This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 86

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
तदा वृत्रवधं सर्वमखिलेन स लक्ष्मणः । कथयित्वा नरश्रेष्ठः कथाशेषं प्रचक्रमे ।। ७.८६.१ ।।
tadā vṛtravadhaṃ sarvamakhilena sa lakṣmaṇaḥ | kathayitvā naraśreṣṭhaḥ kathāśeṣaṃ pracakrame || 7.86.1 ||

Kanda : Uttara Kanda

Sarga :   86

Shloka :   1

ततो हते महावीर्ये वृत्रे देवभयङ्करे । ब्रह्महत्यावृतः शक्रः सञ्ज्ञां लेभे न वृत्रहा ।। ७.८६.२ ।।
tato hate mahāvīrye vṛtre devabhayaṅkare | brahmahatyāvṛtaḥ śakraḥ sañjñāṃ lebhe na vṛtrahā || 7.86.2 ||

Kanda : Uttara Kanda

Sarga :   86

Shloka :   2

सो ऽन्तमाश्रित्य लोकानां नष्टसञ्ज्ञो विचेतनः । कालं तत्रावसत्कञ्चिद्वेष्टमान इवोरगः ।। ७.८६.३ ।।
so 'ntamāśritya lokānāṃ naṣṭasañjño vicetanaḥ | kālaṃ tatrāvasatkañcidveṣṭamāna ivoragaḥ || 7.86.3 ||

Kanda : Uttara Kanda

Sarga :   86

Shloka :   3

अथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत् । भूमिश्च ध्वस्तसङ्काशा निःस्नेहा शुष्ककानना ।। ७.८६.४ ।।
atha naṣṭe sahasrākṣe udvignamabhavajjagat | bhūmiśca dhvastasaṅkāśā niḥsnehā śuṣkakānanā || 7.86.4 ||

Kanda : Uttara Kanda

Sarga :   86

Shloka :   4

निःस्रोतसश्च ते सर्वे तु ह्रदाश्च सरितस्तथा । सङ्क्षोभश्चैव सत्त्वानामनावृष्टिकृतो ऽभवत् ।। ७.८६.५ ।।
niḥsrotasaśca te sarve tu hradāśca saritastathā | saṅkṣobhaścaiva sattvānāmanāvṛṣṭikṛto 'bhavat || 7.86.5 ||

Kanda : Uttara Kanda

Sarga :   86

Shloka :   5

क्षीयमाणे तु लोके ऽस्मिन्सम्भ्रान्तमनसः सुराः । यदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन् ।। ७.८६.६ ।।
kṣīyamāṇe tu loke 'sminsambhrāntamanasaḥ surāḥ | yaduktaṃ viṣṇunā pūrvaṃ taṃ yajñaṃ samupānayan || 7.86.6 ||

Kanda : Uttara Kanda

Sarga :   86

Shloka :   6

ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः । तं देशं समुपाजग्मुर्यत्रेन्द्रो भयमोहितः ।। ७.८६.७ ।।
tataḥ sarve suragaṇāḥ sopādhyāyāḥ saharṣibhiḥ | taṃ deśaṃ samupājagmuryatrendro bhayamohitaḥ || 7.86.7 ||

Kanda : Uttara Kanda

Sarga :   86

Shloka :   7

ते तु दृष्ट्वा सहस्राक्षमावृतं ब्रह्महत्यया । तं पुरस्कृत्य देवेशमश्वमेधमुपाक्रमन् ।। ७.८६.८ ।।
te tu dṛṣṭvā sahasrākṣamāvṛtaṃ brahmahatyayā | taṃ puraskṛtya deveśamaśvamedhamupākraman || 7.86.8 ||

Kanda : Uttara Kanda

Sarga :   86

Shloka :   8

ततो ऽश्वमेधः सुमहान्महेन्द्रस्य महात्मनः । ववृधे ब्रह्महत्ययाः पावनार्थं नरेश्वर ।। ७.८६.९ ।।
tato 'śvamedhaḥ sumahānmahendrasya mahātmanaḥ | vavṛdhe brahmahatyayāḥ pāvanārthaṃ nareśvara || 7.86.9 ||

Kanda : Uttara Kanda

Sarga :   86

Shloka :   9

ततो यज्ञे समाप्ते तु ब्रह्महत्या महात्मनः । अभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ ।। ७.८६.१० ।।
tato yajñe samāpte tu brahmahatyā mahātmanaḥ | abhigamyābravīdvākyaṃ kva me sthānaṃ vidhāsyatha || 7.86.10 ||

Kanda : Uttara Kanda

Sarga :   86

Shloka :   10

ते तामूचुस्तदा देवास्तुष्टाः प्रीतिसमन्विताः । चतुर्धा विभजात्मानमात्मनैव दुरासदे ।। ७.८६.११ ।।
te tāmūcustadā devāstuṣṭāḥ prītisamanvitāḥ | caturdhā vibhajātmānamātmanaiva durāsade || 7.86.11 ||

