This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 100

Ravana Wounds Lakshmana

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
तस्मिन् प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः। क्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम्॥ १॥
tasmin pratihate'stre tu rāvaṇo rākṣasādhipaḥ| krodhaṃ ca dviguṇaṃ cakre krodhāccāstramanantaram|| 1||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   1

मयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः। उत्स्रष्टुं रावणो भीमं राघवाय प्रचक्रमे॥ २॥
mayena vihitaṃ raudramanyadastraṃ mahādyutiḥ| utsraṣṭuṃ rāvaṇo bhīmaṃ rāghavāya pracakrame|| 2||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   2

ततः शूलानि निश्चेरुर्गदाश्च मुसलानि च। कार्मुकाद् दीप्यमानानि वज्रसाराणि सर्वशः॥ ३॥
tataḥ śūlāni niścerurgadāśca musalāni ca| kārmukād dīpyamānāni vajrasārāṇi sarvaśaḥ|| 3||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   3

मुद‍्गराः कूटपाशाश्च दीप्ताश्चाशनयस्तथा। निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये॥ ४॥
muda‍्garāḥ kūṭapāśāśca dīptāścāśanayastathā| niṣpeturvividhāstīkṣṇā vātā iva yugakṣaye|| 4||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   4

तदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः। जघान परमास्त्रेण गान्धर्वेण महाद्युतिः॥ ५॥
tadastraṃ rāghavaḥ śrīmānuttamāstravidāṃ varaḥ| jaghāna paramāstreṇa gāndharveṇa mahādyutiḥ|| 5||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   5

तस्मिन् प्रतिहतेऽस्त्रे तु राघवेण महात्मना। रावणः क्रोधताम्राक्षः सौरमस्त्रमुदीरयत्॥ ६॥
tasmin pratihate'stre tu rāghaveṇa mahātmanā| rāvaṇaḥ krodhatāmrākṣaḥ sauramastramudīrayat|| 6||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   6

ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च। कार्मुकाद् भीमवेगस्य दशग्रीवस्य धीमतः॥ ७॥
tataścakrāṇi niṣpeturbhāsvarāṇi mahānti ca| kārmukād bhīmavegasya daśagrīvasya dhīmataḥ|| 7||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   7

तैरासीद् गगनं दीप्तं सम्पतद्भिः समन्ततः। पतद्भिश्च दिशो दीप्ताश्चन्द्रसूर्यग्रहैरिव॥ ८॥
tairāsīd gaganaṃ dīptaṃ sampatadbhiḥ samantataḥ| patadbhiśca diśo dīptāścandrasūryagrahairiva|| 8||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   8

तानि चिच्छेद बाणौघैश्चक्राणि तु स राघवः। आयुधानि च चित्राणि रावणस्य चमूमुखे॥ ९॥
tāni ciccheda bāṇaughaiścakrāṇi tu sa rāghavaḥ| āyudhāni ca citrāṇi rāvaṇasya camūmukhe|| 9||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   9

तदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः। विव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु॥ १०॥
tadastraṃ tu hataṃ dṛṣṭvā rāvaṇo rākṣasādhipaḥ| vivyādha daśabhirbāṇai rāmaṃ sarveṣu marmasu|| 10||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   10

स विद्धो दशभिर्बाणैर्महाकार्मुकनिःसृतैः। रावणेन महातेजा न प्राकम्पत राघवः॥ ११॥
sa viddho daśabhirbāṇairmahākārmukaniḥsṛtaiḥ| rāvaṇena mahātejā na prākampata rāghavaḥ|| 11||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   11

ततो विव्याध गात्रेषु सर्वेषु समितिंजयः। राघवस्तु सुसंक्रुद्धो रावणं बहुभिः शरैः॥ १२॥
tato vivyādha gātreṣu sarveṣu samitiṃjayaḥ| rāghavastu susaṃkruddho rāvaṇaṃ bahubhiḥ śaraiḥ|| 12||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   12

एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली। लक्ष्मणः सायकान् सप्त जग्राह परवीरहा॥ १३॥
etasminnantare kruddho rāghavasyānujo balī| lakṣmaṇaḥ sāyakān sapta jagrāha paravīrahā|| 13||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   13

