This overlay will guide you through the buttons:

| |
|
तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह । वाक्यं चाद्भुतसङ्काशं तदा प्रोवाच लक्ष्मणम् ॥ ७.१०२.१ ॥
tacchrutvā harṣamāpede rāghavo bhrātṛbhiḥ saha . vākyaṃ cādbhutasaṅkāśaṃ tadā provāca lakṣmaṇam .. 7.102.1 ..
इमौ कुमारौ सौमित्रे तव धर्मविशारदौ । अङ्गदश्चन्द्रकेतुश्च राज्यार्थे दृढविक्रमौ ॥ ७.१०२.२ ॥
imau kumārau saumitre tava dharmaviśāradau . aṅgadaścandraketuśca rājyārthe dṛḍhavikramau .. 7.102.2 ..
इमौ राज्ये ऽभिषेक्ष्यामि देशः साधु विधीयताम् । रमणीयो ह्यसम्बाधो रमेतां यत्र धन्विनौ ॥ ७.१०२.३ ॥
imau rājye 'bhiṣekṣyāmi deśaḥ sādhu vidhīyatām . ramaṇīyo hyasambādho rametāṃ yatra dhanvinau .. 7.102.3 ..
न राज्ञो यत्र पीडा स्यान्नाश्रमाणां विनाशनम् । स देशो दृश्यतां सौम्य नापराध्यामहे यथा ॥ ७.१०२.४ ॥
na rājño yatra pīḍā syānnāśramāṇāṃ vināśanam . sa deśo dṛśyatāṃ saumya nāparādhyāmahe yathā .. 7.102.4 ..
तथोक्तवति रामे तु भरतः प्रत्युवाच ह । अयं कारुपथो देशो रमणीयो निरामयः ॥ ७.१०२.५ ॥
tathoktavati rāme tu bharataḥ pratyuvāca ha . ayaṃ kārupatho deśo ramaṇīyo nirāmayaḥ .. 7.102.5 ..
निवेश्यतां तत्र पुरमङ्गदस्य महात्मनः । चन्द्रकेतोः सुरुचिरं चन्द्रकान्तं निरामयम् ॥ ७.१०२.६ ॥
niveśyatāṃ tatra puramaṅgadasya mahātmanaḥ . candraketoḥ suruciraṃ candrakāntaṃ nirāmayam .. 7.102.6 ..
तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः । तं च कृत्वा वशे देशमङ्गदस्य न्यवेशयत् ॥ ७.१०२.७ ॥
tadvākyaṃ bharatenoktaṃ pratijagrāha rāghavaḥ . taṃ ca kṛtvā vaśe deśamaṅgadasya nyaveśayat .. 7.102.7 ..
अङ्गदीया पुरी रम्याप्यङ्गदस्य निवेशिता । रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा ॥ ७.१०२.८ ॥
aṅgadīyā purī ramyāpyaṅgadasya niveśitā . ramaṇīyā suguptā ca rāmeṇākliṣṭakarmaṇā .. 7.102.8 ..
चन्द्रकेतोश्च मल्लस्य मल्लभूम्यां निवेशिता । चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा ॥ ७.१०२.९ ॥
candraketośca mallasya mallabhūmyāṃ niveśitā . candrakānteti vikhyātā divyā svargapurī yathā .. 7.102.9 ..
ततो रामः परां प्रीतिं लक्ष्मणो भरतस्तथा । ययुर्युद्धे दुराधर्षा अभिषेकं च चक्रिरे ॥ ७.१०२.१० ॥
tato rāmaḥ parāṃ prītiṃ lakṣmaṇo bharatastathā . yayuryuddhe durādharṣā abhiṣekaṃ ca cakrire .. 7.102.10 ..
अभिषिच्य कुमारौ स प्रस्थापयति राघवः । अङ्गदं पश्चिमां भूमिं चन्द्रकेतुमुदङ्मुखम् ॥ ७.१०२.११ ॥
abhiṣicya kumārau sa prasthāpayati rāghavaḥ . aṅgadaṃ paścimāṃ bhūmiṃ candraketumudaṅmukham .. 7.102.11 ..
अङ्गदं चापि सौमित्रिर्लक्ष्मणो ऽनुजगाम ह । चन्द्रकेतोस्तु भरतः पार्ष्णिग्राहो बभूव ह ॥ ७.१०२.१२ ॥
aṅgadaṃ cāpi saumitrirlakṣmaṇo 'nujagāma ha . candraketostu bharataḥ pārṣṇigrāho babhūva ha .. 7.102.12 ..
लक्ष्मणस्त्वङ्गदीयायां संवत्सरमथोषितः । पुत्रे स्थिते दुराधर्षे अयोध्यां पुनरागमत् ॥ ७.१०२.१३ ॥
lakṣmaṇastvaṅgadīyāyāṃ saṃvatsaramathoṣitaḥ . putre sthite durādharṣe ayodhyāṃ punarāgamat .. 7.102.13 ..
भरतो ऽपि तथैवोष्य संवत्सरमतो ऽधिकम् । अयोध्यां पुनरागम्य रामपादावुपास्त सः ॥ ७.१०२.१४ ॥
bharato 'pi tathaivoṣya saṃvatsaramato 'dhikam . ayodhyāṃ punarāgamya rāmapādāvupāsta saḥ .. 7.102.14 ..
उभौ सौमित्रिभरतौ रामपादावनुव्रतौ । कालं गतमपि स्नेहान्न जज्ञाते ऽतिधार्मिकौ ॥ ७.१०२.१५ ॥
ubhau saumitribharatau rāmapādāvanuvratau . kālaṃ gatamapi snehānna jajñāte 'tidhārmikau .. 7.102.15 ..
एवं वर्षसहस्राणि दश तेषां ययुस्तदा । धर्मे प्रयतमानानां पौरकार्येषु नित्यदा ॥ ७.१०२.१६ ॥
evaṃ varṣasahasrāṇi daśa teṣāṃ yayustadā . dharme prayatamānānāṃ paurakāryeṣu nityadā .. 7.102.16 ..
विहृत्य कालं परिपूर्णमानसाः श्रिया वृता धर्मपुरे सुसंस्थिताः । त्रयः समिद्धा इव दीप्ततेजसो महाध्वरे साधु हुतास्त्रयो ऽग्नयः ॥ ७.१०२.१७ ॥
vihṛtya kālaṃ paripūrṇamānasāḥ śriyā vṛtā dharmapure susaṃsthitāḥ . trayaḥ samiddhā iva dīptatejaso mahādhvare sādhu hutāstrayo 'gnayaḥ .. 7.102.17 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे व्द्युत्तरशततमः सर्गः ॥ १०२ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe vdyuttaraśatatamaḥ sargaḥ .. 102 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In