This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 102

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह । वाक्यं चाद्भुतसङ्काशं तदा प्रोवाच लक्ष्मणम् ।। ७.१०२.१ ।।
tacchrutvā harṣamāpede rāghavo bhrātṛbhiḥ saha | vākyaṃ cādbhutasaṅkāśaṃ tadā provāca lakṣmaṇam || 7.102.1 ||

Kanda : Uttara Kanda

Sarga :   102

Shloka :   1

इमौ कुमारौ सौमित्रे तव धर्मविशारदौ । अङ्गदश्चन्द्रकेतुश्च राज्यार्थे दृढविक्रमौ ।। ७.१०२.२ ।।
imau kumārau saumitre tava dharmaviśāradau | aṅgadaścandraketuśca rājyārthe dṛḍhavikramau || 7.102.2 ||

Kanda : Uttara Kanda

Sarga :   102

Shloka :   2

इमौ राज्ये ऽभिषेक्ष्यामि देशः साधु विधीयताम् । रमणीयो ह्यसम्बाधो रमेतां यत्र धन्विनौ ।। ७.१०२.३ ।।
imau rājye 'bhiṣekṣyāmi deśaḥ sādhu vidhīyatām | ramaṇīyo hyasambādho rametāṃ yatra dhanvinau || 7.102.3 ||

Kanda : Uttara Kanda

Sarga :   102

Shloka :   3

न राज्ञो यत्र पीडा स्यान्नाश्रमाणां विनाशनम् । स देशो दृश्यतां सौम्य नापराध्यामहे यथा ।। ७.१०२.४ ।।
na rājño yatra pīḍā syānnāśramāṇāṃ vināśanam | sa deśo dṛśyatāṃ saumya nāparādhyāmahe yathā || 7.102.4 ||

Kanda : Uttara Kanda

Sarga :   102

Shloka :   4

तथोक्तवति रामे तु भरतः प्रत्युवाच ह । अयं कारुपथो देशो रमणीयो निरामयः ।। ७.१०२.५ ।।
tathoktavati rāme tu bharataḥ pratyuvāca ha | ayaṃ kārupatho deśo ramaṇīyo nirāmayaḥ || 7.102.5 ||

Kanda : Uttara Kanda

Sarga :   102

Shloka :   5

निवेश्यतां तत्र पुरमङ्गदस्य महात्मनः । चन्द्रकेतोः सुरुचिरं चन्द्रकान्तं निरामयम् ।। ७.१०२.६ ।।
niveśyatāṃ tatra puramaṅgadasya mahātmanaḥ | candraketoḥ suruciraṃ candrakāntaṃ nirāmayam || 7.102.6 ||

Kanda : Uttara Kanda

Sarga :   102

Shloka :   6

तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः । तं च कृत्वा वशे देशमङ्गदस्य न्यवेशयत् ।। ७.१०२.७ ।।
tadvākyaṃ bharatenoktaṃ pratijagrāha rāghavaḥ | taṃ ca kṛtvā vaśe deśamaṅgadasya nyaveśayat || 7.102.7 ||

Kanda : Uttara Kanda

Sarga :   102

Shloka :   7

अङ्गदीया पुरी रम्याप्यङ्गदस्य निवेशिता । रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा ।। ७.१०२.८ ।।
aṅgadīyā purī ramyāpyaṅgadasya niveśitā | ramaṇīyā suguptā ca rāmeṇākliṣṭakarmaṇā || 7.102.8 ||

Kanda : Uttara Kanda

Sarga :   102

Shloka :   8

चन्द्रकेतोश्च मल्लस्य मल्लभूम्यां निवेशिता । चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा ।। ७.१०२.९ ।।
candraketośca mallasya mallabhūmyāṃ niveśitā | candrakānteti vikhyātā divyā svargapurī yathā || 7.102.9 ||

