This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 42

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
स विसृज्य ततो रामः पुष्पकं हेमभूषितम् । प्रविवेश महाबाहुरशोकवनिकां तदा ।। ७.४२.१ ।।
sa visṛjya tato rāmaḥ puṣpakaṃ hemabhūṣitam | praviveśa mahābāhuraśokavanikāṃ tadā || 7.42.1 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   1

चन्दनागुरुचूतैश्च तुङ्गकालेयकैरपि । देवदारुवनैश्चापि समन्तादुपशोभिताम् ।। ७.४२.२ ।।
candanāgurucūtaiśca tuṅgakāleyakairapi | devadāruvanaiścāpi samantādupaśobhitām || 7.42.2 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   2

चम्पकाशोकपुन्नागमधूकपनसासनैः । शोभितां पारिजातैश्च विधूमज्वलनप्रभैः ।। ७.४२.३ ।।
campakāśokapunnāgamadhūkapanasāsanaiḥ | śobhitāṃ pārijātaiśca vidhūmajvalanaprabhaiḥ || 7.42.3 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   3

लोध्रनीपार्जुनैर्नागैः सप्तपर्णातिमुक्तकैः । मन्दारकदलीगुल्मलताजालसमावृताम् ।। ७.४२.४ ।।
lodhranīpārjunairnāgaiḥ saptaparṇātimuktakaiḥ | mandārakadalīgulmalatājālasamāvṛtām || 7.42.4 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   4

प्रियङ्गुभिः कदम्बैश्च तथा च वकुलैरपि । जम्बूभिर्दाडिमैश्चैव कोविदारैश्च शोभिताम् ।। ७.४२.५ ।।
priyaṅgubhiḥ kadambaiśca tathā ca vakulairapi | jambūbhirdāḍimaiścaiva kovidāraiśca śobhitām || 7.42.5 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   5

सर्वदा कुसुमै रम्यैः फलवद्भिर्मनोरमैः । दिव्यगन्धरसोपेतैस्तरुणाङ्कुरपल्लवैः ।। ७.४२.६ ।।
sarvadā kusumai ramyaiḥ phalavadbhirmanoramaiḥ | divyagandharasopetaistaruṇāṅkurapallavaiḥ || 7.42.6 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   6

तथैव तरुभिर्दिव्यैः शिल्पिभिः परिकल्पितैः । चारुपल्लवपुष्पाढ्यैर्मत्तभ्रमरसङ्कुलैः ।। ७.४२.७ ।।
tathaiva tarubhirdivyaiḥ śilpibhiḥ parikalpitaiḥ | cārupallavapuṣpāḍhyairmattabhramarasaṅkulaiḥ || 7.42.7 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   7

कोकिलैर्भृङ्गराजैश्च नानावर्णैश्च पक्षिभिः । शोभितां शतशश्चित्रां चूतवृक्षावतंसकैः ।। ७.४२.८ ।।
kokilairbhṛṅgarājaiśca nānāvarṇaiśca pakṣibhiḥ | śobhitāṃ śataśaścitrāṃ cūtavṛkṣāvataṃsakaiḥ || 7.42.8 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   8

शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः । नीलाञ्जननिभाश्चान्ये भान्ति तत्रत्यपादपाः ।। ७.४२.९ ।।
śātakumbhanibhāḥ kecitkecidagniśikhopamāḥ | nīlāñjananibhāścānye bhānti tatratyapādapāḥ || 7.42.9 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   9

सुरभीणि च पुष्पाणि माल्यानि विविधानि च । दीर्घिका विविधाकाराः पूर्णाः परमवारिणा ।। ७.४२.१० ।।
surabhīṇi ca puṣpāṇi mālyāni vividhāni ca | dīrghikā vividhākārāḥ pūrṇāḥ paramavāriṇā || 7.42.10 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   10

माणिक्यकृतसोपानाः स्फाटिकान्तरकुट्टिमाः । फुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताः ।। ७.४२.११ ।।
māṇikyakṛtasopānāḥ sphāṭikāntarakuṭṭimāḥ | phullapadmotpalavanāścakravākopaśobhitāḥ || 7.42.11 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   11

दात्यूहशुकसङ्घुष्टा हंससारसनादिताः । तरुभिः पुष्पवद्भिश्च तीरजैरुपशोभिताः ।। ७.४२.१२ ।।
dātyūhaśukasaṅghuṣṭā haṃsasārasanāditāḥ | tarubhiḥ puṣpavadbhiśca tīrajairupaśobhitāḥ || 7.42.12 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   12

