This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 108

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
ते दूता रामवाक्येन चोदिता लघुविक्रमाः । प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं न चाध्वनि ।। ७.१०८.१ ।।
te dūtā rāmavākyena coditā laghuvikramāḥ | prajagmurmadhurāṃ śīghraṃ cakrurvāsaṃ na cādhvani || 7.108.1 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   1

ते तु त्रिभिरहोरात्रैः सम्प्राप्य मधुरामथ । शत्रुघ्नाय यथातत्त्वमाचख्युः सर्वमेव तत् ।। ७.१०८.२ ।।
te tu tribhirahorātraiḥ samprāpya madhurāmatha | śatrughnāya yathātattvamācakhyuḥ sarvameva tat || 7.108.2 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   2

लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च । पुत्रयोरभिषेकं च पौरानुगमनं तथा ।। ७.१०८.३ ।।
lakṣmaṇasya parityāgaṃ pratijñāṃ rāghavasya ca | putrayorabhiṣekaṃ ca paurānugamanaṃ tathā || 7.108.3 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   3

कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसि । कुशावतीति नाम्ना सा कृता रामेण धीमता । श्रावस्तीति पुरी रम्या श्राविता च लवस्य ह ।। ७.१०८.४ ।।
kuśasya nagarī ramyā vindhyaparvatarodhasi | kuśāvatīti nāmnā sā kṛtā rāmeṇa dhīmatā | śrāvastīti purī ramyā śrāvitā ca lavasya ha || 7.108.4 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   4

अयोध्यां विजनां कृत्वा राघवो भरतस्तथा । स्वर्गस्य गमनोद्योगं कृतवन्तौ महारथौ ।। ७.१०८.५ ।।
ayodhyāṃ vijanāṃ kṛtvā rāghavo bharatastathā | svargasya gamanodyogaṃ kṛtavantau mahārathau || 7.108.5 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   5

एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने । विरेमुस्ते ततो दूतास्त्वर राजेति चाब्रुवन् ।। ७.१०८.६ ।।
evaṃ sarvaṃ nivedyāśu śatrughnāya mahātmane | viremuste tato dūtāstvara rājeti cābruvan || 7.108.6 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   6

तच्छ्रुत्वा घोरसङ्काशं कुलक्षयमुपस्थितम् । प्रकृतीस्तु समानीय काञ्चनं च पुरोधसम् ।। ७.१०८.७ ।।
tacchrutvā ghorasaṅkāśaṃ kulakṣayamupasthitam | prakṛtīstu samānīya kāñcanaṃ ca purodhasam || 7.108.7 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   7

तेषां सर्वं यथावृत्तमब्रवीद्रघनन्दनः । आत्मनश्च विपर्यासं भविष्यं भ्रातृभिः सह ।। ७.१०८.८ ।।
teṣāṃ sarvaṃ yathāvṛttamabravīdraghanandanaḥ | ātmanaśca viparyāsaṃ bhaviṣyaṃ bhrātṛbhiḥ saha || 7.108.8 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   8

ततः पुत्रद्वयं वीरः सो ऽभ्यषिञ्चन्नराधिपः । सुबाहुर्मधुरां लेभे शत्रुघाती च वैदिशम् ।। ७.१०८.९ ।।
tataḥ putradvayaṃ vīraḥ so 'bhyaṣiñcannarādhipaḥ | subāhurmadhurāṃ lebhe śatrughātī ca vaidiśam || 7.108.9 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   9

द्विधा कृत्वा तु तां सेनां माधुरीं पुत्रयोर्द्वयोः । धनं च युक्तं कृत्वा वै स्थापयामास पार्थिवः ।। ७.१०८.१० ।।
dvidhā kṛtvā tu tāṃ senāṃ mādhurīṃ putrayordvayoḥ | dhanaṃ ca yuktaṃ kṛtvā vai sthāpayāmāsa pārthivaḥ || 7.108.10 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   10

सुबाहुं मधुरायां च वैदेशे शत्रुघातिनम् । ययौ स्थाप्य तदा ऽयोध्यां रथेनैकेन राघवः ।। ७.१०८.११ ।।
subāhuṃ madhurāyāṃ ca vaideśe śatrughātinam | yayau sthāpya tadā 'yodhyāṃ rathenaikena rāghavaḥ || 7.108.11 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   11

स ददर्श महात्मानं ज्वलन्तमिव पावकम् । सूक्ष्मक्षौमाम्बरधरं मुनिभिः सार्धमक्षयैः ।। ७.१०८.१२ ।।
sa dadarśa mahātmānaṃ jvalantamiva pāvakam | sūkṣmakṣaumāmbaradharaṃ munibhiḥ sārdhamakṣayaiḥ || 7.108.12 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   12

