This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 51

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
तथा सञ्चोदितः सूतो लक्ष्मणेन महात्मना । तद्वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपचक्रमे ।। ७.५१.१ ।।
tathā sañcoditaḥ sūto lakṣmaṇena mahātmanā | tadvākyamṛṣiṇā proktaṃ vyāhartumupacakrame || 7.51.1 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   1

पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रो महामुनिः । वसिष्ठस्याश्रमे पुण्ये वार्षिक्यं समुवास ह ।। ७.५१.२ ।।
purā nāmnā hi durvāsā atreḥ putro mahāmuniḥ | vasiṣṭhasyāśrame puṇye vārṣikyaṃ samuvāsa ha || 7.51.2 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   2

तमाश्रमं महातेजाः पिता ते सुमहायशाः । पुरोहितं महात्मानं दिदृक्षुरगमस्त्वयम् ।। ७.५१.३ ।।
tamāśramaṃ mahātejāḥ pitā te sumahāyaśāḥ | purohitaṃ mahātmānaṃ didṛkṣuragamastvayam || 7.51.3 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   3

स दृष्ट्वा सूर्यसङ्काशं ज्वलन्तमिव तेजसा । उपविष्टं वसिष्ठस्य सव्यपार्श्वे महामुनिम् ।। ७.५१.४ ।।
sa dṛṣṭvā sūryasaṅkāśaṃ jvalantamiva tejasā | upaviṣṭaṃ vasiṣṭhasya savyapārśve mahāmunim || 7.51.4 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   4

तौ मुनी तापसश्रेष्ठौ विनीतो ह्यभिवादयत् । स ताभ्यां पूजितो राजा स्वागतेनासनेन च ।।
tau munī tāpasaśreṣṭhau vinīto hyabhivādayat | sa tābhyāṃ pūjito rājā svāgatenāsanena ca ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   5

पाद्येन फलमूलैश्च उवास मुनिभिः सह ।। ७.५१.५ ।।
pādyena phalamūlaiśca uvāsa munibhiḥ saha || 7.51.5 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   6

तेषां तत्रोपविष्टानां तास्ताः सुमधुराः कथाः । बभूवुः परमर्षीणां मध्यादित्यगते ऽहनि ।। ७.५१.६ ।।
teṣāṃ tatropaviṣṭānāṃ tāstāḥ sumadhurāḥ kathāḥ | babhūvuḥ paramarṣīṇāṃ madhyādityagate 'hani || 7.51.6 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   7

ततः कथायां कस्याञ्चित्प्राञ्जलिः प्रग्रहो नृपः । उवाच तं महात्मानमत्रेः पुत्रं तपोधनम् ।। ७.५१.७ ।।
tataḥ kathāyāṃ kasyāñcitprāñjaliḥ pragraho nṛpaḥ | uvāca taṃ mahātmānamatreḥ putraṃ tapodhanam || 7.51.7 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   8

भगवन्किं प्रमाणेन मम वंशो भविष्यति । किमायुश्च हि मे रामः पुत्राश्चान्ये किमायुषः ।। ७.५१.८ ।।
bhagavankiṃ pramāṇena mama vaṃśo bhaviṣyati | kimāyuśca hi me rāmaḥ putrāścānye kimāyuṣaḥ || 7.51.8 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   9

रामस्य च सुता ये स्युस्तेषामायुः कियद्भवेत् । काम्यया भगवन्बूहि वंशस्यास्य गतिं मम ।। ७.५१.९ ।।
rāmasya ca sutā ye syusteṣāmāyuḥ kiyadbhavet | kāmyayā bhagavanbūhi vaṃśasyāsya gatiṃ mama || 7.51.9 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   10

तच्छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य च । दुर्वासाः सुमहातेजा व्याहर्तुमुपचक्रमे ।। ७.५१.१० ।।
tacchrutvā vyāhṛtaṃ vākyaṃ rājño daśarathasya ca | durvāsāḥ sumahātejā vyāhartumupacakrame || 7.51.10 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   11