तैः सायकैर्महावेगै रावणस्य महाद्युतिः। ध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा॥ १४॥
taiḥ sāyakairmahāvegai rāvaṇasya mahādyutiḥ| dhvajaṃ manuṣyaśīrṣaṃ tu tasya ciccheda naikadhā|| 14||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   14

सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम्। जहार लक्ष्मणः श्रीमान् नैर्ऋतस्य महाबलः॥ १५॥
sāratheścāpi bāṇena śiro jvalitakuṇḍalam| jahāra lakṣmaṇaḥ śrīmān nairṛtasya mahābalaḥ|| 15||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   15

तस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम्। लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैस्तदा॥ १६॥
tasya bāṇaiśca ciccheda dhanurgajakaropamam| lakṣmaṇo rākṣasendrasya pañcabhirniśitaistadā|| 16||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   16

नीलमेघनिभांश्चास्य सदश्वान् पर्वतोपमान्। जघानाप्लुत्य गदया रावणस्य विभीषणः॥ १७॥
nīlameghanibhāṃścāsya sadaśvān parvatopamān| jaghānāplutya gadayā rāvaṇasya vibhīṣaṇaḥ|| 17||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   17

हताश्वात् तु तदा वेगादवप्लुत्य महारथात्। कोपमाहारयत् तीव्रं भ्रातरं प्रति रावणः॥ १८॥
hatāśvāt tu tadā vegādavaplutya mahārathāt| kopamāhārayat tīvraṃ bhrātaraṃ prati rāvaṇaḥ|| 18||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   18

ततः शक्तिं महाशक्तिः प्रदीप्तामशनीमिव। विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान्॥ १९॥
tataḥ śaktiṃ mahāśaktiḥ pradīptāmaśanīmiva| vibhīṣaṇāya cikṣepa rākṣasendraḥ pratāpavān|| 19||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   19

अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः। अथोदतिष्ठत् संनादो वानराणां महारणे॥ २०॥
aprāptāmeva tāṃ bāṇaistribhiściccheda lakṣmaṇaḥ| athodatiṣṭhat saṃnādo vānarāṇāṃ mahāraṇe|| 20||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   20

सम्पपात त्रिधा छिन्ना शक्तिः काञ्चनमालिनी। सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता॥ २१॥
sampapāta tridhā chinnā śaktiḥ kāñcanamālinī| savisphuliṅgā jvalitā maholkeva divaścyutā|| 21||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   21

ततः सम्भाविततरां कालेनापि दुरासदाम्। जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा॥ २२॥
tataḥ sambhāvitatarāṃ kālenāpi durāsadām| jagrāha vipulāṃ śaktiṃ dīpyamānāṃ svatejasā|| 22||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   22

सा वेगिता बलवता रावणेन दुरात्मना। जज्वाल सुमहातेजा दीप्ताशनिसमप्रभा॥ २३॥
sā vegitā balavatā rāvaṇena durātmanā| jajvāla sumahātejā dīptāśanisamaprabhā|| 23||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   23

एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम्। प्राणसंशयमापन्नं तूर्णमभ्यवपद्यत॥ २४॥
etasminnantare vīro lakṣmaṇastaṃ vibhīṣaṇam| prāṇasaṃśayamāpannaṃ tūrṇamabhyavapadyata|| 24||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   24

तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः। रावणं शक्तिहस्तं वै शरवर्षैरवाकिरत्॥ २५॥
taṃ vimokṣayituṃ vīraścāpamāyamya lakṣmaṇaḥ| rāvaṇaṃ śaktihastaṃ vai śaravarṣairavākirat|| 25||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   25

कीर्यमाणः शरौघेण विसृष्टेन महात्मना। न प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः॥ २६॥
kīryamāṇaḥ śaraugheṇa visṛṣṭena mahātmanā| na prahartuṃ manaścakre vimukhīkṛtavikramaḥ|| 26||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   26

मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः। लक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत्॥ २७॥
mokṣitaṃ bhrātaraṃ dṛṣṭvā lakṣmaṇena sa rāvaṇaḥ| lakṣmaṇābhimukhastiṣṭhannidaṃ vacanamabravīt|| 27||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   27