सो ऽभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः । उवाच वाक्यं धर्मज्ञं धर्ममेवानुचिन्तयन् ।। ७.१०८.१३ ।।
so 'bhivādya tato rāmaṃ prāñjaliḥ prayatendriyaḥ | uvāca vākyaṃ dharmajñaṃ dharmamevānucintayan || 7.108.13 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   13

कृत्वाभिषेकं सुतयोर्द्वयो राघवनन्दन । तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ।। ७.१०८.१४ ।।
kṛtvābhiṣekaṃ sutayordvayo rāghavanandana | tavānugamane rājanviddhi māṃ kṛtaniścayam || 7.108.14 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   14

न चान्यदपि वक्तव्यमतो वीर न शासनम् । विलोक्यमानमिच्छामि मद्विधेन विशेषतः ।। ७.१०८.१५ ।।
na cānyadapi vaktavyamato vīra na śāsanam | vilokyamānamicchāmi madvidhena viśeṣataḥ || 7.108.15 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   15

तस्य तां बुद्धिमक्लीबां विज्ञाय रघुनन्दनः । बाढमित्येव शत्रुघ्नं रामो वाक्यमुवाच ह ।। ७.१०८.१६ ।।
tasya tāṃ buddhimaklībāṃ vijñāya raghunandanaḥ | bāḍhamityeva śatrughnaṃ rāmo vākyamuvāca ha || 7.108.16 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   16

तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः । ऋक्षराक्षससङ्घाश्च समापेतुरनेकशः ।। ७.१०८.१७ ।।
tasya vākyasya vākyānte vānarāḥ kāmarūpiṇaḥ | ṛkṣarākṣasasaṅghāśca samāpeturanekaśaḥ || 7.108.17 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   17

सुग्रीवं ते पुरस्कृत्य सर्व एव समागताः । तं रामं द्रष्टुमनसः स्वर्गायाभिमुखं स्थितम् ।। ७.१०८.१८ ।।
sugrīvaṃ te puraskṛtya sarva eva samāgatāḥ | taṃ rāmaṃ draṣṭumanasaḥ svargāyābhimukhaṃ sthitam || 7.108.18 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   18

देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथा । रामक्षयं विदित्वा ते सर्व एव समागताः ।। ७.१०८.१९ ।।
devaputrā ṛṣisutā gandharvāṇāṃ sutāstathā | rāmakṣayaṃ viditvā te sarva eva samāgatāḥ || 7.108.19 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   19

ते राममभिवाद्योचुः सर्वे वानरराक्षसाः । तवानुगमने राजन्सम्प्राप्ताः कृतनिश्चयाः ।। ७.१०८.२० ।।
te rāmamabhivādyocuḥ sarve vānararākṣasāḥ | tavānugamane rājansamprāptāḥ kṛtaniścayāḥ || 7.108.20 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   20

यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषोत्तम । यमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः ।। ७.१०८.२१ ।।
yadi rāma vināsmābhirgacchestvaṃ puruṣottama | yamadaṇḍamivodyamya tvayā sma vinipātitāḥ || 7.108.21 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   21

तैरेवमुक्तः काकुत्स्थो बाढमित्यब्रवीत् स्मयन् ।। ७.१०८.२२ ।।
tairevamuktaḥ kākutstho bāḍhamityabravīt smayan || 7.108.22 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   22

एतस्मिन्नन्तरे रामं सुग्रीवो ऽपि महाबलः । प्रणम्य विधिवद्वीरं विज्ञापयितुमुद्यतः ।। ७.१०८.२३ ।।
etasminnantare rāmaṃ sugrīvo 'pi mahābalaḥ | praṇamya vidhivadvīraṃ vijñāpayitumudyataḥ || 7.108.23 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   23

अभिषिच्याङ्गदं वीरमागतो ऽस्मि नरेश्वर । तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ।। ७.१०८.२४ ।।
abhiṣicyāṅgadaṃ vīramāgato 'smi nareśvara | tavānugamane rājanviddhi māṃ kṛtaniścayam || 7.108.24 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   24

तस्य तद्वचनं श्रुत्वा रामो रमयतां वरः । वानरेन्द्रमथोवाचं मैत्रं तस्यानुचिन्तयन् ।। ७.१०८.२५ ।।
tasya tadvacanaṃ śrutvā rāmo ramayatāṃ varaḥ | vānarendramathovācaṃ maitraṃ tasyānucintayan || 7.108.25 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   25

सखे शृणुष्व सुग्रीव न त्वया ऽहं विनाकृतः । गच्छेयं देवलोकं वा परमं वा पदं महत् ।। ७.१०८.२६ ।।
sakhe śṛṇuṣva sugrīva na tvayā 'haṃ vinākṛtaḥ | gaccheyaṃ devalokaṃ vā paramaṃ vā padaṃ mahat || 7.108.26 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   26

