This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 69

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः । क्रोधामाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ।। ७.६९.१ ।।
tacchrutvā bhāṣitaṃ tasya śatrughnasya mahātmanaḥ | krodhāmāhārayattīvraṃ tiṣṭha tiṣṭheti cābravīt || 7.69.1 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   1

पाणौ पाणिं विनिष्पिष्य दन्तान्कटकटाय्य च । लवणो रघुशार्दूलमाह्वयामास चासकृत् ।। ७.६९.२ ।।
pāṇau pāṇiṃ viniṣpiṣya dantānkaṭakaṭāyya ca | lavaṇo raghuśārdūlamāhvayāmāsa cāsakṛt || 7.69.2 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   2

तं ब्रुवाणं तथा वाक्यं लवणं घोरदर्शनम् । शत्रुघ्नो देवशत्रुघ्न इदं वचनमब्रवीत् ।। ७.६९.३ ।।
taṃ bruvāṇaṃ tathā vākyaṃ lavaṇaṃ ghoradarśanam | śatrughno devaśatrughna idaṃ vacanamabravīt || 7.69.3 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   3

न शत्रुघ्नस्तथा जातो यथा ऽन्ये निर्जितास्त्वया । तदद्य बाणाभिहतो व्रज त्वं यमसादनम् ।। ७.६९.४ ।।
na śatrughnastathā jāto yathā 'nye nirjitāstvayā | tadadya bāṇābhihato vraja tvaṃ yamasādanam || 7.69.4 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   4

ऋषयो ऽप्यद्य पापात्मन्मया त्वां निहतं रणे । पश्यन्तु विप्रा विद्वांसस्त्रिदशा इव रावणम् ।। ७.६९.५ ।।
ṛṣayo 'pyadya pāpātmanmayā tvāṃ nihataṃ raṇe | paśyantu viprā vidvāṃsastridaśā iva rāvaṇam || 7.69.5 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   5

त्वयि मद्बाणनिर्दग्धे पतिते ऽद्य निशाचर । पुरे जनपदे चापि क्षेममेव भविष्यति ।। ७.६९.६ ।।
tvayi madbāṇanirdagdhe patite 'dya niśācara | pure janapade cāpi kṣemameva bhaviṣyati || 7.69.6 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   6

अद्य मद्बाहुनिष्क्रान्तः शरो वज्रनिभाननः । प्रवेक्ष्यते ते हृदयं पद्ममंशुरिवार्कजः ।। ७.६९.७ ।।
adya madbāhuniṣkrāntaḥ śaro vajranibhānanaḥ | pravekṣyate te hṛdayaṃ padmamaṃśurivārkajaḥ || 7.69.7 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   7

एवमुक्तो महावृक्षं लवणः क्रोधमूर्च्छितः । शत्रुघ्नोरसि चिक्षेप स च तं शतधाच्छिनत् ।। ७.६९.८ ।।
evamukto mahāvṛkṣaṃ lavaṇaḥ krodhamūrcchitaḥ | śatrughnorasi cikṣepa sa ca taṃ śatadhācchinat || 7.69.8 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   8

तद्दृष्ट्वा विफलं कर्म राक्षसः पुनरेव तु । पादपान्सुबहून्गृह्य शत्रुघ्नायासृजद्बली ।। ७.६९.९ ।।
taddṛṣṭvā viphalaṃ karma rākṣasaḥ punareva tu | pādapānsubahūngṛhya śatrughnāyāsṛjadbalī || 7.69.9 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   9

शत्रुघ्नश्चापि तेजस्वी वृक्षानापततो बहून् । त्रिभिश्चतुर्भिरेकैकं चिच्छेद नतपर्वभिः ।। ७.६९.१० ।।
śatrughnaścāpi tejasvī vṛkṣānāpatato bahūn | tribhiścaturbhirekaikaṃ ciccheda nataparvabhiḥ || 7.69.10 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   10

