इति प्रतिसमादिष्टो हनूमान् मारुतात्मजः। प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः॥ १॥
iti pratisamādiṣṭo hanūmān mārutātmajaḥ| praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ|| 1||
प्रविश्य च पुरीं लङ्कामनुज्ञाप्य विभीषणम्। ततस्तेनाभ्यनुज्ञातो हनूमान् वृक्षवाटिकाम्॥ २॥
praviśya ca purīṃ laṅkāmanujñāpya vibhīṣaṇam| tatastenābhyanujñāto hanūmān vṛkṣavāṭikām|| 2||
सम्प्रविश्य यथान्यायं सीताया विदितो हरिः। ददर्श मृजया हीनां सातङ्कां रोहिणीमिव॥ ३॥
sampraviśya yathānyāyaṃ sītāyā vidito hariḥ| dadarśa mṛjayā hīnāṃ sātaṅkāṃ rohiṇīmiva|| 3||
वृक्षमूले निरानन्दां राक्षसीभिः परीवृताम्। निभृतः प्रणतः प्रह्वः सोऽभिगम्याभिवाद्य च॥ ४॥
vṛkṣamūle nirānandāṃ rākṣasībhiḥ parīvṛtām| nibhṛtaḥ praṇataḥ prahvaḥ so'bhigamyābhivādya ca|| 4||
दृष्ट्वा तमागतं देवी हनूमन्तं महाबलम्। तूष्णीमास्त तदा दृष्ट्वा स्मृत्वा हृष्टाभवत् तदा॥ ५॥
dṛṣṭvā tamāgataṃ devī hanūmantaṃ mahābalam| tūṣṇīmāsta tadā dṛṣṭvā smṛtvā hṛṣṭābhavat tadā|| 5||
सौम्यं तस्या मुखं दृष्ट्वा हनूमान् प्लवगोत्तमः। रामस्य वचनं सर्वमाख्यातुमुपचक्रमे॥ ६॥
saumyaṃ tasyā mukhaṃ dṛṣṭvā hanūmān plavagottamaḥ| rāmasya vacanaṃ sarvamākhyātumupacakrame|| 6||
वैदेहि कुशली रामः सहसुग्रीवलक्ष्मणः। कुशलं चाह सिद्धार्थो हतशत्रुरमित्रजित्॥ ७॥
vaidehi kuśalī rāmaḥ sahasugrīvalakṣmaṇaḥ| kuśalaṃ cāha siddhārtho hataśatruramitrajit|| 7||
विभीषणसहायेन रामेण हरिभिः सह। निहतो रावणो देवि लक्ष्मणेन च वीर्यवान्॥ ८॥
vibhīṣaṇasahāyena rāmeṇa haribhiḥ saha| nihato rāvaṇo devi lakṣmaṇena ca vīryavān|| 8||
प्रियमाख्यामि ते देवि भूयश्च त्वां सभाजये। तव प्रभावाद् धर्मज्ञे महान् रामेण संयुगे॥ ९॥
priyamākhyāmi te devi bhūyaśca tvāṃ sabhājaye| tava prabhāvād dharmajñe mahān rāmeṇa saṃyuge|| 9||
लब्धोऽयं विजयः सीते स्वस्था भव गतज्वरा। रावणश्च हतः शत्रुर्लङ्का चैव वशीकृता॥ १०॥
labdho'yaṃ vijayaḥ sīte svasthā bhava gatajvarā| rāvaṇaśca hataḥ śatrurlaṅkā caiva vaśīkṛtā|| 10||
मया ह्यलब्धनिद्रेण धृतेन तव निर्जये। प्रतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ॥ ११॥
mayā hyalabdhanidreṇa dhṛtena tava nirjaye| pratijñaiṣā vinistīrṇā baddhvā setuṃ mahodadhau|| 11||
सम्भ्रमश्च न कर्तव्यो वर्तन्त्या रावणालये। विभीषणविधेयं हि लङ्कैश्वर्यमिदं कृतम्॥ १२॥
sambhramaśca na kartavyo vartantyā rāvaṇālaye| vibhīṣaṇavidheyaṃ hi laṅkaiśvaryamidaṃ kṛtam|| 12||
तदाश्वसिहि विस्रब्धं स्वगृहे परिवर्तसे। अयं चाभ्येति संहृष्टस्त्वद्दर्शनसमुत्सुकः॥ १३॥
tadāśvasihi visrabdhaṃ svagṛhe parivartase| ayaṃ cābhyeti saṃhṛṣṭastvaddarśanasamutsukaḥ|| 13||
एवमुक्ता तु सा देवी सीता शशिनिभानना। प्रहर्षेणावरुद्धा सा व्याहर्तुं न शशाक ह॥ १४॥
