This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 126

Hanuman Informs Bharata

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
बहूनि नाम वर्षाणि गतस्य सुमहद्वनम्। शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम्॥ १॥
bahūni nāma varṣāṇi gatasya sumahadvanam| śṛṇomyahaṃ prītikaraṃ mama nāthasya kīrtanam|| 1||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   1

कल्याणी बत गाथेयं लौकिकी प्रतिभाति माम्। एति जीवन्तमानन्दो नरं वर्षशतादपि॥ २॥
kalyāṇī bata gātheyaṃ laukikī pratibhāti mām| eti jīvantamānando naraṃ varṣaśatādapi|| 2||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   2

राघवस्य हरीणां च कथमासीत् समागमः। कस्मिन् देशे किमाश्रित्य तत्त्वमाख्याहि पृच्छतः॥ ३॥
rāghavasya harīṇāṃ ca kathamāsīt samāgamaḥ| kasmin deśe kimāśritya tattvamākhyāhi pṛcchataḥ|| 3||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   3

स पृष्टो राजपुत्रेण बृस्यां समुपवेशितः। आचचक्षे ततः सर्वं रामस्य चरितं वने॥ ४॥
sa pṛṣṭo rājaputreṇa bṛsyāṃ samupaveśitaḥ| ācacakṣe tataḥ sarvaṃ rāmasya caritaṃ vane|| 4||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   4

यथा प्रव्राजितो रामो मातुर्दत्तौ वरौ तव। यथा च पुत्रशोकेन राजा दशरथो मृतः॥ ५॥
yathā pravrājito rāmo māturdattau varau tava| yathā ca putraśokena rājā daśaratho mṛtaḥ|| 5||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   5

यथा दूतैस्त्वमानीतस्तूर्णं राजगृहात् प्रभो। त्वयायोध्यां प्रविष्टेन यथा राज्यं न चेप्सितम्॥ ६॥
yathā dūtaistvamānītastūrṇaṃ rājagṛhāt prabho| tvayāyodhyāṃ praviṣṭena yathā rājyaṃ na cepsitam|| 6||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   6

चित्रकूटगिरिं गत्वा राज्येनामित्रकर्शनः। निमन्त्रितस्त्वया भ्राता धर्ममाचरता सताम्॥ ७॥
citrakūṭagiriṃ gatvā rājyenāmitrakarśanaḥ| nimantritastvayā bhrātā dharmamācaratā satām|| 7||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   7

स्थितेन राज्ञो वचने यथा राज्यं विसर्जितम्। आर्यस्य पादुके गृह्य यथासि पुनरागतः॥ ८॥
sthitena rājño vacane yathā rājyaṃ visarjitam| āryasya pāduke gṛhya yathāsi punarāgataḥ|| 8||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   8

सर्वमेतन्महाबाहो यथावद् विदितं तव। त्वयि प्रतिप्रयाते तु यद् वृत्तं तन्निबोध मे॥ ९॥
sarvametanmahābāho yathāvad viditaṃ tava| tvayi pratiprayāte tu yad vṛttaṃ tannibodha me|| 9||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   9

अपयाते त्वयि तदा समुद‍्भ्रान्तमृगद्विजम्। परिद्यूनमिवात्यर्थं तद् वनं समपद्यत॥ १०॥
apayāte tvayi tadā samuda‍्bhrāntamṛgadvijam| paridyūnamivātyarthaṃ tad vanaṃ samapadyata|| 10||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   10

तद्धस्तिमृदितं घोरं सिंहव्याघ्रमृगाकुलम्। प्रविवेशाथ विजनं स महद् दण्डकावनम्॥ ११॥
taddhastimṛditaṃ ghoraṃ siṃhavyāghramṛgākulam| praviveśātha vijanaṃ sa mahad daṇḍakāvanam|| 11||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   11

तेषां पुरस्ताद् बलवान् गच्छतां गहने वने। विनदन् सुमहानादं विराधः प्रत्यदृश्यत॥ १२॥
teṣāṃ purastād balavān gacchatāṃ gahane vane| vinadan sumahānādaṃ virādhaḥ pratyadṛśyata|| 12||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   12

तमुत्क्षिप्य महानादमूर्ध्वबाहुमधोमुखम्। निखाते प्रक्षिपन्ति स्म नदन्तमिव कुञ्जरम्॥ १३॥
tamutkṣipya mahānādamūrdhvabāhumadhomukham| nikhāte prakṣipanti sma nadantamiva kuñjaram|| 13||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   13

