This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 60

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
तयोः संवदतोरेवं रामलक्ष्मणयोस्तदा । वासन्तिकी निशा प्राप्ता न शीता न च घर्मदा ।। ७.६०.१ ।।
tayoḥ saṃvadatorevaṃ rāmalakṣmaṇayostadā | vāsantikī niśā prāptā na śītā na ca gharmadā || 7.60.1 ||

Kanda : Uttara Kanda

Sarga :   60

Shloka :   1

ततः प्रभाते विमले कृतपौर्वाह्णिकक्रियः । अभिचक्राम काकुत्स्थो दर्शनं पौरकार्यवित् ।। ७.६०.२ ।।
tataḥ prabhāte vimale kṛtapaurvāhṇikakriyaḥ | abhicakrāma kākutstho darśanaṃ paurakāryavit || 7.60.2 ||

Kanda : Uttara Kanda

Sarga :   60

Shloka :   2

ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत् । एते प्रतिहता राजन्द्वारि तिष्ठन्ति तापसाः ।। ७.६०.३ ।।
tataḥ sumantrastvāgamya rāghavaṃ vākyamabravīt | ete pratihatā rājandvāri tiṣṭhanti tāpasāḥ || 7.60.3 ||

Kanda : Uttara Kanda

Sarga :   60

Shloka :   3

भार्गवच्यवनं चैव पुरस्कृत्य महर्षयः । दर्शनं ते महाराज्ञश्चोदयन्ति कृतत्वराः । प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः ।। ७.६०.४ ।।
bhārgavacyavanaṃ caiva puraskṛtya maharṣayaḥ | darśanaṃ te mahārājñaścodayanti kṛtatvarāḥ | prīyamāṇā naravyāghra yamunātīravāsinaḥ || 7.60.4 ||

Kanda : Uttara Kanda

Sarga :   60

Shloka :   4

तस्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित् । प्रवेश्यन्तां महाभागा भार्गवप्रमुखा द्विजाः ।। ७.६०.५ ।।
tasya tadvacanaṃ śrutvā rāmaḥ provāca dharmavit | praveśyantāṃ mahābhāgā bhārgavapramukhā dvijāḥ || 7.60.5 ||

Kanda : Uttara Kanda

Sarga :   60

Shloka :   5

राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्नि कृताञ्जलिः । प्रवेशयामास तदा तापसान्सुदुरासदान् ।। ७.६०.६ ।।
rājñastvājñāṃ puraskṛtya dvāḥstho mūrdhni kṛtāñjaliḥ | praveśayāmāsa tadā tāpasānsudurāsadān || 7.60.6 ||

Kanda : Uttara Kanda

Sarga :   60

Shloka :   6

शतं समधिकं तत्र दीप्यमानं स्वतेजसा । प्रविष्टं राजभवनं तापसानां महात्मनाम् ।। ७.६०.७ ।।
śataṃ samadhikaṃ tatra dīpyamānaṃ svatejasā | praviṣṭaṃ rājabhavanaṃ tāpasānāṃ mahātmanām || 7.60.7 ||

Kanda : Uttara Kanda

Sarga :   60

Shloka :   7

ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बुसत्कृतैः । गृहीत्वा फलमूलं च रामस्याभ्याहरन्बहु ।। ७.६०.८ ।।
te dvijāḥ pūrṇakalaśaiḥ sarvatīrthāmbusatkṛtaiḥ | gṛhītvā phalamūlaṃ ca rāmasyābhyāharanbahu || 7.60.8 ||

Kanda : Uttara Kanda

Sarga :   60

Shloka :   8

प्रतिगृह्य तु तत्सर्वं रामः प्रीतिपुरस्कृतः । तीर्थोदकानि सर्वाणि फलानि विविधानि च ।। ७.६०.९ ।।
pratigṛhya tu tatsarvaṃ rāmaḥ prītipuraskṛtaḥ | tīrthodakāni sarvāṇi phalāni vividhāni ca || 7.60.9 ||

