 25।।