मोक्षितस्ते बलश्लाघिन् यस्मादेवं विभीषणः। विमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते॥ २८॥
mokṣitaste balaślāghin yasmādevaṃ vibhīṣaṇaḥ| vimucya rākṣasaṃ śaktistvayīyaṃ vinipātyate|| 28||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   28

एषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा। मद‍्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति॥ २९॥
eṣā te hṛdayaṃ bhittvā śaktirlohitalakṣaṇā| mada‍्bāhuparighotsṛṣṭā prāṇānādāya yāsyati|| 29||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   29

इत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम्। मयेन मायाविहिताममोघां शत्रुघातिनीम्॥ ३०॥
ityevamuktvā tāṃ śaktimaṣṭaghaṇṭāṃ mahāsvanām| mayena māyāvihitāmamoghāṃ śatrughātinīm|| 30||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   30

लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा। रावणः परमक्रुद्धश्चिक्षेप च ननाद च॥ ३१॥
lakṣmaṇāya samuddiśya jvalantīmiva tejasā| rāvaṇaḥ paramakruddhaścikṣepa ca nanāda ca|| 31||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   31

सा क्षिप्ता भीमवेगेन वज्राशनिसमस्वना। शक्तिरभ्यपतद् वेगाल्लक्ष्मणं रणमूर्धनि॥ ३२॥
sā kṣiptā bhīmavegena vajrāśanisamasvanā| śaktirabhyapatad vegāllakṣmaṇaṃ raṇamūrdhani|| 32||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   32

तामनुव्याहरच्छक्तिमापतन्तीं स राघवः। स्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा॥ ३३॥
tāmanuvyāharacchaktimāpatantīṃ sa rāghavaḥ| svastyastu lakṣmaṇāyeti moghā bhava hatodyamā|| 33||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   33

रावणेन रणे शक्तिः क्रुद्धेनाशीविषोपमा। मुक्ताऽऽशूरस्य भीतस्य लक्ष्मणस्य ममज्ज सा॥ ३४॥
rāvaṇena raṇe śaktiḥ kruddhenāśīviṣopamā| muktā''śūrasya bhītasya lakṣmaṇasya mamajja sā|| 34||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   34

न्यपतत् सा महावेगा लक्ष्मणस्य महोरसि। जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः॥ ३५॥
nyapatat sā mahāvegā lakṣmaṇasya mahorasi| jihvevoragarājasya dīpyamānā mahādyutiḥ|| 35||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   35

ततो रावणवेगेन सुदूरमवगाढया। शक्त्या विभिन्नहृदयः पपात भुवि लक्ष्मणः॥ ३६॥
tato rāvaṇavegena sudūramavagāḍhayā| śaktyā vibhinnahṛdayaḥ papāta bhuvi lakṣmaṇaḥ|| 36||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   36

तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः। भ्रातृस्नेहान्महातेजा विषण्णहृदयोऽभवत्॥ ३७॥
tadavasthaṃ samīpastho lakṣmaṇaṃ prekṣya rāghavaḥ| bhrātṛsnehānmahātejā viṣaṇṇahṛdayo'bhavat|| 37||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   37

स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः। बभूव संरब्धतरो युगान्त इव पावकः॥ ३८॥
sa muhūrtamiva dhyātvā bāṣpaparyākulekṣaṇaḥ| babhūva saṃrabdhataro yugānta iva pāvakaḥ|| 38||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   38

न विषादस्य कालोऽयमिति संचिन्त्य राघवः। चक्रे सुतुमलं युद्धं रावणस्य वधे धृतः। सर्वयत्नेन महता लक्ष्मणं परिवीक्ष्य च॥ ३९॥
na viṣādasya kālo'yamiti saṃcintya rāghavaḥ| cakre sutumalaṃ yuddhaṃ rāvaṇasya vadhe dhṛtaḥ| sarvayatnena mahatā lakṣmaṇaṃ parivīkṣya ca|| 39||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   39