evamuktā tu sā devī sītā śaśinibhānanā| praharṣeṇāvaruddhā sā vyāhartuṃ na śaśāka ha|| 14||
ततोऽब्रवीद्धरिवरः सीतामप्रतिजल्पतीम्। किं त्वं चिन्तयसे देवि किं च मां नाभिभाषसे॥ १५॥
tato'bravīddharivaraḥ sītāmapratijalpatīm| kiṃ tvaṃ cintayase devi kiṃ ca māṃ nābhibhāṣase|| 15||
एवमुक्ता हनुमता सीता धर्मपथे स्थिता। अब्रवीत् परमप्रीता बाष्पगद्गदया गिरा॥ १६॥
evamuktā hanumatā sītā dharmapathe sthitā| abravīt paramaprītā bāṣpagada्gadayā girā|| 16||
प्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम्। प्रहर्षवशमापन्ना निर्वाक्यास्मि क्षणान्तरम्॥ १७॥
priyametadupaśrutya bharturvijayasaṃśritam| praharṣavaśamāpannā nirvākyāsmi kṣaṇāntaram|| 17||
नहि पश्यामि सदृशं चिन्तयन्ती प्लवंगम। आख्यानकस्य भवतो दातुं प्रत्यभिनन्दनम्॥ १८॥
nahi paśyāmi sadṛśaṃ cintayantī plavaṃgama| ākhyānakasya bhavato dātuṃ pratyabhinandanam|| 18||
न हि पश्यामि तत् सौम्य पृथिव्यामपि वानर। सदृशं यत्प्रियाख्याने तव दत्त्वा भवेत् सुखम्॥ १९॥
na hi paśyāmi tat saumya pṛthivyāmapi vānara| sadṛśaṃ yatpriyākhyāne tava dattvā bhavet sukham|| 19||
हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च। राज्यं वा त्रिषु लोकेषु एतन्नार्हति भाषितम्॥ २०॥
hiraṇyaṃ vā suvarṇaṃ vā ratnāni vividhāni ca| rājyaṃ vā triṣu lokeṣu etannārhati bhāṣitam|| 20||
एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवंगमः। प्रगृहीताञ्जलिर्हर्षात् सीतायाः प्रमुखे स्थितः॥ २१॥
evamuktastu vaidehyā pratyuvāca plavaṃgamaḥ| pragṛhītāñjalirharṣāt sītāyāḥ pramukhe sthitaḥ|| 21||
भर्तुः प्रियहिते युक्ते भर्तुर्विजयकांक्षिणि। स्निग्धमेवंविधं वाक्यं त्वमेवार्हस्यनिन्दिते॥ २२॥
bhartuḥ priyahite yukte bharturvijayakāṃkṣiṇi| snigdhamevaṃvidhaṃ vākyaṃ tvamevārhasyanindite|| 22||
तवैतद् वचनं सौम्ये सारवत् स्निग्धमेव च। रत्नौघाद् विविधाच्चापि देवराज्याद् विशिष्यते॥ २३॥
tavaitad vacanaṃ saumye sāravat snigdhameva ca| ratnaughād vividhāccāpi devarājyād viśiṣyate|| 23||
अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः। हतशत्रुं विजयिनं रामं पश्यामि सुस्थितम्॥ २४॥
arthataśca mayā prāptā devarājyādayo guṇāḥ| hataśatruṃ vijayinaṃ rāmaṃ paśyāmi susthitam|| 24||
तस्य तद् वचनं श्रुत्वा मैथिली जनकात्मजा। ततः शुभतरं वाक्यमुवाच पवनात्मजम्॥ २५॥
tasya tad vacanaṃ śrutvā maithilī janakātmajā| tataḥ śubhataraṃ vākyamuvāca pavanātmajam|| 25||
अतिलक्षणसम्पन्नं माधुर्यगुणभूषणम्। बुद्ध्या ह्यष्टाङ्गया युक्तं त्वमेवार्हसि भाषितुम्॥ २६॥
atilakṣaṇasampannaṃ mādhuryaguṇabhūṣaṇam| buddhyā hyaṣṭāṅgayā yuktaṃ tvamevārhasi bhāṣitum|| 26||
श्लाघनीयोऽनिलस्य त्वं सुतः परमधार्मिकः। बलं शौर्यं श्रुतं सत्त्वं विक्रमो दाक्ष्यमुत्तमम्॥ २७॥