तत् कृत्वा दुष्करं कर्म भ्रातरौ रामलक्ष्मणौ। सायाह्ने शरभङ्गस्य रम्यमाश्रममीयतुः॥ १४॥
tat kṛtvā duṣkaraṃ karma bhrātarau rāmalakṣmaṇau| sāyāhne śarabhaṅgasya ramyamāśramamīyatuḥ|| 14||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   14

शरभङ्गे दिवं प्राप्ते रामः सत्यपराक्रमः। अभिवाद्य मुनीन् सर्वाञ्जनस्थानमुपागमत्॥ १५॥
śarabhaṅge divaṃ prāpte rāmaḥ satyaparākramaḥ| abhivādya munīn sarvāñjanasthānamupāgamat|| 15||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   15

पश्चाच्छूर्पणखा नाम रामपार्श्वमुपागता। ततो रामेण संदिष्टो लक्ष्मणः सहसोत्थितः॥ १६॥
paścācchūrpaṇakhā nāma rāmapārśvamupāgatā| tato rāmeṇa saṃdiṣṭo lakṣmaṇaḥ sahasotthitaḥ|| 16||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   16

प्रगृह्य खड्गं चिच्छेद कर्णनासं महाबलः। चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्॥ १७॥
pragṛhya khaḍgaṃ ciccheda karṇanāsaṃ mahābalaḥ| caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām|| 17||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   17

हतानि वसता तत्र राघवेण महात्मना। एकेन सह संगम्य रामेण रणमूर्धनि॥ १८॥
hatāni vasatā tatra rāghaveṇa mahātmanā| ekena saha saṃgamya rāmeṇa raṇamūrdhani|| 18||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   18

अह्नश्चतुर्थभागेन निःशेषा राक्षसाः कृताः। महाबला महावीर्यास्तपसो विघ्नकारिणः॥ १९॥
ahnaścaturthabhāgena niḥśeṣā rākṣasāḥ kṛtāḥ| mahābalā mahāvīryāstapaso vighnakāriṇaḥ|| 19||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   19

निहता राघवेणाजौ दण्डकारण्यवासिनः। राक्षसाश्च विनिष्पिष्टाः खरश्च निहतो रणे॥ २०॥
nihatā rāghaveṇājau daṇḍakāraṇyavāsinaḥ| rākṣasāśca viniṣpiṣṭāḥ kharaśca nihato raṇe|| 20||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   20

दूषणं चाग्रतो हत्वा त्रिशिरास्तदनन्तरम्। ततस्तेनार्दिता बाला रावणं समुपागता॥ २१॥
dūṣaṇaṃ cāgrato hatvā triśirāstadanantaram| tatastenārditā bālā rāvaṇaṃ samupāgatā|| 21||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   21

रावणानुचरो घोरो मारीचो नाम राक्षसः। लोभयामास वैदेहीं भूत्वा रत्नमयो मृगः॥ २२॥
rāvaṇānucaro ghoro mārīco nāma rākṣasaḥ| lobhayāmāsa vaidehīṃ bhūtvā ratnamayo mṛgaḥ|| 22||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   22

सा राममब्रवीद् दृष्ट्वा वैदेही गृह्यतामिति। अयं मनोहरः कान्त आश्रमो नो भविष्यति॥ २३॥
sā rāmamabravīd dṛṣṭvā vaidehī gṛhyatāmiti| ayaṃ manoharaḥ kānta āśramo no bhaviṣyati|| 23||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   23

ततो रामो धनुष्पाणिर्मृगं तमनुधावति। स तं जघान धावन्तं शरेणानतपर्वणा॥ २४॥
tato rāmo dhanuṣpāṇirmṛgaṃ tamanudhāvati| sa taṃ jaghāna dhāvantaṃ śareṇānataparvaṇā|| 24||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   24

अथ सौम्य दशग्रीवो मृगं याति तु राघवे। लक्ष्मणे चापि निष्क्रान्ते प्रविवेशाश्रमं तदा॥ २५॥
atha saumya daśagrīvo mṛgaṃ yāti tu rāghave| lakṣmaṇe cāpi niṣkrānte praviveśāśramaṃ tadā|| 25||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   25

जग्राह तरसा सीतां ग्रहः खे रोहिणीमिव। त्रातुकामं ततो युद्धे हत्वा गृध्रं जटायुषम्॥ २६॥
jagrāha tarasā sītāṃ grahaḥ khe rohiṇīmiva| trātukāmaṃ tato yuddhe hatvā gṛdhraṃ jaṭāyuṣam|| 26||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   26

