श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे द्वादशः सर्गः ॥५-१२॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe dvādaśaḥ sargaḥ ||5-12||
स तस्य मध्ये भवनस्य संस्थितो लतागृहांश्चित्रगृहान् निशागृहान्। जगाम सीतां प्रतिदर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम्॥ १॥
sa tasya madhye bhavanasya saṃsthito latāgṛhāṃścitragṛhān niśāgṛhān| jagāma sītāṃ pratidarśanotsuko na caiva tāṃ paśyati cārudarśanām|| 1||
स चिन्तयामास ततो महाकपिः प्रियामपश्यन् रघुनन्दनस्य ताम्। ध्रुवं न सीता ध्रियते यथा न मे विचिन्वतो दर्शनमेति मैथिली॥ २॥
sa cintayāmāsa tato mahākapiḥ priyāmapaśyan raghunandanasya tām| dhruvaṃ na sītā dhriyate yathā na me vicinvato darśanameti maithilī|| 2||
सा राक्षसानां प्रवरेण जानकी स्वशीलसंरक्षणतत्परा सती। अनेन नूनं प्रति दुष्टकर्मणा हता भवेदार्यपथे परे स्थिता॥ ३॥
sā rākṣasānāṃ pravareṇa jānakī svaśīlasaṃrakṣaṇatatparā satī| anena nūnaṃ prati duṣṭakarmaṇā hatā bhavedāryapathe pare sthitā|| 3||
विरूपरूपा विकृता विवर्चसो महानना दीर्घविरूपदर्शनाः। समीक्ष्य ता राक्षसराजयोषितो भयाद् विनष्टा जनकेश्वरात्मजा॥ ४॥
virūparūpā vikṛtā vivarcaso mahānanā dīrghavirūpadarśanāḥ| samīkṣya tā rākṣasarājayoṣito bhayād vinaṣṭā janakeśvarātmajā|| 4||
सीतामदृष्ट्वा ह्यनवाप्य पौरुषं विहृत्य कालं सह वानरैश्चिरम्। न मेऽस्ति सुग्रीवसमीपगा गतिः सुतीक्ष्णदण्डो बलवांश्च वानरः॥ ५॥
sītāmadṛṣṭvā hyanavāpya pauruṣaṃ vihṛtya kālaṃ saha vānaraiściram| na me'sti sugrīvasamīpagā gatiḥ sutīkṣṇadaṇḍo balavāṃśca vānaraḥ|| 5||
दृष्टमन्तःपुरं सर्वं दृष्टा रावणयोषितः। न सीता दृश्यते साध्वी वृथा जातो मम श्रमः॥ ६॥
dṛṣṭamantaḥpuraṃ sarvaṃ dṛṣṭā rāvaṇayoṣitaḥ| na sītā dṛśyate sādhvī vṛthā jāto mama śramaḥ|| 6||
किं नु मां वानराः सर्वे गतं वक्ष्यन्ति संगताः। गत्वा तत्र त्वया वीर किं कृतं तद् वदस्व नः॥ ७॥
kiṃ nu māṃ vānarāḥ sarve gataṃ vakṣyanti saṃgatāḥ| gatvā tatra tvayā vīra kiṃ kṛtaṃ tad vadasva naḥ|| 7||
अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम्। ध्रुवं प्रायमुपासिष्ये कालस्य व्यतिवर्तने॥ ८॥
adṛṣṭvā kiṃ pravakṣyāmi tāmahaṃ janakātmajām| dhruvaṃ prāyamupāsiṣye kālasya vyativartane|| 8||
किं वा वक्ष्यति वृद्धश्च जाम्बवानंगदश्च सः। गतं पारं समुद्रस्य वानराश्च समागताः॥ ९॥
kiṃ vā vakṣyati vṛddhaśca jāmbavānaṃgadaśca saḥ| gataṃ pāraṃ samudrasya vānarāśca samāgatāḥ|| 9||
अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम्। भूयस्तत्र विचेष्यामि न यत्र विचयः कृतः॥ १०॥
anirvedaḥ śriyo mūlamanirvedaḥ paraṃ sukham| bhūyastatra viceṣyāmi na yatra vicayaḥ kṛtaḥ|| 10||
अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः। करोति सफलं जन्तोः कर्म यच्च करोति सः॥ ११॥
anirvedo hi satataṃ sarvārtheṣu pravartakaḥ| karoti saphalaṃ jantoḥ karma yacca karoti saḥ|| 11||
तस्मादनिर्वेदकरं यत्नं चेष्टेऽहमुत्तमम्। अदृष्टांश्च विचेष्यामि देशान् रावणपालितान्॥ १२॥
