This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 112

Vibheeshana Crowned

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः। जग्मुः स्वैः स्वैर्विमानैस्ते कथयन्तः शुभाः कथाः॥ १॥
te rāvaṇavadhaṃ dṛṣṭvā devagandharvadānavāḥ| jagmuḥ svaiḥ svairvimānaiste kathayantaḥ śubhāḥ kathāḥ|| 1||

Kanda : Yuddha Kanda

Sarga :   112

Shloka :   1

रावणस्य वधं घोरं राघवस्य पराक्रमम्। सुयुद्धं वानराणां च सुग्रीवस्य च मन्त्रितम्॥ २॥
rāvaṇasya vadhaṃ ghoraṃ rāghavasya parākramam| suyuddhaṃ vānarāṇāṃ ca sugrīvasya ca mantritam|| 2||

Kanda : Yuddha Kanda

Sarga :   112

Shloka :   2

अनुरागं च वीर्यं च मारुतेर्लक्ष्मणस्य च। पतिव्रतात्वं सीताया हनूमति पराक्रमम्॥ ३॥
anurāgaṃ ca vīryaṃ ca māruterlakṣmaṇasya ca| pativratātvaṃ sītāyā hanūmati parākramam|| 3||

Kanda : Yuddha Kanda

Sarga :   112

Shloka :   3

कथयन्तो महाभागा जग्मुर्हृष्टा यथागतम्। राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम्॥ ४॥
kathayanto mahābhāgā jagmurhṛṣṭā yathāgatam| rāghavastu rathaṃ divyamindradattaṃ śikhiprabham|| 4||

Kanda : Yuddha Kanda

Sarga :   112

Shloka :   4

अनुज्ञाप्य महाबाहुर्मातलिं प्रत्यपूजयत्। राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः॥ ५॥
anujñāpya mahābāhurmātaliṃ pratyapūjayat| rāghaveṇābhyanujñāto mātaliḥ śakrasārathiḥ|| 5||

Kanda : Yuddha Kanda

Sarga :   112

Shloka :   5

दिव्यं तं रथमास्थाय दिवमेवोत्पपात ह। तस्मिंस्तु दिवमारूढे सरथे रथिनां वरः॥ ६॥
divyaṃ taṃ rathamāsthāya divamevotpapāta ha| tasmiṃstu divamārūḍhe sarathe rathināṃ varaḥ|| 6||

Kanda : Yuddha Kanda

Sarga :   112

Shloka :   6

राघवः परमप्रीतः सुग्रीवं परिषस्वजे। परिष्वज्य च सुग्रीवं लक्ष्मणेनाभिवादितः॥ ७॥
rāghavaḥ paramaprītaḥ sugrīvaṃ pariṣasvaje| pariṣvajya ca sugrīvaṃ lakṣmaṇenābhivāditaḥ|| 7||

Kanda : Yuddha Kanda

Sarga :   112

Shloka :   7

पूज्यमानो हरिगणैराजगाम बलालयम्। अथोवाच स काकुत्स्थः समीपपरिवर्तिनम्॥ ८॥
pūjyamāno harigaṇairājagāma balālayam| athovāca sa kākutsthaḥ samīpaparivartinam|| 8||

Kanda : Yuddha Kanda

Sarga :   112

Shloka :   8

सौमित्रिं सत्त्वसम्पन्नं लक्ष्मणं दीप्ततेजसम्। विभीषणमिमं सौम्य लङ्कायामभिषेचय॥ ९॥
saumitriṃ sattvasampannaṃ lakṣmaṇaṃ dīptatejasam| vibhīṣaṇamimaṃ saumya laṅkāyāmabhiṣecaya|| 9||

Kanda : Yuddha Kanda

Sarga :   112

Shloka :   9

अनुरक्तं च भक्तं च तथा पूर्वोपकारिणम्। एष मे परमः कामो यदिमं रावणानुजम्॥ १०॥
anuraktaṃ ca bhaktaṃ ca tathā pūrvopakāriṇam| eṣa me paramaḥ kāmo yadimaṃ rāvaṇānujam|| 10||

Kanda : Yuddha Kanda

Sarga :   112

Shloka :   10

लङ्कायां सौम्य पश्येयमभिषिक्तं विभीषणम्। एवमुक्तस्तु सौमित्री राघवेण महात्मना॥ ११॥
laṅkāyāṃ saumya paśyeyamabhiṣiktaṃ vibhīṣaṇam| evamuktastu saumitrī rāghaveṇa mahātmanā|| 11||

Kanda : Yuddha Kanda

Sarga :   112

Shloka :   11

तथेत्युक्त्वा सुसंहृष्टः सौवर्णं घटमाददे। तं घटं वानरेन्द्राणां हस्ते दत्त्वा मनोजवान्॥ १२॥
tathetyuktvā susaṃhṛṣṭaḥ sauvarṇaṃ ghaṭamādade| taṃ ghaṭaṃ vānarendrāṇāṃ haste dattvā manojavān|| 12||

Kanda : Yuddha Kanda

Sarga :   112

Shloka :   12

व्यादिदेश महासत्त्वान् समुद्रसलिलं तदा। अतिशीघ्रं ततो गत्वा वानरास्ते मनोजवाः॥ १३॥
vyādideśa mahāsattvān samudrasalilaṃ tadā| atiśīghraṃ tato gatvā vānarāste manojavāḥ|| 13||