स ददर्श ततो रामः शक्त्या भिन्नं महाहवे। लक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम्॥ ४०॥
sa dadarśa tato rāmaḥ śaktyā bhinnaṃ mahāhave| lakṣmaṇaṃ rudhirādigdhaṃ sapannagamivācalam|| 40||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   40

तामपि प्रहितां शक्तिं रावणेन बलीयसा। यत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम्॥ ४१॥
tāmapi prahitāṃ śaktiṃ rāvaṇena balīyasā| yatnataste hariśreṣṭhā na śekuravamarditum|| 41||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   41

अर्दिताश्चैव बाणौघैस्ते प्रवेकेण रक्षसाम्। सौमित्रेः सा विनिर्भिद्य प्रविष्टा धरणीतलम्॥ ४२॥
arditāścaiva bāṇaughaiste pravekeṇa rakṣasām| saumitreḥ sā vinirbhidya praviṣṭā dharaṇītalam|| 42||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   42

तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम्। बभञ्ज समरे क्रुद्धो बलवान् विचकर्ष च॥ ४३॥
tāṃ karābhyāṃ parāmṛśya rāmaḥ śaktiṃ bhayāvahām| babhañja samare kruddho balavān vicakarṣa ca|| 43||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   43

तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा। शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः॥ ४४॥
tasya niṣkarṣataḥ śaktiṃ rāvaṇena balīyasā| śarāḥ sarveṣu gātreṣu pātitā marmabhedinaḥ|| 44||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   44

अचिन्तयित्वा तान् बाणान् समाश्लिष्य च लक्ष्मणम्। अब्रवीच्च हनूमन्तं सुग्रीवं च महाकपिम्॥ ४५॥
acintayitvā tān bāṇān samāśliṣya ca lakṣmaṇam| abravīcca hanūmantaṃ sugrīvaṃ ca mahākapim|| 45||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   45

लक्ष्मणं परिवार्यैवं तिष्ठध्वं वानरोत्तमाः। पराक्रमस्य कालोऽयं सम्प्राप्तो मे चिरेप्सितः॥ ४६॥
lakṣmaṇaṃ parivāryaivaṃ tiṣṭhadhvaṃ vānarottamāḥ| parākramasya kālo'yaṃ samprāpto me cirepsitaḥ|| 46||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   46

पापात्मायं दशग्रीवो वध्यतां पापनिश्चयः। कांक्षितं चातकस्येव घर्मान्ते मेघदर्शनम्॥ ४७॥
pāpātmāyaṃ daśagrīvo vadhyatāṃ pāpaniścayaḥ| kāṃkṣitaṃ cātakasyeva gharmānte meghadarśanam|| 47||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   47

अस्मिन् मुहूर्ते नचिरात् सत्यं प्रतिशृणोमि वः। अरावणमरामं वा जगद् द्रक्ष्यथ वानराः॥ ४८॥
asmin muhūrte nacirāt satyaṃ pratiśṛṇomi vaḥ| arāvaṇamarāmaṃ vā jagad drakṣyatha vānarāḥ|| 48||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   48

राज्यनाशं वने वासं दण्डके परिधावनम्। वैदेह्याश्च परामर्शो रक्षोभिश्च समागमम्॥ ४९॥
rājyanāśaṃ vane vāsaṃ daṇḍake paridhāvanam| vaidehyāśca parāmarśo rakṣobhiśca samāgamam|| 49||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   49

प्राप्तं दुःखं महाघोरं क्लेशश्च निरयोपमः। अद्य सर्वमहं त्यक्ष्ये निहत्वा रावणं रणे॥ ५०॥
prāptaṃ duḥkhaṃ mahāghoraṃ kleśaśca nirayopamaḥ| adya sarvamahaṃ tyakṣye nihatvā rāvaṇaṃ raṇe|| 50||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   50

सुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे। यदर्थं सागरः क्रान्तः सेतुर्बद्धश्च सागरे॥ ५१॥
sugrīvaśca kṛto rājye nihatvā vālinaṃ raṇe| yadarthaṃ sāgaraḥ krāntaḥ seturbaddhaśca sāgare|| 51||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   51