बिभीषणमथोवाच राक्षसेन्द्रं महायशाः । यावत्प्रजा धरिष्यन्ति तावत्त्वं वै बिभीषण । राक्षसेन्द्र महावीर्य लङ्कास्थस्त्वं धरिष्यसि ।। ७.१०८.२७ ।।
bibhīṣaṇamathovāca rākṣasendraṃ mahāyaśāḥ | yāvatprajā dhariṣyanti tāvattvaṃ vai bibhīṣaṇa | rākṣasendra mahāvīrya laṅkāsthastvaṃ dhariṣyasi || 7.108.27 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   27

यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी । यावच्च मत्कथा लोके तावद्राज्यं तवास्त्विह ।। ७.१०८.२८ ।।
yāvaccandraśca sūryaśca yāvattiṣṭhati medinī | yāvacca matkathā loke tāvadrājyaṃ tavāstviha || 7.108.28 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   28

शासितस्त्वं सखित्वेन कार्यं ते मम शासनम् । प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि ।। ७.१०८.२९ ।।
śāsitastvaṃ sakhitvena kāryaṃ te mama śāsanam | prajāḥ saṃrakṣa dharmeṇa nottaraṃ vaktumarhasi || 7.108.29 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   29

किञ्चान्यद्वक्तुमिच्छामि राक्षसेन्द्र महामते ।। ७.१०८.३० ।।
kiñcānyadvaktumicchāmi rākṣasendra mahāmate || 7.108.30 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   30

आराधय जगन्नाथमिक्ष्वाकुकुलदैवतम् । आराधनीयमनिशं सर्वैर्दैवैः सवासवैः ।। ७.१०८.३१ ।।
ārādhaya jagannāthamikṣvākukuladaivatam | ārādhanīyamaniśaṃ sarvairdaivaiḥ savāsavaiḥ || 7.108.31 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   31

तथेति प्रतिजग्राह रामवाक्यं विभीषणः । राजा राक्षसमुख्यानां राघवाज्ञामनुस्मरन् ।। ७.१०८.३२ ।।
tatheti pratijagrāha rāmavākyaṃ vibhīṣaṇaḥ | rājā rākṣasamukhyānāṃ rāghavājñāmanusmaran || 7.108.32 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   32

तमेवमुक्त्वा काकुत्स्थो हनूमन्तमथाब्रवीत् । जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां विलोपय ।। ७.१०८.३३ ।।
tamevamuktvā kākutstho hanūmantamathābravīt | jīvite kṛtabuddhistvaṃ mā pratijñāṃ vilopaya || 7.108.33 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   33

मत्कथाः प्रचरिष्यन्ति यावल्लोके हरीश्वर । तावद्रमस्व सुप्रीतो मद्वाक्यमनुपालयन् ।। ७.१०८.३४ ।।
matkathāḥ pracariṣyanti yāvalloke harīśvara | tāvadramasva suprīto madvākyamanupālayan || 7.108.34 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   34

एवमुक्तस्तु हनुमान्राघवेण महात्मना । वाक्यं विज्ञापयामास परं हर्षमवाप्य च ।। ७.१०८.३५ ।।
evamuktastu hanumānrāghaveṇa mahātmanā | vākyaṃ vijñāpayāmāsa paraṃ harṣamavāpya ca || 7.108.35 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   35

यावत्तव कथा लोके विचरिष्यति पावनी । तावत्स्थास्यामि मेदिन्यां तवाज्ञामनुपालयन् ।। ७.१०८.३६ ।।
yāvattava kathā loke vicariṣyati pāvanī | tāvatsthāsyāmi medinyāṃ tavājñāmanupālayan || 7.108.36 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   36

जाम्बवन्तं तथोक्त्वा तु वृद्धं ब्रह्मसुतं तथा । मैन्दं च द्विविदं चैव पञ्च जाम्बवता सह ।
jāmbavantaṃ tathoktvā tu vṛddhaṃ brahmasutaṃ tathā | maindaṃ ca dvividaṃ caiva pañca jāmbavatā saha |

Kanda : Uttara Kanda

Sarga :   108

Shloka :   37

तानेवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान् । उवाच बाढं गच्छध्वं मया सार्धं यथेप्सितम् ।। ७.१०८.३८ ।।
tānevamuktvā kākutsthaḥ sarvāṃstānṛkṣavānarān | uvāca bāḍhaṃ gacchadhvaṃ mayā sārdhaṃ yathepsitam || 7.108.38 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   38

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टोतरशततमः सर्गः ।। १०८ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe 'ṣṭotaraśatatamaḥ sargaḥ || 108 ||

Kanda : Uttara Kanda

Sarga :   108

Shloka :   39

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In