tasmādanirvedakaraṃ yatnaṃ ceṣṭe'hamuttamam| adṛṣṭāṃśca viceṣyāmi deśān rāvaṇapālitān|| 12||
आपानशाला विचितास्तथा पुष्पगृहाणि च। चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च॥ १३॥
āpānaśālā vicitāstathā puṣpagṛhāṇi ca| citraśālāśca vicitā bhūyaḥ krīḍāgṛhāṇi ca|| 13||
निष्कुटान्तररथ्याश्च विमानानि च सर्वशः। इति संचिन्त्य भूयोऽपि विचेतुमुपचक्रमे॥ १४॥
niṣkuṭāntararathyāśca vimānāni ca sarvaśaḥ| iti saṃcintya bhūyo'pi vicetumupacakrame|| 14||
भूमीगृहांश्चैत्यगृहान् गृहातिगृहकानपि। उत्पतन् निपतंश्चापि तिष्ठन् गच्छन् पुनः क्वचित्॥ १५॥
bhūmīgṛhāṃścaityagṛhān gṛhātigṛhakānapi| utpatan nipataṃścāpi tiṣṭhan gacchan punaḥ kvacit|| 15||
अपवृण्वंश्च द्वाराणि कपाटान्यवघट्टयन्। प्रविशन् निष्पतंश्चापि प्रपतन्नुत्पतन्निव॥ १६॥
apavṛṇvaṃśca dvārāṇi kapāṭānyavaghaṭṭayan| praviśan niṣpataṃścāpi prapatannutpatanniva|| 16||
सर्वमप्यवकाशं स विचचार महाकपिः। चतुरंगुलमात्रोऽपि नावकाशः स विद्यते। रावणान्तःपुरे तस्मिन् यं कपिर्न जगाम सः॥ १७॥
sarvamapyavakāśaṃ sa vicacāra mahākapiḥ| caturaṃgulamātro'pi nāvakāśaḥ sa vidyate| rāvaṇāntaḥpure tasmin yaṃ kapirna jagāma saḥ|| 17||
प्राकारान्तरवीथ्यश्च वेदिकाश्चैत्यसंश्रयाः। श्वभ्राश्च पुष्करिण्यश्च सर्वं तेनावलोकितम्॥ १८॥
prākārāntaravīthyaśca vedikāścaityasaṃśrayāḥ| śvabhrāśca puṣkariṇyaśca sarvaṃ tenāvalokitam|| 18||
राक्षस्यो विविधाकारा विरूपा विकृतास्तथा। दृष्टा हनुमता तत्र न तु सा जनकात्मजा॥ १९॥
rākṣasyo vividhākārā virūpā vikṛtāstathā| dṛṣṭā hanumatā tatra na tu sā janakātmajā|| 19||
रूपेणाप्रतिमा लोके परा विद्याधरस्त्रियः। दृष्टा हनुमता तत्र न तु राघवनन्दिनी॥ २०॥
rūpeṇāpratimā loke parā vidyādharastriyaḥ| dṛṣṭā hanumatā tatra na tu rāghavanandinī|| 20||
नागकन्या वरारोहाः पूर्णचन्द्रनिभाननाः। दृष्टा हनुमता तत्र न तु सा जनकात्मजा॥ २१॥
nāgakanyā varārohāḥ pūrṇacandranibhānanāḥ| dṛṣṭā hanumatā tatra na tu sā janakātmajā|| 21||
प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद्धृताः। दृष्टा हनुमता तत्र न सा जनकनन्दिनी॥ २२॥
pramathya rākṣasendreṇa nāgakanyā balāda्dhṛtāḥ| dṛṣṭā hanumatā tatra na sā janakanandinī|| 22||
सोऽपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः। विषसाद महाबाहुर्हनूमान् मारुतात्मजः॥ २३॥
so'paśyaṃstāṃ mahābāhuḥ paśyaṃścānyā varastriyaḥ| viṣasāda mahābāhurhanūmān mārutātmajaḥ|| 23||
उद्योगं वानरेन्द्राणां प्लवनं सागरस्य च। व्यर्थं वीक्ष्यानिलसुतश्चिन्तां पुनरुपागतः॥ २४॥
udyogaṃ vānarendrāṇāṃ plavanaṃ sāgarasya ca| vyarthaṃ vīkṣyānilasutaścintāṃ punarupāgataḥ|| 24||
अवतीर्य विमानाच्च हनूमान् मारुतात्मजः। चिन्तामुपजगामाथ शोकोपहतचेतनः॥ २५॥
avatīrya vimānācca hanūmān mārutātmajaḥ| cintāmupajagāmātha śokopahatacetanaḥ|| 25||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्वादशः सर्गः ॥५-१२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe dvādaśaḥ sargaḥ ||5-12||