प्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः । तत्रैव च वनोद्देशे वैडूर्यमणिसन्निभैः ।। ७.४२.१३ ।।
prākārairvividhākāraiḥ śobhitāśca śilātalaiḥ | tatraiva ca vanoddeśe vaiḍūryamaṇisannibhaiḥ || 7.42.13 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   13

शाद्वलैः परमोपेतां पुष्पितद्रुमकाननाम् । तत्र सङ्घर्षजातानां वृक्षाणां पुष्पशालिनाम् ।। ७.४२.१४ ।।
śādvalaiḥ paramopetāṃ puṣpitadrumakānanām | tatra saṅgharṣajātānāṃ vṛkṣāṇāṃ puṣpaśālinām || 7.42.14 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   14

प्रस्तराः पुष्पशबला नभस्तारागणैरिव । नन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा ।। ७.४२.१५ ।।
prastarāḥ puṣpaśabalā nabhastārāgaṇairiva | nandanaṃ hi yathendrasya brāhmaṃ caitrarathaṃ yathā | tathābhūtaṃ hi rāmasya kānanaṃ sanniveśanam || 7.42.15 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   15

तथाभूतं हि रामस्य काननं सन्निवेशनम् । बह्वासनगृहोपेतां लतागृहसमावृताम् ।। ७.४२.१६ ।।
bahvāsanagṛhopetāṃ latāgṛhasamāvṛtām | aśokavanikāṃ sphītāṃ praviśya raghunandanaḥ || 7.42.16 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   16

अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः । आसने च शुभाकारे पुष्पप्रकरभूषिते ।। ७.४२.१७ ।।
āsane ca śubhākāre puṣpaprakarabhūṣite | kuśāstaraṇasaṃstīrṇe rāmaḥ sanniṣasāda ha || 7.42.17 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   17

कुशास्तरणसंस्तीर्णे रामः सन्निषसाद ह । सीतामादायं हस्तेन मधुमैरेयकं शुचि ।। ७.४२.१८ ।।
sītāmādāyaṃ hastena madhumaireyakaṃ śuci | pāyayāmāsa kākutsthaḥ śacīmiva purandaraḥ || 7.42.18 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   18

पाययामास काकुत्स्थः शचीमिव पुरन्दरः । मांसानि च समृष्टानि फलानि विविधानि च ।। ७.४२.१९ ।।
māṃsāni ca samṛṣṭāni phalāni vividhāni ca | rāmasyābhyavahārārthaṃ kiṅkarāstūrṇamāharan || 7.42.19 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   19

रामस्याभ्यवहारार्थं किङ्करास्तूर्णमाहरन्उ । उपानृत्यंश्च राजानं नृत्यगीतविशारदाः ।। ७.४२.२० ।।
upānṛtyaṃśca rājānaṃ nṛtyagītaviśāradāḥ | bālāśca rūpavatyaśca striyaḥ pānavaśānugāḥ || 7.42.20 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   20

बालाश्च रूपवत्यश्च स्त्रियः पानवशानुगाः । मनोभिरामा रामास्ता रामो रमयतां वरः ।। ७.४२.२१ ।।
manobhirāmā rāmāstā rāmo ramayatāṃ varaḥ | ramayāmāsa dharmātmā nityaṃ paramabhūṣitaḥ || 7.42.21 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   21

उपानृत्यन्त काकुत्स्थं नृत्यगीतविशारदाः । मनोभिरामा रामास्ता रामो रमयतां वरः ।। ७.४२.२२ ।।
sa tayā sītayā sārdhamāsīno virarāja ha | arundhatyā sahāsīno vasiṣṭha iva tejasā || 7.42.22 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   22

रमयामास धर्मात्मा नित्यं परमभूषितः । स तया सीतया सार्धमासीनो विरराज ह ।। ७.४२.२३ ।।
evaṃ rāmo mudā yuktaḥ sītāṃ surasutopamām | ramayāmāsa vaidehīmahanyahani devavat || 7.42.23 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   23

अरुन्धत्या सहासीनो वसिष्ठ इव तेजसा । एवं रामो मुदा युक्तः सीतां सुरसुतोपमाम् ।। ७.४२.२४ ।।
tathā tayorviharatoḥ sītārāghavayościram | atyakrāmacchubhaḥ kālaḥ śaiśiro bhogadaḥ sadā || 7.42.24 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   24