ततो बाणमयं वर्षं व्यसृजद्राक्षसोरसि । शत्रुघ्नो वीर्यसम्पन्नो विव्यथे न स राक्षसः ।। ७.६९.११ ।।
tato bāṇamayaṃ varṣaṃ vyasṛjadrākṣasorasi | śatrughno vīryasampanno vivyathe na sa rākṣasaḥ || 7.69.11 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   11

ततः प्रहस्य लवणो वृक्षमुद्यम्य वीर्यवान् । शिरस्यभ्यहनच्छूरं स्रस्ताङ्गः स मुमोह वै ।। ७.६९.१२ ।।
tataḥ prahasya lavaṇo vṛkṣamudyamya vīryavān | śirasyabhyahanacchūraṃ srastāṅgaḥ sa mumoha vai || 7.69.12 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   12

तस्मिन्निपतिते वीरे हाहाकारो महानभूत् । ऋषीणां देवसङ्घानां गन्धर्वाप्सरसां तथा ।। ७.६९.१३ ।।
tasminnipatite vīre hāhākāro mahānabhūt | ṛṣīṇāṃ devasaṅghānāṃ gandharvāpsarasāṃ tathā || 7.69.13 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   13

तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम् । रक्षो लब्धान्तरमपि न विवेश स्वमालयम् ।। ७.६९.१४ ।।
tamavajñāya tu hataṃ śatrughnaṃ bhuvi pātitam | rakṣo labdhāntaramapi na viveśa svamālayam || 7.69.14 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   14

नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम् । ततो हत इति ज्ञात्वा तान्भक्षान्समुदावहत् ।। ७.६९.१५ ।।
nāpi śūlaṃ prajagrāha taṃ dṛṣṭvā bhuvi pātitam | tato hata iti jñātvā tānbhakṣānsamudāvahat || 7.69.15 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   15

मुहूर्ताल्लब्धसञ्ज्ञस्तु पुनस्तस्थौ धृतायुधः । शत्रुघ्नो वै पुरद्वारि ऋषिभिः सम्प्रपूजितः ।। ७.६९.१६ ।।
muhūrtāllabdhasañjñastu punastasthau dhṛtāyudhaḥ | śatrughno vai puradvāri ṛṣibhiḥ samprapūjitaḥ || 7.69.16 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   16

ततो दिव्यममोघं तं जग्राह शरमुत्तमम् । ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश ।। ७.६९.१७ ।।
tato divyamamoghaṃ taṃ jagrāha śaramuttamam | jvalantaṃ tejasā ghoraṃ pūrayantaṃ diśo daśa || 7.69.17 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   17

वज्राननं वज्रवेगं मेरुमन्दरसन्निभम् । नतं पर्वसु सर्वेषु संयुगेष्वपराजितम् ।। ७.६९.१८ ।।
vajrānanaṃ vajravegaṃ merumandarasannibham | nataṃ parvasu sarveṣu saṃyugeṣvaparājitam || 7.69.18 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   18

असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम् । दानवेन्द्राचलेन्द्राणामसुराणां च दारणम् ।। ७.६९.१९ ।।
asṛkcandanadigdhāṅgaṃ cārupatraṃ patatriṇam | dānavendrācalendrāṇāmasurāṇāṃ ca dāraṇam || 7.69.19 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   19

तं दीप्तमिव कालाग्निं युगान्ते समुपस्थिते । दृष्ट्वा सर्वाणि भूतानि परित्रासमुपागमन् ।। ७.६९.२० ।।
taṃ dīptamiva kālāgniṃ yugānte samupasthite | dṛṣṭvā sarvāṇi bhūtāni paritrāsamupāgaman || 7.69.20 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   20

