This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 62

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
तथोक्ते तानृषीन्रामः प्रत्युवाच कृताञ्जलिः । किमाहारः किमाचारो लवणः क्व च वर्तते ।। ७.६२.१ ।।
tathokte tānṛṣīnrāmaḥ pratyuvāca kṛtāñjaliḥ | kimāhāraḥ kimācāro lavaṇaḥ kva ca vartate || 7.62.1 ||

Kanda : Uttara Kanda

Sarga :   62

Shloka :   1

राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते । ततो निवेदयामासुर्लवणो ववृधे यथा ।। ७.६२.२ ।।
rāghavasya vacaḥ śrutvā ṛṣayaḥ sarva eva te | tato nivedayāmāsurlavaṇo vavṛdhe yathā || 7.62.2 ||

Kanda : Uttara Kanda

Sarga :   62

Shloka :   2

आहारः सर्वसत्त्वानि विशेषेण च तापसाः । आचारो रौद्रता नित्यं वासो मधुवने तथा ।। ७.६२.३ ।।
āhāraḥ sarvasattvāni viśeṣeṇa ca tāpasāḥ | ācāro raudratā nityaṃ vāso madhuvane tathā || 7.62.3 ||

Kanda : Uttara Kanda

Sarga :   62

Shloka :   3

हत्वा बहुसहस्राणि सिंहव्याघ्रमृगद्विपान् । मानुषांश्चैव कुरुते नित्यमाहारमाह्निकम् ।। ७.६२.४ ।।
hatvā bahusahasrāṇi siṃhavyāghramṛgadvipān | mānuṣāṃścaiva kurute nityamāhāramāhnikam || 7.62.4 ||

Kanda : Uttara Kanda

Sarga :   62

Shloka :   4

ततो ऽन्तराणि सत्त्वानि खादते स महाबलः । संहारे समनुप्राप्ते व्यादितास्य इवान्तकः ।। ७.६२.५ ।।
tato 'ntarāṇi sattvāni khādate sa mahābalaḥ | saṃhāre samanuprāpte vyāditāsya ivāntakaḥ || 7.62.5 ||

Kanda : Uttara Kanda

Sarga :   62

Shloka :   5

तच्छ्रुत्वा राघवो वाक्यमुवाच स महामुनीन् । घातयिष्यामि तद्रक्षो ह्यपगच्छतु वो भयम् ।। ७.६२.६ ।।
tacchrutvā rāghavo vākyamuvāca sa mahāmunīn | ghātayiṣyāmi tadrakṣo hyapagacchatu vo bhayam || 7.62.6 ||

Kanda : Uttara Kanda

Sarga :   62

Shloka :   6

प्रतिज्ञाय तथा तेषां मुनीनामुग्रतेजसाम् । स भ्रातऽन्सहितान्सर्वानुवाच रघुनन्दनः ।। ७.६२.७ ।।
pratijñāya tathā teṣāṃ munīnāmugratejasām | sa bhrāta'nsahitānsarvānuvāca raghunandanaḥ || 7.62.7 ||

Kanda : Uttara Kanda

Sarga :   62

Shloka :   7

को हन्ता लवणं वीरः कस्यांशः स विधीयताम् । भरतस्य महाबाहोः शत्रुघ्नस्य च धीमतः ।। ७.६२.८ ।।
ko hantā lavaṇaṃ vīraḥ kasyāṃśaḥ sa vidhīyatām | bharatasya mahābāhoḥ śatrughnasya ca dhīmataḥ || 7.62.8 ||

Kanda : Uttara Kanda

Sarga :   62

Shloka :   8

राघवेणैवमुक्तस्तु भरतो वाक्यमब्रवीत् । अहमेनं वधिष्यामि ममांशः स विधीयताम् ।। ७.६२.९ ।।
rāghaveṇaivamuktastu bharato vākyamabravīt | ahamenaṃ vadhiṣyāmi mamāṃśaḥ sa vidhīyatām || 7.62.9 ||

Kanda : Uttara Kanda

Sarga :   62

Shloka :   9

भरतस्य वचः श्रुत्वा धैर्यशौर्यसमन्वितम् । लक्ष्मणावरजस्तस्थौ हित्वा सौवर्णमासनम् ।। ७.६२.१० ।।
bharatasya vacaḥ śrutvā dhairyaśauryasamanvitam | lakṣmaṇāvarajastasthau hitvā sauvarṇamāsanam || 7.62.10 ||

Kanda : Uttara Kanda

Sarga :   62

Shloka :   10

शत्रुघ्नस्त्वब्रवीद्वाक्यं प्रणिपत्य नराधिपम् । कृतकर्मा महाबाहुर्मध्यमो रघुनन्दनः ।। ७.६२.११ ।।
śatrughnastvabravīdvākyaṃ praṇipatya narādhipam | kṛtakarmā mahābāhurmadhyamo raghunandanaḥ || 7.62.11 ||