ślāghanīyo'nilasya tvaṃ sutaḥ paramadhārmikaḥ| balaṃ śauryaṃ śrutaṃ sattvaṃ vikramo dākṣyamuttamam|| 27||
तेजः क्षमा धृतिः स्थैर्यं विनीतत्वं न संशयः। एते चान्ये च बहवो गुणास्त्वय्येव शोभनाः॥ २८॥
tejaḥ kṣamā dhṛtiḥ sthairyaṃ vinītatvaṃ na saṃśayaḥ| ete cānye ca bahavo guṇāstvayyeva śobhanāḥ|| 28||
अथोवाच पुनः सीतामसम्भ्रान्तो विनीतवत्। प्रगृहीताञ्जलिर्हर्षात् सीतायाः प्रमुखे स्थितः॥ २९॥
athovāca punaḥ sītāmasambhrānto vinītavat| pragṛhītāñjalirharṣāt sītāyāḥ pramukhe sthitaḥ|| 29||
इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे। हन्तुमिच्छामि ताः सर्वा याभिस्त्वं तर्जिता पुरा॥ ३०॥
imāstu khalu rākṣasyo yadi tvamanumanyase| hantumicchāmi tāḥ sarvā yābhistvaṃ tarjitā purā|| 30||
क्लिश्यन्तीं पतिदेवां त्वामशोकवनिकां गताम्। घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः॥ ३१॥
kliśyantīṃ patidevāṃ tvāmaśokavanikāṃ gatām| ghorarūpasamācārāḥ krūrāḥ krūratarekṣaṇāḥ|| 31||
इह श्रुता मया देवि राक्षस्यो विकृताननाः। असकृत्परुषैर्वाक्यैर्वदन्त्यो रावणाज्ञया॥ ३२॥
iha śrutā mayā devi rākṣasyo vikṛtānanāḥ| asakṛtparuṣairvākyairvadantyo rāvaṇājñayā|| 32||
विकृता विकृताकाराः क्रूराः क्रूरकचेक्षणाः। इच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः॥ ३३॥
vikṛtā vikṛtākārāḥ krūrāḥ krūrakacekṣaṇāḥ| icchāmi vividhairghātairhantumetāḥ sudāruṇāḥ|| 33||
राक्षस्यो दारुणकथा वरमेतत् प्रयच्छ मे। मुष्टिभिः पार्ष्णिघातैश्च विशालैश्चैव बाहुभिः॥ ३४॥
rākṣasyo dāruṇakathā varametat prayaccha me| muṣṭibhiḥ pārṣṇighātaiśca viśālaiścaiva bāhubhiḥ|| 34||
जङ्घाजानुप्रहारैश्च दन्तानां चैव पीडनैः। कर्तनैः कर्णनासानां केशानां लुञ्चनैस्तथा॥ ३५॥
jaṅghājānuprahāraiśca dantānāṃ caiva pīḍanaiḥ| kartanaiḥ karṇanāsānāṃ keśānāṃ luñcanaistathā|| 35||
निपात्य हन्तुमिच्छामि तव विप्रियकारिणीः। एवं प्रहारैर्बहुभिः सम्प्रहार्य यशस्विनि॥ ३६॥
nipātya hantumicchāmi tava vipriyakāriṇīḥ| evaṃ prahārairbahubhiḥ samprahārya yaśasvini|| 36||
घातये तीव्ररूपाभिर्याभिस्त्वं तर्जिता पुरा। इत्युक्ता सा हनुमता कृपणा दीनवत्सला॥ ३७॥
ghātaye tīvrarūpābhiryābhistvaṃ tarjitā purā| ityuktā sā hanumatā kṛpaṇā dīnavatsalā|| 37||
हनूमन्तमुवाचेदं चिन्तयित्वा विमृश्य च। राजसंश्रयवश्यानां कुर्वतीनां पराज्ञया॥ ३८॥
hanūmantamuvācedaṃ cintayitvā vimṛśya ca| rājasaṃśrayavaśyānāṃ kurvatīnāṃ parājñayā|| 38||
विधेयानां च दासीनां कः कुप्येद् वानरोत्तम। भाग्यवैषम्यदोषेण पुरस्ताद्दुष्कृतेन च॥ ३९॥
vidheyānāṃ ca dāsīnāṃ kaḥ kupyed vānarottama| bhāgyavaiṣamyadoṣeṇa purastādduṣkṛtena ca|| 39||
मयैतत् प्राप्यते सर्वं स्वकृतं ह्युपभुज्यते। मैवं वद महाबाहो दैवी ह्येषा परा गतिः॥ ४०॥
mayaitat prāpyate sarvaṃ svakṛtaṃ hyupabhujyate| maivaṃ vada mahābāho daivī hyeṣā parā gatiḥ|| 40||