शृणु राजन्पुरावृत्तं तदा देवासुरे युधि । दैत्याः सुरैर्भर्त्स्यमाना भृगुपत्नीं समाश्रिताः ।। ७.५१.११ ।।
śṛṇu rājanpurāvṛttaṃ tadā devāsure yudhi | daityāḥ surairbhartsyamānā bhṛgupatnīṃ samāśritāḥ || 7.51.11 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   12

तया परिगृहीतांस्तान्दृष्ट्वा क्रुद्धः सुरेश्वरः । चक्रेण शितधारेण भृगुपत्न्याः शिरो ऽहरत् ।। ७.५१.१३ ।।
tayā parigṛhītāṃstāndṛṣṭvā kruddhaḥ sureśvaraḥ | cakreṇa śitadhāreṇa bhṛgupatnyāḥ śiro 'harat || 7.51.13 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   13

ततस्तां निहतां दृष्ट्वा पत्नीं भृगुकुलोद्वहः । शशाप सहसा क्रुद्धो विष्णुं रिपुकुलार्दनम् ।। ७.५१.१४ ।।
tatastāṃ nihatāṃ dṛṣṭvā patnīṃ bhṛgukulodvahaḥ | śaśāpa sahasā kruddho viṣṇuṃ ripukulārdanam || 7.51.14 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   14

यस्मादवध्यां मे पत्नीमवधीः क्रोधमूर्च्छितः । तस्मात्त्वं मानुषे लोके जनिष्यसि जनार्दन ।। ७.५१.१५ ।।
yasmādavadhyāṃ me patnīmavadhīḥ krodhamūrcchitaḥ | tasmāttvaṃ mānuṣe loke janiṣyasi janārdana || 7.51.15 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   15

तत्र पत्नीवियोगं त्वं प्राप्स्यसे बहुवार्षिकम् ।। ७.५१.१६ ।।
tatra patnīviyogaṃ tvaṃ prāpsyase bahuvārṣikam || 7.51.16 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   16

शापाभिहतचेतास्स स्वात्मना भावितो ऽभवत् ।। ७.५१.१७ ।।
śāpābhihatacetāssa svātmanā bhāvito 'bhavat || 7.51.17 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   17

अर्चयामास तं देवं भृगुः शापेन पीडितः । तपसाराधितो देवो ह्यब्रवीद्भक्तवत्सलः । लोकानां संहितार्थं तु तं शापं ग्राह्यमुक्तवान् ।। ७.५१.१९ ।।
arcayāmāsa taṃ devaṃ bhṛguḥ śāpena pīḍitaḥ | tapasārādhito devo hyabravīdbhaktavatsalaḥ | lokānāṃ saṃhitārthaṃ tu taṃ śāpaṃ grāhyamuktavān || 7.51.19 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   18

इति शप्तो महातेजा भृगुणा पूर्वजन्मनि । इहागतो हि पुत्रत्वं तव पार्थिवसत्तम ।। ७.५१.२० ।।
iti śapto mahātejā bhṛguṇā pūrvajanmani | ihāgato hi putratvaṃ tava pārthivasattama || 7.51.20 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   19

राम इत्यभिविख्यातस्त्रिषु लोकेषु मानद । तत्फलं प्राप्स्यते चापि भृगुशापकृतं महत् ।। ७.५१.२१ ।।
rāma ityabhivikhyātastriṣu lokeṣu mānada | tatphalaṃ prāpsyate cāpi bhṛguśāpakṛtaṃ mahat || 7.51.21 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   20

अयोध्यायाः पती रामो दीर्घकालं भविष्यति । सुखिनश्च समृद्धाश्च भविष्यन्त्यस्य ये ऽनुगाः ।। ७.५१.२२ ।।
ayodhyāyāḥ patī rāmo dīrghakālaṃ bhaviṣyati | sukhinaśca samṛddhāśca bhaviṣyantyasya ye 'nugāḥ || 7.51.22 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   21

