This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे सुन्दरकाण्डे पञ्चमः सर्गः ॥५-५॥
śrīmadvālmīkīyarāmāyaṇe sundarakāṇḍe pañcamaḥ sargaḥ ..5-5..
ततः स मध्यंगतमंशुमन्तं ज्योत्स्नावितानं मुहुरुद्वमन्तम्। ददर्श धीमान् भुवि भानुमन्तं गोष्ठे वृषं मत्तमिव भ्रमन्तम्॥ १॥
tataḥ sa madhyaṃgatamaṃśumantaṃ jyotsnāvitānaṃ muhurudvamantam. dadarśa dhīmān bhuvi bhānumantaṃ goṣṭhe vṛṣaṃ mattamiva bhramantam.. 1..
लोकस्य पापानि विनाशयन्तं महोदधिं चापि समेधयन्तम्। भूतानि सर्वाणि विराजयन्तं ददर्श शीतांशुमथाभियान्तम्॥ २॥
lokasya pāpāni vināśayantaṃ mahodadhiṃ cāpi samedhayantam. bhūtāni sarvāṇi virājayantaṃ dadarśa śītāṃśumathābhiyāntam.. 2..
या भाति लक्ष्मीर्भुवि मन्दरस्था यथा प्रदोषेषु च सागरस्था। तथैव तोयेषु च पुष्करस्था रराज सा चारुनिशाकरस्था॥ ३॥
yā bhāti lakṣmīrbhuvi mandarasthā yathā pradoṣeṣu ca sāgarasthā. tathaiva toyeṣu ca puṣkarasthā rarāja sā cāruniśākarasthā.. 3..
हंसो यथा राजतपञ्जरस्थः सिंहो यथा मन्दरकन्दरस्थः। वीरो यथा गर्वितकुञ्जरस्थ- श्चन्द्रोऽपि बभ्राज तथाम्बरस्थः॥ ४॥
haṃso yathā rājatapañjarasthaḥ siṃho yathā mandarakandarasthaḥ. vīro yathā garvitakuñjarastha- ścandro'pi babhrāja tathāmbarasthaḥ.. 4..
स्थितः ककुद्मानिव तीक्ष्णशृङ्गो महाचलः श्वेत इवोर्ध्वशृङ्गः। हस्तीव जाम्बूनदबद्धशृङ्गो विभाति चन्द्रः परिपूर्णशृङ्गः॥ ५॥
sthitaḥ kakudmāniva tīkṣṇaśṛṅgo mahācalaḥ śveta ivordhvaśṛṅgaḥ. hastīva jāmbūnadabaddhaśṛṅgo vibhāti candraḥ paripūrṇaśṛṅgaḥ.. 5..
विनष्टशीताम्बुतुषारपङ्को महाग्रहग्राहविनष्टपङ्कः। प्रकाशलक्ष्म्याश्रयनिर्मलाङ्को रराज चन्द्रो भगवान् शशाङ्कः॥ ६॥
vinaṣṭaśītāmbutuṣārapaṅko mahāgrahagrāhavinaṣṭapaṅkaḥ. prakāśalakṣmyāśrayanirmalāṅko rarāja candro bhagavān śaśāṅkaḥ.. 6..
शिलातलं प्राप्य यथा मृगेन्द्रो महारणं प्राप्य यथा गजेन्द्रः। राज्यं समासाद्य यथा नरेन्द्र- स्तथा प्रकाशो विरराज चन्द्रः॥ ७॥
śilātalaṃ prāpya yathā mṛgendro mahāraṇaṃ prāpya yathā gajendraḥ. rājyaṃ samāsādya yathā narendra- stathā prakāśo virarāja candraḥ.. 7..
प्रकाशचन्द्रोदयनष्टदोषः प्रवृद्धरक्षःपिशिताशदोषः। रामाभिरामेरितचित्तदोषः स्वर्गप्रकाशो भगवान् प्रदोषः॥ ८॥
prakāśacandrodayanaṣṭadoṣaḥ pravṛddharakṣaḥpiśitāśadoṣaḥ. rāmābhirāmeritacittadoṣaḥ svargaprakāśo bhagavān pradoṣaḥ.. 8..
तन्त्रीस्वराः कर्णसुखाः प्रवृत्ताः स्वपन्ति नार्यः पतिभिः सुवृत्ताः। नक्तंचराश्चापि तथा प्रवृत्ता विहर्तुमत्यद्भुतरौद्रवृत्ताः॥ ९॥
tantrīsvarāḥ karṇasukhāḥ pravṛttāḥ svapanti nāryaḥ patibhiḥ suvṛttāḥ. naktaṃcarāścāpi tathā pravṛttā vihartumatyadbhutaraudravṛttāḥ.. 9..