सदेवासुरगन्धर्वं मुनिभिः साप्सरोगणम् । जगद्धि सर्वमस्वस्थं पितामहमुपस्थितम् ।। ७.६९.२१ ।।
sadevāsuragandharvaṃ munibhiḥ sāpsarogaṇam | jagaddhi sarvamasvasthaṃ pitāmahamupasthitam || 7.69.21 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   21

उवाच देवदेवेशं वरदं प्रपितामहम् । देवानां भयसंमोहो लोकानां सङ्क्षयं प्रति ।। ७.६९.२२ ।।
uvāca devadeveśaṃ varadaṃ prapitāmaham | devānāṃ bhayasaṃmoho lokānāṃ saṅkṣayaṃ prati || 7.69.22 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   22

नेदृशं दृष्टपूर्वं च न श्रुतं प्रपितामह । देवानां भयसम्मोहो लोकानां सङ्क्षयं प्रति ।। ७.६९.२३ ।।
nedṛśaṃ dṛṣṭapūrvaṃ ca na śrutaṃ prapitāmaha | devānāṃ bhayasammoho lokānāṃ saṅkṣayaṃ prati || 7.69.23 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   23

तेषां तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः । भयकारणमाचष्ट लोकानामभयङ्करः । उवाच मधुरां वाणीं शृणुध्वं सर्वदेवताः ।। ७.६९.२४ ।।
teṣāṃ tadvacanaṃ śrutvā brahmā lokapitāmahaḥ | bhayakāraṇamācaṣṭa lokānāmabhayaṅkaraḥ | uvāca madhurāṃ vāṇīṃ śṛṇudhvaṃ sarvadevatāḥ || 7.69.24 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   24

वधाय लवणस्याजौ शरः शत्रुघ्नधारितः । तेजसा तस्य सम्मूढाः सर्वे स्मः सुरसत्तमाः ।। ७.६९.२५ ।।
vadhāya lavaṇasyājau śaraḥ śatrughnadhāritaḥ | tejasā tasya sammūḍhāḥ sarve smaḥ surasattamāḥ || 7.69.25 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   25

एष पूर्वस्य देवस्य लोककर्तुः सनातनः । शरस्तेजोमयो वत्सा येन वै भयमागतम् ।। ७.६९.२६ ।।
eṣa pūrvasya devasya lokakartuḥ sanātanaḥ | śarastejomayo vatsā yena vai bhayamāgatam || 7.69.26 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   26

एष वै कैटभस्यार्थे मधुनश्च महाशरः । सृष्टो महात्मना तेन वधार्थे दैत्ययोस्तयोः ।। ७.६९.२७ ।।
eṣa vai kaiṭabhasyārthe madhunaśca mahāśaraḥ | sṛṣṭo mahātmanā tena vadhārthe daityayostayoḥ || 7.69.27 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   27

एक एव प्रजानाति विष्णुस्तेजोमयं शरम् । एषा एव तनुः पूर्वा विष्णोस्तस्य महात्मनः ।। ७.६९.२८ ।।
eka eva prajānāti viṣṇustejomayaṃ śaram | eṣā eva tanuḥ pūrvā viṣṇostasya mahātmanaḥ || 7.69.28 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   28

इतो गच्छत पश्यध्वं वध्यमानं महात्मना । रामानुजेन वीरेण लवणं राक्षसोत्तमम् ।। ७.६९.२९ ।।
ito gacchata paśyadhvaṃ vadhyamānaṃ mahātmanā | rāmānujena vīreṇa lavaṇaṃ rākṣasottamam || 7.69.29 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   29

तस्य ते देवदेवस्य निशम्य वचनं सुराः । आजग्मुर्यत्र युध्येते शत्रुघ्नलवणावुभौ ।। ७.६९.३० ।।
tasya te devadevasya niśamya vacanaṃ surāḥ | ājagmuryatra yudhyete śatrughnalavaṇāvubhau || 7.69.30 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   30

