This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 54

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
रामस्य भाषितं श्रुत्वा लक्ष्मणः परमार्थवित् । उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् ।। ७.५४.१ ।।
rāmasya bhāṣitaṃ śrutvā lakṣmaṇaḥ paramārthavit | uvāca prāñjalirvākyaṃ rāghavaṃ dīptatejasam || 7.54.1 ||

Kanda : Uttara Kanda

Sarga :   54

Shloka :   1

अल्पापराधे काकुत्स्थ द्विजाभ्यां शाप ईदृशः । महान्नृगस्य राजर्षेर्यमदण्ड इवापरः ।। ७.५४.२ ।।
alpāparādhe kākutstha dvijābhyāṃ śāpa īdṛśaḥ | mahānnṛgasya rājarṣeryamadaṇḍa ivāparaḥ || 7.54.2 ||

Kanda : Uttara Kanda

Sarga :   54

Shloka :   2

श्रुत्वा तु पापसंयुक्तमात्मानं पुरषर्षभ । किमुवाच नृगो राजा द्विजौ क्रोधसमन्वितौ ।। ७.५४.३ ।।
śrutvā tu pāpasaṃyuktamātmānaṃ puraṣarṣabha | kimuvāca nṛgo rājā dvijau krodhasamanvitau || 7.54.3 ||

Kanda : Uttara Kanda

Sarga :   54

Shloka :   3

लक्ष्मणेनैवमुक्तस्तु राघवः पुनरब्रवीत् । शृणु सौम्य यथा पूर्वं स राजा शापविक्षतः ।। ७.५४.४ ।।
lakṣmaṇenaivamuktastu rāghavaḥ punarabravīt | śṛṇu saumya yathā pūrvaṃ sa rājā śāpavikṣataḥ || 7.54.4 ||

Kanda : Uttara Kanda

Sarga :   54

Shloka :   4

अथाध्वनि गतौ विप्रौ विज्ञाय स नृगस्तदा । आहूय मन्त्रिणः सर्वान्नैगमान्सपुरोधसः ।। ७.५४.५ ।।
athādhvani gatau viprau vijñāya sa nṛgastadā | āhūya mantriṇaḥ sarvānnaigamānsapurodhasaḥ || 7.54.5 ||

Kanda : Uttara Kanda

Sarga :   54

Shloka :   5

तानुवाच नृगो राजा सर्वाश्च प्रकृतीस्तथा । दुःखेन सुसमाविष्टः श्रूयतां मे समाहितैः ।। ७.५४.६ ।।
tānuvāca nṛgo rājā sarvāśca prakṛtīstathā | duḥkhena susamāviṣṭaḥ śrūyatāṃ me samāhitaiḥ || 7.54.6 ||

Kanda : Uttara Kanda

Sarga :   54

Shloka :   6

नारदः पर्वतश्चैव मम दत्त्वा महद्भयम् । गतौ त्रिभुवनं भद्रौ वायुभूतावनिन्दितौ ।। ७.५४.७ ।।
nāradaḥ parvataścaiva mama dattvā mahadbhayam | gatau tribhuvanaṃ bhadrau vāyubhūtāvaninditau || 7.54.7 ||

Kanda : Uttara Kanda

Sarga :   54

Shloka :   7

कुमारो ऽयं वसुर्नाम स देवो ऽद्याभिषिच्यताम् । श्वभ्रं च यत्सुखस्पर्शं क्रियतां शिल्पिभिर्मम । यत्राहं सङ्क्षयिष्यामि शापं ब्राह्मणनिःसृतम् ।। ७.५४.८ ।।
kumāro 'yaṃ vasurnāma sa devo 'dyābhiṣicyatām | śvabhraṃ ca yatsukhasparśaṃ kriyatāṃ śilpibhirmama | yatrāhaṃ saṅkṣayiṣyāmi śāpaṃ brāhmaṇaniḥsṛtam || 7.54.8 ||

Kanda : Uttara Kanda

Sarga :   54

Shloka :   8

वर्षघ्नमेकं श्वभ्रं तु हिमघ्नमपरं तथा । ग्रीष्मघ्नं तु सुखस्पर्शमेकं कुर्वन्तु शिल्पिनः ।। ७.५४.९ ।।
varṣaghnamekaṃ śvabhraṃ tu himaghnamaparaṃ tathā | grīṣmaghnaṃ tu sukhasparśamekaṃ kurvantu śilpinaḥ || 7.54.9 ||

Kanda : Uttara Kanda

Sarga :   54

Shloka :   9

फलवन्तश्च ये वृक्षाः पुष्पवत्यश्च या लताः । विरोप्यन्तां बहुविधाश्छायावन्तश्च गुल्मिनः ।। ७.५४.१० ।।
phalavantaśca ye vṛkṣāḥ puṣpavatyaśca yā latāḥ | viropyantāṃ bahuvidhāśchāyāvantaśca gulminaḥ || 7.54.10 ||