Kanda : Uttara Kanda

Sarga :   62

Shloka :   11

आर्येण हि पुरा शून्या त्वयोध्या परिपालिता । सन्तापं हृदये कृत्वा आर्यस्यागमनं प्रति ।। ७.६२.१२ ।।
āryeṇa hi purā śūnyā tvayodhyā paripālitā | santāpaṃ hṛdaye kṛtvā āryasyāgamanaṃ prati || 7.62.12 ||

Kanda : Uttara Kanda

Sarga :   62

Shloka :   12

दुःखानि च बहूनीह ह्यनुभूतानि पार्थिव । शयानो दुःखशय्यासु नन्दिग्रामे ऽवसत्पुरा ।। ७.६२.१३ ।।
duḥkhāni ca bahūnīha hyanubhūtāni pārthiva | śayāno duḥkhaśayyāsu nandigrāme 'vasatpurā || 7.62.13 ||

Kanda : Uttara Kanda

Sarga :   62

Shloka :   13

फलमूलाशनो भूत्वा जटी चीरधरस्तथा । अनुभूयेदृशं दुःखमेष राघवनन्दनः । प्रेष्ये मयि स्थिते राजन्न भूयः क्लेशमाप्नुयात् ।। ७.६२.१४ ।।
phalamūlāśano bhūtvā jaṭī cīradharastathā | anubhūyedṛśaṃ duḥkhameṣa rāghavanandanaḥ | preṣye mayi sthite rājanna bhūyaḥ kleśamāpnuyāt || 7.62.14 ||

Kanda : Uttara Kanda

Sarga :   62

Shloka :   14

तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत् । एवं भवतु काकुत्स्थ क्रियतां मम शासनम् ।। ७.६२.१५ ।।
tathā bruvati śatrughne rāghavaḥ punarabravīt | evaṃ bhavatu kākutstha kriyatāṃ mama śāsanam || 7.62.15 ||

Kanda : Uttara Kanda

Sarga :   62

Shloka :   15

राज्ये त्वामभिषेक्ष्यामि मधोस्तु नगरे शुभे । निवेशय महाबाहो भरतं यद्यवेक्षसे ।। ७.६२.१६ ।।
rājye tvāmabhiṣekṣyāmi madhostu nagare śubhe | niveśaya mahābāho bharataṃ yadyavekṣase || 7.62.16 ||

Kanda : Uttara Kanda

Sarga :   62

Shloka :   16

शूरस्त्वं कृतविद्यश्च समर्थश्च निवेशने ।। ७.६२.१७ ।।
śūrastvaṃ kṛtavidyaśca samarthaśca niveśane || 7.62.17 ||

Kanda : Uttara Kanda

Sarga :   62

Shloka :   17

यो हि शत्रुं समुत्पाट्य पार्थिवस्य पुनः क्षये । न विधत्ते नृपं तत्र नरकं स हि गच्छति ।। ७.६२.१८ ।।
yo hi śatruṃ samutpāṭya pārthivasya punaḥ kṣaye | na vidhatte nṛpaṃ tatra narakaṃ sa hi gacchati || 7.62.18 ||

Kanda : Uttara Kanda

Sarga :   62

Shloka :   18

स त्वं हत्वा मधुसुतं लवणं पापनिश्चयम् । राज्यं प्रशाधि धर्मेण वाक्यं मे यद्यवेक्षसे ।। ७.६२.१९ ।।
sa tvaṃ hatvā madhusutaṃ lavaṇaṃ pāpaniścayam | rājyaṃ praśādhi dharmeṇa vākyaṃ me yadyavekṣase || 7.62.19 ||

Kanda : Uttara Kanda

Sarga :   62

Shloka :   19

उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम । बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः ।। ७.६२.२० ।।
uttaraṃ ca na vaktavyaṃ śūra vākyāntare mama | bālena pūrvajasyājñā kartavyā nātra saṃśayaḥ || 7.62.20 ||

Kanda : Uttara Kanda

Sarga :   62

Shloka :   20

अभिषेकं च काकुत्स्थ प्रतीच्छस्व मयोद्यतम् । वसिष्ठप्रमुखैर्विप्रैर्विधिमन्त्रपुरस्कृतम् ।। ७.६२.२१ ।।
abhiṣekaṃ ca kākutstha pratīcchasva mayodyatam | vasiṣṭhapramukhairviprairvidhimantrapuraskṛtam || 7.62.21 ||

Kanda : Uttara Kanda

Sarga :   62

Shloka :   21

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्विषष्टितमः सर्गः ।। ६२ ।। ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe dviṣaṣṭitamaḥ sargaḥ || 62 || ||

Kanda : Uttara Kanda

Sarga :   62

Shloka :   22

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In