तं शरं दिव्यसङ्काशं शत्रुघ्नकरधारितम् । ददृशुः सर्वभूतानि युगान्ताग्निमिवोत्थितम् ।। ७.६९.३१ ।।
taṃ śaraṃ divyasaṅkāśaṃ śatrughnakaradhāritam | dadṛśuḥ sarvabhūtāni yugāntāgnimivotthitam || 7.69.31 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   31

अकाशमावृतं दृष्ट्वा देवैर्हि रघुनन्दनः । सिंहनादं भृशं कृत्वा ददर्श लक्षणं पुनः ।। ७.६९.३२ ।।
akāśamāvṛtaṃ dṛṣṭvā devairhi raghunandanaḥ | siṃhanādaṃ bhṛśaṃ kṛtvā dadarśa lakṣaṇaṃ punaḥ || 7.69.32 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   32

आहूतश्च पुनस्तेन शत्रुघ्नेन महात्मना । लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः ।। ७.६९.३३ ।।
āhūtaśca punastena śatrughnena mahātmanā | lavaṇaḥ krodhasaṃyukto yuddhāya samupasthitaḥ || 7.69.33 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   33

आकर्णात्स विकृष्याथ तद्धनुर्धन्विनां वरः । तं मुमोच महाबाणं लवणस्य महोरसि ।। ७.६९.३४ ।।
ākarṇātsa vikṛṣyātha taddhanurdhanvināṃ varaḥ | taṃ mumoca mahābāṇaṃ lavaṇasya mahorasi || 7.69.34 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   34

उरस्तस्य विदार्याशु प्रविवेश रसातलम् ।। ७.६९.३५ ।।
urastasya vidāryāśu praviveśa rasātalam || 7.69.35 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   35

गत्वा रसातलं दिव्यः शरो विबुधपूजितः । पुनरेवागमत्तूर्णमिक्ष्वाकुकुलनन्दनम् ।। ७.६९.३६ ।।
gatvā rasātalaṃ divyaḥ śaro vibudhapūjitaḥ | punarevāgamattūrṇamikṣvākukulanandanam || 7.69.36 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   36

शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः । पपात सहसा भूमौ वज्राहत इवाचलः ।। ७.६९.३७ ।।
śatrughnaśaranirbhinno lavaṇaḥ sa niśācaraḥ | papāta sahasā bhūmau vajrāhata ivācalaḥ || 7.69.37 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   37

तच्च शूलं महत्तेन हते लवणराक्षसे । पश्यतां सर्वदेवानां रुद्रस्य वशमन्वगात् ।। ७.६९.३८ ।।
tacca śūlaṃ mahattena hate lavaṇarākṣase | paśyatāṃ sarvadevānāṃ rudrasya vaśamanvagāt || 7.69.38 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   38

एकेषुपातेन भृशं निपात्य लोकत्रयस्यापि रघुप्रवीरः । विनिर्बभावुत्तमचापबाणस्तमः प्रणुद्येव सहस्ररश्मिः ।। ७.६९.३९ ।।
ekeṣupātena bhṛśaṃ nipātya lokatrayasyāpi raghupravīraḥ | vinirbabhāvuttamacāpabāṇastamaḥ praṇudyeva sahasraraśmiḥ || 7.69.39 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   39

ततो हि देवा ऋषिपन्नगाश्च प्रपूजिरे ह्यप्सरसश्च सर्वाः । दिष्ट्या जयो दाशरथेरवाप्तस्त्यक्त्वा भयं सर्प इव प्रशान्तः ।। ७.६९.४० ।।
tato hi devā ṛṣipannagāśca prapūjire hyapsarasaśca sarvāḥ | diṣṭyā jayo dāśaratheravāptastyaktvā bhayaṃ sarpa iva praśāntaḥ || 7.69.40 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   40

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनसप्ततितमः सर्गः ।। ६९ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekonasaptatitamaḥ sargaḥ || 69 ||

Kanda : Uttara Kanda

Sarga :   69

Shloka :   41

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In