रमयामास वैदेहीमहन्यहनि देववत्त । था तयोर्विहरतोः सीताराघवयोश्चिरम् ।। ७.४२.२५ ।।
daśavarṣasahasrāṇi gatāni sumahātmanoḥ | prāptayorvividhānbhogānatītaḥ śiśirāgamaḥ || 7.42.25 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   25

अत्यक्रामच्छुभः कालः शैशिरो भोगदः सदा । प्राप्तयोर्विविधान्भोगानतीतः शिशिरागमः ।। ७.४२.२६ ।।
pūrvāhṇe dharmakāryāṇi kṛtvā dharmeṇa dharmavit | śeṣaṃ divasabhāgārdhamantaḥpuragato 'bhavat || 7.42.26 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   26

पूर्वाह्णे धर्मकार्याणि कृत्वा धर्मेण धर्मवित् । शेषं दिवसभागार्धमन्तःपुरगतो ऽभवत् ।। ७.४२.२७ ।।
sītāpi devakāryāṇi kṛtvā paurvāhṇikāni vai | śvaśrūṇāmakarotpūjāṃ sarvāsāmaviśeṣataḥ || 7.42.27 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   27

सीतापि देवकार्याणि कृत्वा पौर्वाह्णिकानि वै । श्वश्रूणामकरोत्पूजां सर्वासामविशेषतः ।। ७.४२.२८ ।।
abhyagacchattato rāmaṃ vicitrābharaṇāmbarā | triviṣṭape sahasrākṣamupaviṣṭaṃ yathā śacī || 7.42.28 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   28

अभ्यगच्छत्ततो रामं विचित्राभरणाम्बरा । त्रिविष्टपे सहस्राक्षमुपविष्टं यथा शची ।। ७.४२.२९ ।।
dṛṣṭvā tu rāghavaḥ patnīṃ kalyāṇena samanvitām | praharṣamatulaṃ lebhe sādhu sādhviti cābravīt || 7.42.29 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   29

दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम् । प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ।। ७.४२.३० ।।
abravīcca varārohāṃ sītāṃ surasutopamām | apatyalābho vaidehi tvayi me samupasthitaḥ || 7.42.30 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   30

अब्रवीच्च वरारोहां सीतां सुरसुतोपमाम् । अपत्यलाभो वैदेहि त्वयि मे समुपस्थितः ।। ७.४२.३१ ।।
kimicchasi varārohe kāmaḥ kiṃ kriyatāṃ tava || 7.42.31 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   31

किमिच्छसि वरारोहे कामः किं क्रियतां तव । स्मितं कृत्वा तु वैदेही रामं वाक्यमथाब्रवीत् ।। ७.४२.३२ ।।
smitaṃ kṛtvā tu vaidehī rāmaṃ vākyamathābravīt | tapovanāni puṇyāni draṣṭumicchāmi rāghava || 7.42.32 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   32

तपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव । गङ्गातीरोपविष्टानामृषीणामुग्रतेजसाम् ।। ७.४२.३३ ।।
gaṅgātīropaviṣṭānāmṛṣīṇāmugratejasām | phalamūlāśināṃ deva pādamūleṣu vartitum || 7.42.33 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   33

फलमूलाशिनां देव पादमूलेषु वर्तितुम् । एष मे परमः कामो यन्मूलफलभोजिनाम् ।। ७.४२.३४ ।।
eṣa me paramaḥ kāmo yanmūlaphalabhojinām | apyekarātraṃ kākutstha nivaseyaṃ tapovane || 7.42.34 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   34

अप्येकरात्रं काकुत्स्थ निवसेयं तपोवने । तथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा । विस्रब्धा भव वैदेहि श्वो गमिष्यस्यसंशयम् ।। ७.४२.३५ ।।
tatheti ca pratijñātaṃ rāmeṇākliṣṭakarmaṇā | visrabdhā bhava vaidehi śvo gamiṣyasyasaṃśayam || 7.42.35 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   35

एवमुक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम् । मध्यकक्षान्तरं रामो निर्जगाम सुहृद्वृतः ।। ७.४२.३६ ।।
evamuktvā tu kākutstho maithilīṃ janakātmajām | madhyakakṣāntaraṃ rāmo nirjagāma suhṛdvṛtaḥ || 7.42.36 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   36

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्विचत्वारिंशः सर्गः ।। ४२ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe dvicatvāriṃśaḥ sargaḥ || 42 ||

Kanda : Uttara Kanda

Sarga :   42

Shloka :   37

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In