मत्तप्रमत्तानि समाकुलानि रथाश्वभद्रासनसंकुलानि। वीरश्रिया चापि समाकुलानि ददर्श धीमान् स कपिः कुलानि॥ १०॥
mattapramattāni samākulāni rathāśvabhadrāsanasaṃkulāni. vīraśriyā cāpi samākulāni dadarśa dhīmān sa kapiḥ kulāni.. 10..
परस्परं चाधिकमाक्षिपन्ति भुजांश्च पीनानधिविक्षिपन्ति। मत्तप्रलापानधिविक्षिपन्ति मत्तानि चान्योन्यमधिक्षिपन्ति॥ ११॥
parasparaṃ cādhikamākṣipanti bhujāṃśca pīnānadhivikṣipanti. mattapralāpānadhivikṣipanti mattāni cānyonyamadhikṣipanti.. 11..
रक्षांसि वक्षांसि च विक्षिपन्ति गात्राणि कान्तासु च विक्षिपन्ति। रूपाणि चित्राणि च विक्षिपन्ति दृढानि चापानि च विक्षिपन्ति॥ १२॥
rakṣāṃsi vakṣāṃsi ca vikṣipanti gātrāṇi kāntāsu ca vikṣipanti. rūpāṇi citrāṇi ca vikṣipanti dṛḍhāni cāpāni ca vikṣipanti.. 12..
ददर्श कान्ताश्च समालभन्त्य- स्तथापरास्तत्र पुनः स्वपन्त्यः। सुरूपवक्त्राश्च तथा हसन्त्यः क्रुद्धाः पराश्चापि विनिःश्वसन्त्यः॥ १३॥
dadarśa kāntāśca samālabhantya- stathāparāstatra punaḥ svapantyaḥ. surūpavaktrāśca tathā hasantyaḥ kruddhāḥ parāścāpi viniḥśvasantyaḥ.. 13..
महागजैश्चापि तथा नदद्भिः सुपूजितैश्चापि तथा सुसद्भिः। रराज वीरैश्च विनिःश्वसद्भि- र्ह्रदा भुजंगैरिव निःश्वसद्भिः॥ १४॥
mahāgajaiścāpi tathā nadadbhiḥ supūjitaiścāpi tathā susadbhiḥ. rarāja vīraiśca viniḥśvasadbhi- rhradā bhujaṃgairiva niḥśvasadbhiḥ.. 14..
बुद्धिप्रधानान् रुचिराभिधानान् संश्रद्दधानाञ्जगतः प्रधानान्। नानाविधानान् रुचिराभिधानान् ददर्श तस्यां पुरि यातुधानान्॥ १५॥
buddhipradhānān rucirābhidhānān saṃśraddadhānāñjagataḥ pradhānān. nānāvidhānān rucirābhidhānān dadarśa tasyāṃ puri yātudhānān.. 15..
ननन्द दृष्ट्वा स च तान् सुरूपान् नानागुणानात्मगुणानुरूपान्। विद्योतमानान् स च तान् सुरूपान् ददर्श कांश्चिच्च पुनर्विरूपान्॥ १६॥
nananda dṛṣṭvā sa ca tān surūpān nānāguṇānātmaguṇānurūpān. vidyotamānān sa ca tān surūpān dadarśa kāṃścicca punarvirūpān.. 16..
ततो वरार्हाः सुविशुद्धभावा- स्तेषां स्त्रियस्तत्र महानुभावाः। प्रियेषु पानेषु च सक्तभावा ददर्श तारा इव सुस्वभावाः॥ १७॥
tato varārhāḥ suviśuddhabhāvā- steṣāṃ striyastatra mahānubhāvāḥ. priyeṣu pāneṣu ca saktabhāvā dadarśa tārā iva susvabhāvāḥ.. 17..
स्त्रियो ज्वलन्तीस्त्रपयोपगूढा निशीथकाले रमणोपगूढाः। ददर्श काश्चित् प्रमदोपगूढा यथा विहंगा विहगोपगूढाः॥ १८॥
striyo jvalantīstrapayopagūḍhā niśīthakāle ramaṇopagūḍhāḥ. dadarśa kāścit pramadopagūḍhā yathā vihaṃgā vihagopagūḍhāḥ.. 18..