सोऽयमद्य रणे पापश्चक्षुर्विषयमागतः। चक्षुर्विषयमागत्य नायं जीवितुमर्हति॥ ५२॥
so'yamadya raṇe pāpaścakṣurviṣayamāgataḥ| cakṣurviṣayamāgatya nāyaṃ jīvitumarhati|| 52||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   52

दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः। यथा वा वैनतेयस्य दृष्टिं प्राप्तो भुजंगमः॥ ५३॥
dṛṣṭiṃ dṛṣṭiviṣasyeva sarpasya mama rāvaṇaḥ| yathā vā vainateyasya dṛṣṭiṃ prāpto bhujaṃgamaḥ|| 53||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   53

सुखं पश्यत दुर्धर्षा युद्धं वानरपुङ्गवाः। आसीनाः पर्वताग्रेषु ममेदं रावणस्य च॥ ५४॥
sukhaṃ paśyata durdharṣā yuddhaṃ vānarapuṅgavāḥ| āsīnāḥ parvatāgreṣu mamedaṃ rāvaṇasya ca|| 54||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   54

अद्य पश्यन्तु रामस्य रामत्वं मम संयुगे। त्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः॥ ५५॥
adya paśyantu rāmasya rāmatvaṃ mama saṃyuge| trayo lokāḥ sagandharvāḥ sadevāḥ sarṣicāraṇāḥ|| 55||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   55

अद्य कर्म करिष्यामि यल्लोकाः सचराचराः। सदेवाः कथयिष्यन्ति यावद् भूमिर्धरिष्यति। समागम्य सदा लोके यथा युद्धं प्रवर्तितम्॥ ५६॥
adya karma kariṣyāmi yallokāḥ sacarācarāḥ| sadevāḥ kathayiṣyanti yāvad bhūmirdhariṣyati| samāgamya sadā loke yathā yuddhaṃ pravartitam|| 56||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   56

एवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः। आजघान रणे रामो दशग्रीवं समाहितः॥ ५७॥
evamuktvā śitairbāṇaistaptakāñcanabhūṣaṇaiḥ| ājaghāna raṇe rāmo daśagrīvaṃ samāhitaḥ|| 57||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   57

तथा प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः। अभ्यवर्षत् तदा रामं धाराभिरिव तोयदः॥ ५८॥
tathā pradīptairnārācairmusalaiścāpi rāvaṇaḥ| abhyavarṣat tadā rāmaṃ dhārābhiriva toyadaḥ|| 58||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   58

रामरावणमुक्तानामन्योन्यमभिनिघ्नताम्। वराणां च शराणां च बभूव तुमुलः स्वनः॥ ५९॥
rāmarāvaṇamuktānāmanyonyamabhinighnatām| varāṇāṃ ca śarāṇāṃ ca babhūva tumulaḥ svanaḥ|| 59||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   59

विच्छिन्नाश्च विकीर्णाश्च रामरावणयोः शराः। अन्तरिक्षात् प्रदीप्ताग्रा निपेतुर्धरणीतले॥ ६०॥
vicchinnāśca vikīrṇāśca rāmarāvaṇayoḥ śarāḥ| antarikṣāt pradīptāgrā nipeturdharaṇītale|| 60||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   60

तयोर्ज्यातलनिर्घोषो रामरावणयोर्महान्। त्रासनः सर्वभूतानां सम्बभूवाद्भुतोपमः॥ ६१॥
tayorjyātalanirghoṣo rāmarāvaṇayormahān| trāsanaḥ sarvabhūtānāṃ sambabhūvādbhutopamaḥ|| 61||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   61

स कीर्यमाणः शरजालवृष्टिभि-र्महात्मना दीप्तधनुष्मतार्दितः। भयात् प्रदुद्राव समेत्य रावणोयथानिलेनाभिहतो बलाहकः॥ ६२॥
sa kīryamāṇaḥ śarajālavṛṣṭibhi-rmahātmanā dīptadhanuṣmatārditaḥ| bhayāt pradudrāva sametya rāvaṇoyathānilenābhihato balāhakaḥ|| 62||

Kanda : Yuddha Kanda

Sarga :   100

Shloka :   62

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In