Kanda : Uttara Kanda

Sarga :   60

Shloka :   9

उवाच च महाबाहुः सर्वानेव महामुनीन् । इमान्यासनमुख्यानि यथार्हमुपविश्यताम् ।। ७.६०.१० ।।
uvāca ca mahābāhuḥ sarvāneva mahāmunīn | imānyāsanamukhyāni yathārhamupaviśyatām || 7.60.10 ||

Kanda : Uttara Kanda

Sarga :   60

Shloka :   10

रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः । बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते ।। ७.६०.११ ।।
rāmasya bhāṣitaṃ śrutvā sarva eva maharṣayaḥ | bṛsīṣu rucirākhyāsu niṣeduḥ kāñcanīṣu te || 7.60.11 ||

Kanda : Uttara Kanda

Sarga :   60

Shloka :   11

उपविष्टानृषींस्तत्र दृष्ट्वा परपुरञ्जयः । प्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमब्रवीत् ।। ७.६०.१२ ।।
upaviṣṭānṛṣīṃstatra dṛṣṭvā parapurañjayaḥ | prayataḥ prāñjalirbhūtvā rāghavo vākyamabravīt || 7.60.12 ||

Kanda : Uttara Kanda

Sarga :   60

Shloka :   12

किमागमनकार्यं वः किं करोमि समाहितः । आज्ञाप्यो ऽहं महर्षीणां सर्वकामकरः सुखम् ।। ७.६०.१३ ।।
kimāgamanakāryaṃ vaḥ kiṃ karomi samāhitaḥ | ājñāpyo 'haṃ maharṣīṇāṃ sarvakāmakaraḥ sukham || 7.60.13 ||

Kanda : Uttara Kanda

Sarga :   60

Shloka :   13

इदं राज्यं च सकलं जीवितं च हृदि स्थितम् । सर्वमेतद्द्विदार्थं मे सत्यमेतद्ब्रवीमि वः ।। ७.६०.१४ ।।
idaṃ rājyaṃ ca sakalaṃ jīvitaṃ ca hṛdi sthitam | sarvametaddvidārthaṃ me satyametadbravīmi vaḥ || 7.60.14 ||

Kanda : Uttara Kanda

Sarga :   60

Shloka :   14

तस्य तद्वचनं श्रुत्वा साधुकारो महानभूत् । ऋषीणामुग्रतपसां यमुनातीरवासिनाम् ।। ७.६०.१५ ।।
tasya tadvacanaṃ śrutvā sādhukāro mahānabhūt | ṛṣīṇāmugratapasāṃ yamunātīravāsinām || 7.60.15 ||

Kanda : Uttara Kanda

Sarga :   60

Shloka :   15

ऊचुश्च ते महात्मानो हर्षेण महता वृताः । उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः ।। ७.६०.१६ ।।
ūcuśca te mahātmāno harṣeṇa mahatā vṛtāḥ | upapannaṃ naraśreṣṭha tavaiva bhuvi nānyataḥ || 7.60.16 ||

Kanda : Uttara Kanda

Sarga :   60

Shloka :   16

बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाः । कार्यस्य गौरवं मत्वा प्रतिज्ञां नाभ्यरोचयन् ।। ७.६०.१७ ।।
bahavaḥ pārthivā rājannatikrāntā mahābalāḥ | kāryasya gauravaṃ matvā pratijñāṃ nābhyarocayan || 7.60.17 ||

Kanda : Uttara Kanda

Sarga :   60

Shloka :   17

त्वया पुनर्ब्राह्मणगौरवादियं कृता प्रतिज्ञा ह्यनवेक्ष्य कारणम् । ततश्च कर्ता ह्यसि नात्र संशयो महाभयात्ऺत्रातुमृषींस्त्वमर्हसि ।। ७.६०.१८ ।।
tvayā punarbrāhmaṇagauravādiyaṃ kṛtā pratijñā hyanavekṣya kāraṇam | tataśca kartā hyasi nātra saṃśayo mahābhayātऺtrātumṛṣīṃstvamarhasi || 7.60.18 ||

Kanda : Uttara Kanda

Sarga :   60

Shloka :   18

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षष्टितमः सर्गः ।। ६० ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ṣaṣṭitamaḥ sargaḥ || 60 ||

Kanda : Uttara Kanda

Sarga :   60

Shloka :   19

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In