Kanda : Uttara Kanda

Sarga :   54

Shloka :   10

क्रियतां रमणीयं च श्वभ्राणां सर्वतोदिशम् । सुखमत्र वसिष्यामि यावत्कालस्य पर्ययः ।। ७.५४.११ ।।
kriyatāṃ ramaṇīyaṃ ca śvabhrāṇāṃ sarvatodiśam | sukhamatra vasiṣyāmi yāvatkālasya paryayaḥ || 7.54.11 ||

Kanda : Uttara Kanda

Sarga :   54

Shloka :   11

पुष्पाणि च सुगन्धीनि क्रियतां तेषु नित्यशः । परिवार्य यथा मे स्युरध्यर्धं योजनं तथा ।। ७.५४.१२ ।।
puṣpāṇi ca sugandhīni kriyatāṃ teṣu nityaśaḥ | parivārya yathā me syuradhyardhaṃ yojanaṃ tathā || 7.54.12 ||

Kanda : Uttara Kanda

Sarga :   54

Shloka :   12

एवं कृत्वा विधानं स सन्दिदेश वसं तदा । धर्मनित्यः प्रजाः पुत्र क्षत्रधर्मेण पालय ।। ७.५४.१३ ।।
evaṃ kṛtvā vidhānaṃ sa sandideśa vasaṃ tadā | dharmanityaḥ prajāḥ putra kṣatradharmeṇa pālaya || 7.54.13 ||

Kanda : Uttara Kanda

Sarga :   54

Shloka :   13

प्रत्यक्षं ते यथा शापो द्विजाभ्यां मयि पातितः । नरश्रेष्ठ सरोषाभ्यामपराधे ऽपि तादृशे ।। ७.५४.१४ ।।
pratyakṣaṃ te yathā śāpo dvijābhyāṃ mayi pātitaḥ | naraśreṣṭha saroṣābhyāmaparādhe 'pi tādṛśe || 7.54.14 ||

Kanda : Uttara Kanda

Sarga :   54

Shloka :   14

मा कृथास्तनुसन्तापं मत्कृते ऽपि नरर्षभ । कृतान्तः कुशलः पुत्र येनास्मि व्यसनीकृतः ।। ७.५४.१५ ।।
mā kṛthāstanusantāpaṃ matkṛte 'pi nararṣabha | kṛtāntaḥ kuśalaḥ putra yenāsmi vyasanīkṛtaḥ || 7.54.15 ||

Kanda : Uttara Kanda

Sarga :   54

Shloka :   15

प्राप्तव्यान्येव प्राप्नोति गन्तव्यान्येव गच्छति । लब्धव्यान्येव लभते दुःखानि च सुखानि च ।। ७.५४.१६ ।।
prāptavyānyeva prāpnoti gantavyānyeva gacchati | labdhavyānyeva labhate duḥkhāni ca sukhāni ca || 7.54.16 ||

Kanda : Uttara Kanda

Sarga :   54

Shloka :   16

पूर्वे जात्यन्तरे वत्स मा विषादं कुरुष्व ह ।। ७.५४.१७ ।।
pūrve jātyantare vatsa mā viṣādaṃ kuruṣva ha || 7.54.17 ||

Kanda : Uttara Kanda

Sarga :   54

Shloka :   17

एवमुक्त्वा नृपस्तत्र सुतं राजा महायशाः । श्वभ्रं जगाम सुकृतं वासाय पुरुषर्षभ ।। ७.५४.१८ ।।
evamuktvā nṛpastatra sutaṃ rājā mahāyaśāḥ | śvabhraṃ jagāma sukṛtaṃ vāsāya puruṣarṣabha || 7.54.18 ||

Kanda : Uttara Kanda

Sarga :   54

Shloka :   18

एवं प्रविश्यैव नृपस्तदानीं श्वभ्रं महारत्नविभूषितं तत् । सम्पादयामास तदा महात्मा शापं द्विजाभ्यां हि रुषा विमुक्तम् ।। ७.५४.१९ ।।
evaṃ praviśyaiva nṛpastadānīṃ śvabhraṃ mahāratnavibhūṣitaṃ tat | sampādayāmāsa tadā mahātmā śāpaṃ dvijābhyāṃ hi ruṣā vimuktam || 7.54.19 ||

Kanda : Uttara Kanda

Sarga :   54

Shloka :   19

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुःपञ्चाशः सर्गः ।। ५४ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe catuḥpañcāśaḥ sargaḥ || 54 ||

Kanda : Uttara Kanda

Sarga :   54

Shloka :   20

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In