प्राप्तव्यं तु दशायोगान्मयैतदिति निश्चितम्। दासीनां रावणस्याहं मर्षयामीह दुर्बला॥ ४१॥
prāptavyaṃ tu daśāyogānmayaitaditi niścitam| dāsīnāṃ rāvaṇasyāhaṃ marṣayāmīha durbalā|| 41||
आज्ञप्ता राक्षसेनेह राक्षस्यस्तर्जयन्ति माम्। हते तस्मिन् न कुर्वन्ति तर्जनं मारुतात्मज॥ ४२॥
ājñaptā rākṣaseneha rākṣasyastarjayanti mām| hate tasmin na kurvanti tarjanaṃ mārutātmaja|| 42||
अयं व्याघ्रसमीपे तु पुराणो धर्मसंहितः। ऋक्षेण गीतः श्लोकोऽस्ति तं निबोध प्लवंगम॥ ४३॥
ayaṃ vyāghrasamīpe tu purāṇo dharmasaṃhitaḥ| ṛkṣeṇa gītaḥ śloko'sti taṃ nibodha plavaṃgama|| 43||
न परः पापमादत्ते परेषां पापकर्मणाम्। समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः॥ ४४॥
na paraḥ pāpamādatte pareṣāṃ pāpakarmaṇām| samayo rakṣitavyastu santaścāritrabhūṣaṇāḥ|| 44||
पापानां वा शुभानां वा वधार्हाणामथापि वा। कार्यं कारुण्यमार्येण न कश्चिन्नापराध्यति॥ ४५॥
pāpānāṃ vā śubhānāṃ vā vadhārhāṇāmathāpi vā| kāryaṃ kāruṇyamāryeṇa na kaścinnāparādhyati|| 45||
लोकहिंसाविहाराणां क्रूराणां पापकर्मणाम्। कुर्वतामपि पापानि नैव कार्यमशोभनम्॥ ४६॥
lokahiṃsāvihārāṇāṃ krūrāṇāṃ pāpakarmaṇām| kurvatāmapi pāpāni naiva kāryamaśobhanam|| 46||
एवमुक्तस्तु हनुमान् सीतया वाक्यकोविदः। प्रत्युवाच ततः सीतां रामपत्नीमनिन्दिताम्॥ ४७॥
evamuktastu hanumān sītayā vākyakovidaḥ| pratyuvāca tataḥ sītāṃ rāmapatnīmaninditām|| 47||
युक्ता रामस्य भवती धर्मपत्नी गुणान्विता। प्रतिसंदिश मां देवि गमिष्ये यत्र राघवः॥ ४८॥
yuktā rāmasya bhavatī dharmapatnī guṇānvitā| pratisaṃdiśa māṃ devi gamiṣye yatra rāghavaḥ|| 48||
एवमुक्ता हनुमता वैदेही जनकात्मजा। साब्रवीद् द्रष्टुमिच्छामि भर्तारं भक्तवत्सलम्॥ ४९॥
evamuktā hanumatā vaidehī janakātmajā| sābravīd draṣṭumicchāmi bhartāraṃ bhaktavatsalam|| 49||
तस्यास्तद् वचनं श्रुत्वा हनूमान् मारुतात्मजः। हर्षयन् मैथिलीं वाक्यमुवाचेदं महामतिः॥ ५०॥
tasyāstad vacanaṃ śrutvā hanūmān mārutātmajaḥ| harṣayan maithilīṃ vākyamuvācedaṃ mahāmatiḥ|| 50||
पूर्णचन्द्रमुखं रामं द्रक्ष्यस्यद्य सलक्ष्मणम्। स्थितमित्रं हतामित्रं शचीवेन्द्रं सुरेश्वरम्॥ ५१॥
pūrṇacandramukhaṃ rāmaṃ drakṣyasyadya salakṣmaṇam| sthitamitraṃ hatāmitraṃ śacīvendraṃ sureśvaram|| 51||
तामेवमुक्त्वा भ्राजन्तीं सीतां साक्षादिव श्रियम्। आजगाम महातेजा हनूमान् यत्र राघवः॥ ५२॥
tāmevamuktvā bhrājantīṃ sītāṃ sākṣādiva śriyam| ājagāma mahātejā hanūmān yatra rāghavaḥ|| 52||
सपदि हरिवरस्ततो हनूमान् प्रतिवचनं जनकेश्वरात्मजायाः। कथितमकथयद् यथाक्रमेण त्रिदशवरप्रतिमाय राघवाय॥ ५३॥
sapadi harivarastato hanūmān prativacanaṃ janakeśvarātmajāyāḥ| kathitamakathayad yathākrameṇa tridaśavarapratimāya rāghavāya|| 53||