Kanda : Yuddha Kanda

Sarga :   112

Shloka :   13

आगतास्तु जलं गृह्य समुद्राद् वानरोत्तमाः। ततस्त्वेकं घटं गृह्य संस्थाप्य परमासने॥ १४॥
āgatāstu jalaṃ gṛhya samudrād vānarottamāḥ| tatastvekaṃ ghaṭaṃ gṛhya saṃsthāpya paramāsane|| 14||

Kanda : Yuddha Kanda

Sarga :   112

Shloka :   14

घटेन तेन सौमित्रिरभ्यषिञ्चद् विभीषणम्। लङ्कायां रक्षसां मध्ये राजानं रामशासनात्॥ १५॥
ghaṭena tena saumitrirabhyaṣiñcad vibhīṣaṇam| laṅkāyāṃ rakṣasāṃ madhye rājānaṃ rāmaśāsanāt|| 15||

Kanda : Yuddha Kanda

Sarga :   112

Shloka :   15

विधिना मन्त्रदृष्टेन सुहृद‍्गणसमावृतम्। अभ्यषिञ्चस्तदा सर्वे राक्षसा वानरास्तथा॥ १६॥
vidhinā mantradṛṣṭena suhṛda‍्gaṇasamāvṛtam| abhyaṣiñcastadā sarve rākṣasā vānarāstathā|| 16||

Kanda : Yuddha Kanda

Sarga :   112

Shloka :   16

प्रहर्षमतुलं गत्वा तुष्टुवू राममेव हि। तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः॥ १७॥
praharṣamatulaṃ gatvā tuṣṭuvū rāmameva hi| tasyāmātyā jahṛṣire bhaktā ye cāsya rākṣasāḥ|| 17||

Kanda : Yuddha Kanda

Sarga :   112

Shloka :   17

दृष्ट्वाभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम्। राघवः परमां प्रीतिं जगाम सहलक्ष्मणः॥ १८॥
dṛṣṭvābhiṣiktaṃ laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam| rāghavaḥ paramāṃ prītiṃ jagāma sahalakṣmaṇaḥ|| 18||

Kanda : Yuddha Kanda

Sarga :   112

Shloka :   18

स तद् राज्यं महत् प्राप्य रामदत्तं विभीषणः। सान्त्वयित्वा प्रकृतयस्ततो राममुपागमत्॥ १९॥
sa tad rājyaṃ mahat prāpya rāmadattaṃ vibhīṣaṇaḥ| sāntvayitvā prakṛtayastato rāmamupāgamat|| 19||

Kanda : Yuddha Kanda

Sarga :   112

Shloka :   19

दध्यक्षतान् मोदकांश्च लाजाः सुमनसस्तथा। आजह्रुरथ संहृष्टाः पौरास्तस्मै निशाचराः॥ २०॥
dadhyakṣatān modakāṃśca lājāḥ sumanasastathā| ājahruratha saṃhṛṣṭāḥ paurāstasmai niśācarāḥ|| 20||

Kanda : Yuddha Kanda

Sarga :   112

Shloka :   20

स तान् गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत्। मङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान्॥ २१॥
sa tān gṛhītvā durdharṣo rāghavāya nyavedayat| maṅgalyaṃ maṅgalaṃ sarvaṃ lakṣmaṇāya ca vīryavān|| 21||

Kanda : Yuddha Kanda

Sarga :   112

Shloka :   21

कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम्। प्रतिजग्राह तत् सर्वं तस्यैव प्रतिकाम्यया॥ २२॥
kṛtakāryaṃ samṛddhārthaṃ dṛṣṭvā rāmo vibhīṣaṇam| pratijagrāha tat sarvaṃ tasyaiva pratikāmyayā|| 22||

Kanda : Yuddha Kanda

Sarga :   112

Shloka :   22

ततः शैलोपमं वीरं प्राञ्जलिं प्रणतं स्थितम्। उवाचेदं वचो रामो हनूमन्तं प्लवङ्गमम्॥ २३॥
tataḥ śailopamaṃ vīraṃ prāñjaliṃ praṇataṃ sthitam| uvācedaṃ vaco rāmo hanūmantaṃ plavaṅgamam|| 23||

Kanda : Yuddha Kanda

Sarga :   112

Shloka :   23

अनुज्ञाप्य महाराजमिमं सौम्य विभीषणम्। प्रविश्य नगरीं लङ्कां कौशलं ब्रूहि मैथिलीम्॥ २४॥
anujñāpya mahārājamimaṃ saumya vibhīṣaṇam| praviśya nagarīṃ laṅkāṃ kauśalaṃ brūhi maithilīm|| 24||

Kanda : Yuddha Kanda

Sarga :   112

Shloka :   24

वैदेह्यै मां च कुशलं सुग्रीवं च सलक्ष्मणम्। आचक्ष्व वदतां श्रेष्ठ रावणं च हतं रणे॥ २५॥
vaidehyai māṃ ca kuśalaṃ sugrīvaṃ ca salakṣmaṇam| ācakṣva vadatāṃ śreṣṭha rāvaṇaṃ ca hataṃ raṇe|| 25||

Kanda : Yuddha Kanda

Sarga :   112

Shloka :   25

प्रियमेतदिहाख्याहि वैदेह्यास्त्वं हरीश्वर। प्रतिगृह्य तु संदेशमुपावर्तितुमर्हसि॥ २६॥
priyametadihākhyāhi vaidehyāstvaṃ harīśvara| pratigṛhya tu saṃdeśamupāvartitumarhasi|| 26||

Kanda : Yuddha Kanda

Sarga :   112

Shloka :   26

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In