Kanda : Uttara Kanda

Sarga :   86

Shloka :   11

देवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम् । सन्निधौ स्थानमन्यत्र वरयामास दुर्वसा ।। ७.८६.१२ ।।
devānāṃ bhāṣitaṃ śrutvā brahmahatyā mahātmanām | sannidhau sthānamanyatra varayāmāsa durvasā || 7.86.12 ||

Kanda : Uttara Kanda

Sarga :   86

Shloka :   12

एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै । चतुरो वार्षिकान्मासान्दर्पघ्नी कामवारिणी ।। ७.८६.१३ ।।
ekenāṃśena vatsyāmi pūrṇodāsu nadīṣu vai | caturo vārṣikānmāsāndarpaghnī kāmavāriṇī || 7.86.13 ||

Kanda : Uttara Kanda

Sarga :   86

Shloka :   13

भूम्यामहं सर्वकालमेकेनांशेन सर्वदा । वसिष्यामि न सन्देहः सत्येनैतद्ब्रवीमि वः ।। ७.८६.१४ ।।
bhūmyāmahaṃ sarvakālamekenāṃśena sarvadā | vasiṣyāmi na sandehaḥ satyenaitadbravīmi vaḥ || 7.86.14 ||

Kanda : Uttara Kanda

Sarga :   86

Shloka :   14

यो ऽयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु । त्रिरात्रं दर्पपूर्णासु वशिष्ये दर्पघातिनी ।। ७.८६.१५ ।।
yo 'yamaṃśastṛtīyo me strīṣu yauvanaśāliṣu | trirātraṃ darpapūrṇāsu vaśiṣye darpaghātinī || 7.86.15 ||

Kanda : Uttara Kanda

Sarga :   86

Shloka :   15

हन्तारो ब्राह्मणान्ये तु मृषापूर्वमदूषकान् । तांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः ।। ७.८६.१६ ।।
hantāro brāhmaṇānye tu mṛṣāpūrvamadūṣakān | tāṃścaturthena bhāgena saṃśrayiṣye surarṣabhāḥ || 7.86.16 ||

Kanda : Uttara Kanda

Sarga :   86

Shloka :   16

प्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे । तथा भवतु तत्सर्वं साधयस्व यदीप्सितम् ।। ७.८६.१७ ।।
pratyūcustāṃ tato devā yathā vadasi durvase | tathā bhavatu tatsarvaṃ sādhayasva yadīpsitam || 7.86.17 ||

Kanda : Uttara Kanda

Sarga :   86

Shloka :   17

ततः प्रीत्या ऽन्विता देवाः सहस्राक्षं ववन्दिरे । विज्वरः स च पूतात्मा वासवः समपद्यत ।। ७.८६.१८ ।।
tataḥ prītyā 'nvitā devāḥ sahasrākṣaṃ vavandire | vijvaraḥ sa ca pūtātmā vāsavaḥ samapadyata || 7.86.18 ||

Kanda : Uttara Kanda

Sarga :   86

Shloka :   18

प्रशान्तं च जगत्सर्वं सहस्राक्षे प्रतिष्ठिते । यज्ञं चाद्भुतसङ्काशं तदा शक्रो ऽभ्यपूजयत् ।। ७.८६.१९ ।।
praśāntaṃ ca jagatsarvaṃ sahasrākṣe pratiṣṭhite | yajñaṃ cādbhutasaṅkāśaṃ tadā śakro 'bhyapūjayat || 7.86.19 ||

Kanda : Uttara Kanda

Sarga :   86

Shloka :   19

ईदृशो ह्यश्वमेधस्य प्रसादो रघुनन्दन । यजस्व सुमहाभाग हयमेधेन पार्थिव ।। ७.८६.२० ।।
īdṛśo hyaśvamedhasya prasādo raghunandana | yajasva sumahābhāga hayamedhena pārthiva || 7.86.20 ||

Kanda : Uttara Kanda

Sarga :   86

Shloka :   20

इति लक्ष्मणवाक्यमुत्तमं नृपतिरतीव मनोहरं महात्मा । परितोषमवाप हृष्टचेता निशमय्येन्द्रसमानविक्रमौजाः ।। ७.८६.२१ ।।
iti lakṣmaṇavākyamuttamaṃ nṛpatiratīva manoharaṃ mahātmā | paritoṣamavāpa hṛṣṭacetā niśamayyendrasamānavikramaujāḥ || 7.86.21 ||

Kanda : Uttara Kanda

Sarga :   86

Shloka :   21

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षडशीतितमः सर्गः ।। ८६ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ṣaḍaśītitamaḥ sargaḥ || 86 ||

Kanda : Uttara Kanda

Sarga :   86

Shloka :   22

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In