दश वर्षसहस्राणि दश वर्षशतानि च । रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ।। ७.५१.२३ ।।
daśa varṣasahasrāṇi daśa varṣaśatāni ca | rāmo rājyamupāsitvā brahmalokaṃ gamiṣyati || 7.51.23 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   22

समृद्धैश्चाश्वमेधैश्च इष्ट्वा परमदुर्जयः । राजवंशांश्च बहुशो बहून्संस्थापयिष्यति ।। ७.५१.२४ ।।
samṛddhaiścāśvamedhaiśca iṣṭvā paramadurjayaḥ | rājavaṃśāṃśca bahuśo bahūnsaṃsthāpayiṣyati || 7.51.24 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   23

द्वौ पुत्रौ तु भविष्येते सीतायां राघवस्य तु । अन्यत्र न त्वयोध्यायां सत्यमेतन्नसंशयः ।। ७.५१.२५ ।।
dvau putrau tu bhaviṣyete sītāyāṃ rāghavasya tu | anyatra na tvayodhyāyāṃ satyametannasaṃśayaḥ || 7.51.25 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   24

सीतायाश्च ततः पुत्रावभिषेक्ष्यति राघवः ।। ७.५१.२६ ।।
sītāyāśca tataḥ putrāvabhiṣekṣyati rāghavaḥ || 7.51.26 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   25

स सर्वमखिलं राज्ञो वंशस्याह गतागतम् । आख्याय सुमहातेजास्तूष्णीमासीन्महामुनिः ।। ७.५१.२७ ।।
sa sarvamakhilaṃ rājño vaṃśasyāha gatāgatam | ākhyāya sumahātejāstūṣṇīmāsīnmahāmuniḥ || 7.51.27 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   26

तूष्णीम्भूते तदा तस्मिन्राजा दशरथो मुनौ । अभिवाद्य महात्मानौ पुनरायात्पुरोत्तमम् ।। ७.५१.२८ ।।
tūṣṇīmbhūte tadā tasminrājā daśaratho munau | abhivādya mahātmānau punarāyātpurottamam || 7.51.28 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   27

एतद्वचो मया तत्र मुनिना व्याहृतं पुरा । श्रुतं हृदि च निक्षिप्तं नान्यथा तद्भविष्यति ।। ७.५१.२९ ।।
etadvaco mayā tatra muninā vyāhṛtaṃ purā | śrutaṃ hṛdi ca nikṣiptaṃ nānyathā tadbhaviṣyati || 7.51.29 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   28

एवं गते न सन्तापं कर्तुमर्हसि राघव । सीतार्थे राघवार्थे वा दृढो भव नरोत्तम ।। ७.५१.३० ।।
evaṃ gate na santāpaṃ kartumarhasi rāghava | sītārthe rāghavārthe vā dṛḍho bhava narottama || 7.51.30 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   29

श्रुत्वा तु व्याहृतं वाक्यं सूतस्य परमाद्भुतम् । प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ।। ७.५१.३१ ।।
śrutvā tu vyāhṛtaṃ vākyaṃ sūtasya paramādbhutam | praharṣamatulaṃ lebhe sādhu sādhviti cābravīt || 7.51.31 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   30

ततः संवदतोरेवं सूतलक्ष्मणयोः पथि । अस्तमर्के गते वासं केशिन्यां तावथोषतुः ।। ७.५१.३२ ।।
tataḥ saṃvadatorevaṃ sūtalakṣmaṇayoḥ pathi | astamarke gate vāsaṃ keśinyāṃ tāvathoṣatuḥ || 7.51.32 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   31

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकपञ्चाशः सर्गः ।। ५1 ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekapañcāśaḥ sargaḥ || 51 ||

Kanda : Uttara Kanda

Sarga :   51

Shloka :   32

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In