Kanda : Uttara Kanda

Sarga :   102

Shloka :   9

ततो रामः परां प्रीतिं लक्ष्मणो भरतस्तथा । ययुर्युद्धे दुराधर्षा अभिषेकं च चक्रिरे ।। ७.१०२.१० ।।
tato rāmaḥ parāṃ prītiṃ lakṣmaṇo bharatastathā | yayuryuddhe durādharṣā abhiṣekaṃ ca cakrire || 7.102.10 ||

Kanda : Uttara Kanda

Sarga :   102

Shloka :   10

अभिषिच्य कुमारौ स प्रस्थापयति राघवः । अङ्गदं पश्चिमां भूमिं चन्द्रकेतुमुदङ्मुखम् ।। ७.१०२.११ ।।
abhiṣicya kumārau sa prasthāpayati rāghavaḥ | aṅgadaṃ paścimāṃ bhūmiṃ candraketumudaṅmukham || 7.102.11 ||

Kanda : Uttara Kanda

Sarga :   102

Shloka :   11

अङ्गदं चापि सौमित्रिर्लक्ष्मणो ऽनुजगाम ह । चन्द्रकेतोस्तु भरतः पार्ष्णिग्राहो बभूव ह ।। ७.१०२.१२ ।।
aṅgadaṃ cāpi saumitrirlakṣmaṇo 'nujagāma ha | candraketostu bharataḥ pārṣṇigrāho babhūva ha || 7.102.12 ||

Kanda : Uttara Kanda

Sarga :   102

Shloka :   12

लक्ष्मणस्त्वङ्गदीयायां संवत्सरमथोषितः । पुत्रे स्थिते दुराधर्षे अयोध्यां पुनरागमत् ।। ७.१०२.१३ ।।
lakṣmaṇastvaṅgadīyāyāṃ saṃvatsaramathoṣitaḥ | putre sthite durādharṣe ayodhyāṃ punarāgamat || 7.102.13 ||

Kanda : Uttara Kanda

Sarga :   102

Shloka :   13

भरतो ऽपि तथैवोष्य संवत्सरमतो ऽधिकम् । अयोध्यां पुनरागम्य रामपादावुपास्त सः ।। ७.१०२.१४ ।।
bharato 'pi tathaivoṣya saṃvatsaramato 'dhikam | ayodhyāṃ punarāgamya rāmapādāvupāsta saḥ || 7.102.14 ||

Kanda : Uttara Kanda

Sarga :   102

Shloka :   14

उभौ सौमित्रिभरतौ रामपादावनुव्रतौ । कालं गतमपि स्नेहान्न जज्ञाते ऽतिधार्मिकौ ।। ७.१०२.१५ ।।
ubhau saumitribharatau rāmapādāvanuvratau | kālaṃ gatamapi snehānna jajñāte 'tidhārmikau || 7.102.15 ||

Kanda : Uttara Kanda

Sarga :   102

Shloka :   15

एवं वर्षसहस्राणि दश तेषां ययुस्तदा । धर्मे प्रयतमानानां पौरकार्येषु नित्यदा ।। ७.१०२.१६ ।।
evaṃ varṣasahasrāṇi daśa teṣāṃ yayustadā | dharme prayatamānānāṃ paurakāryeṣu nityadā || 7.102.16 ||

Kanda : Uttara Kanda

Sarga :   102

Shloka :   16

विहृत्य कालं परिपूर्णमानसाः श्रिया वृता धर्मपुरे सुसंस्थिताः । त्रयः समिद्धा इव दीप्ततेजसो महाध्वरे साधु हुतास्त्रयो ऽग्नयः ।। ७.१०२.१७ ।।
vihṛtya kālaṃ paripūrṇamānasāḥ śriyā vṛtā dharmapure susaṃsthitāḥ | trayaḥ samiddhā iva dīptatejaso mahādhvare sādhu hutāstrayo 'gnayaḥ || 7.102.17 ||

Kanda : Uttara Kanda

Sarga :   102

Shloka :   17

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे व्द्युत्तरशततमः सर्गः ।। १०२ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe vdyuttaraśatatamaḥ sargaḥ || 102 ||

Kanda : Uttara Kanda

Sarga :   102

Shloka :   18

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In