अन्याः पुनर्हर्म्यतलोपविष्टा- स्तत्र प्रियाङ्केषु सुखोपविष्टाः। भर्तुः परा धर्मपरा निविष्टा ददर्श धीमान् मदनोपविष्टाः॥ १९॥
anyāḥ punarharmyatalopaviṣṭā- statra priyāṅkeṣu sukhopaviṣṭāḥ. bhartuḥ parā dharmaparā niviṣṭā dadarśa dhīmān madanopaviṣṭāḥ.. 19..
अप्रावृताः काञ्चनराजिवर्णाः काश्चित्परार्घ्यास्तपनीयवर्णाः। पुनश्च काश्चिच्छशलक्ष्मवर्णाः कान्तप्रहीणा रुचिराङ्गवर्णाः॥ २०॥
aprāvṛtāḥ kāñcanarājivarṇāḥ kāścitparārghyāstapanīyavarṇāḥ. punaśca kāścicchaśalakṣmavarṇāḥ kāntaprahīṇā rucirāṅgavarṇāḥ.. 20..
ततः प्रियान् प्राप्य मनोऽभिरामान् सुप्रीतियुक्ताः सुमनोऽभिरामाः। गृहेषु हृष्टाः परमाभिरामा हरिप्रवीरः स ददर्श रामाः॥ २१॥
tataḥ priyān prāpya mano'bhirāmān suprītiyuktāḥ sumano'bhirāmāḥ. gṛheṣu hṛṣṭāḥ paramābhirāmā haripravīraḥ sa dadarśa rāmāḥ.. 21..
चन्द्रप्रकाशाश्च हि वक्त्रमाला वक्राः सुपक्ष्माश्च सुनेत्रमालाः। विभूषणानां च ददर्श मालाः शतह्रदानामिव चारुमालाः॥ २२॥
candraprakāśāśca hi vaktramālā vakrāḥ supakṣmāśca sunetramālāḥ. vibhūṣaṇānāṃ ca dadarśa mālāḥ śatahradānāmiva cārumālāḥ.. 22..
न त्वेव सीतां परमाभिजातां पथि स्थिते राजकुले प्रजाताम्। लतां प्रफुल्लामिव साधुजातां ददर्श तन्वीं मनसाभिजाताम्॥ २३॥
na tveva sītāṃ paramābhijātāṃ pathi sthite rājakule prajātām. latāṃ praphullāmiva sādhujātāṃ dadarśa tanvīṃ manasābhijātām.. 23..
सनातने वर्त्मनि संनिविष्टां रामेक्षणीं तां मदनाभिविष्टाम्। भर्तुर्मनः श्रीमदनुप्रविष्टां स्त्रीभ्यः पराभ्यश्च सदा विशिष्टाम्॥ २४॥
sanātane vartmani saṃniviṣṭāṃ rāmekṣaṇīṃ tāṃ madanābhiviṣṭām. bharturmanaḥ śrīmadanupraviṣṭāṃ strībhyaḥ parābhyaśca sadā viśiṣṭām.. 24..
उष्णार्दितां सानुसृतास्रकण्ठीं पुरा वरार्होत्तमनिष्ककण्ठीम्। सुजातपक्ष्मामभिरक्तकण्ठीं वने प्रनृत्तामिव नीलकण्ठीम्॥ २५॥
uṣṇārditāṃ sānusṛtāsrakaṇṭhīṃ purā varārhottamaniṣkakaṇṭhīm. sujātapakṣmāmabhiraktakaṇṭhīṃ vane pranṛttāmiva nīlakaṇṭhīm.. 25..
अव्यक्तरेखामिव चन्द्रलेखां पांसुप्रदिग्धामिव हेमरेखाम्। क्षतप्ररूढामिव वर्णरेखां वायुप्रभुग्नामिव मेघरेखाम्॥ २६॥
avyaktarekhāmiva candralekhāṃ pāṃsupradigdhāmiva hemarekhām. kṣataprarūḍhāmiva varṇarekhāṃ vāyuprabhugnāmiva megharekhām.. 26..
सीतामपश्यन्मनुजेश्वरस्य रामस्य पत्नीं वदतां वरस्य। बभूव दुःखोपहतश्चिरस्य प्लवंगमो मन्द इवाचिरस्य॥ २७॥
sītāmapaśyanmanujeśvarasya rāmasya patnīṃ vadatāṃ varasya. babhūva duḥkhopahataścirasya plavaṃgamo manda ivācirasya.. 27..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चमः सर्गः ॥५-५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye sundarakāṇḍe pañcamaḥ sargaḥ ..5-5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In