प्रगृह्य सहसा सीतां जगामाशु स राक्षसः। ततस्त्वद्भुतसंकाशाः स्थिताः पर्वतमूर्धनि॥ २७॥
pragṛhya sahasā sītāṃ jagāmāśu sa rākṣasaḥ| tatastvadbhutasaṃkāśāḥ sthitāḥ parvatamūrdhani|| 27||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   27

सीतां गृहीत्वा गच्छन्तं वानराः पर्वतोपमाः। ददृशुर्विस्मिताकारा रावणं राक्षसाधिपम्॥ २८॥
sītāṃ gṛhītvā gacchantaṃ vānarāḥ parvatopamāḥ| dadṛśurvismitākārā rāvaṇaṃ rākṣasādhipam|| 28||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   28

ततः शीघ्रतरं गत्वा तद् विमानं मनोजवम्। आरुह्य सह वैदेह्या पुष्पकं स महाबलः॥ २९॥
tataḥ śīghrataraṃ gatvā tad vimānaṃ manojavam| āruhya saha vaidehyā puṣpakaṃ sa mahābalaḥ|| 29||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   29

प्रविवेश तदा लङ्कां रावणो राक्षसेश्वरः। तां सुवर्णपरिष्कारे शुभे महति वेश्मनि॥ ३०॥
praviveśa tadā laṅkāṃ rāvaṇo rākṣaseśvaraḥ| tāṃ suvarṇapariṣkāre śubhe mahati veśmani|| 30||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   30

प्रवेश्य मैथिलीं वाक्यैः सान्त्वयामास रावणः। तृणवद् भाषितं तस्य तं च नैर्ऋतपुङ्गवम्॥ ३१॥
praveśya maithilīṃ vākyaiḥ sāntvayāmāsa rāvaṇaḥ| tṛṇavad bhāṣitaṃ tasya taṃ ca nairṛtapuṅgavam|| 31||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   31

अचिन्तयन्ती वैदेही ह्यशोकवनिकां गता। न्यवर्तत तदा रामो मृगं हत्वा तदा वने॥ ३२॥
acintayantī vaidehī hyaśokavanikāṃ gatā| nyavartata tadā rāmo mṛgaṃ hatvā tadā vane|| 32||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   32

निवर्तमानः काकुत्स्थो दृष्ट्वा गृध्रं स विव्यथे। गृध्रं हतं तदा दृष्ट्वा रामः प्रियतरं पितुः॥ ३३॥
nivartamānaḥ kākutstho dṛṣṭvā gṛdhraṃ sa vivyathe| gṛdhraṃ hataṃ tadā dṛṣṭvā rāmaḥ priyataraṃ pituḥ|| 33||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   33

मार्गमाणस्तु वैदेहीं राघवः सहलक्ष्मणः। गोदावरीमनुचरन् वनोद्देशांश्च पुष्पितान्॥ ३४॥
mārgamāṇastu vaidehīṃ rāghavaḥ sahalakṣmaṇaḥ| godāvarīmanucaran vanoddeśāṃśca puṣpitān|| 34||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   34

आसेदतुर्महारण्ये कबन्धं नाम राक्षसम्। ततः कबन्धवचनाद् रामः सत्यपराक्रमः॥ ३५॥
āsedaturmahāraṇye kabandhaṃ nāma rākṣasam| tataḥ kabandhavacanād rāmaḥ satyaparākramaḥ|| 35||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   35

ऋष्यमूकगिरिं गत्वा सुग्रीवेण समागतः। तयोः समागमः पूर्वं प्रीत्या हार्दो व्यजायत॥ ३६॥
ṛṣyamūkagiriṃ gatvā sugrīveṇa samāgataḥ| tayoḥ samāgamaḥ pūrvaṃ prītyā hārdo vyajāyata|| 36||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   36

भ्रात्रा निरस्तः क्रुद्धेन सुग्रीवो वालिना पुरा। इतरेतरसंवादात् प्रगाढः प्रणयस्तयोः॥ ३७॥
bhrātrā nirastaḥ kruddhena sugrīvo vālinā purā| itaretarasaṃvādāt pragāḍhaḥ praṇayastayoḥ|| 37||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   37

रामः स्वबाहुवीर्येण स्वराज्यं प्रत्यपादयत्। वालिनं समरे हत्वा महाकायं महाबलम्॥ ३८॥
rāmaḥ svabāhuvīryeṇa svarājyaṃ pratyapādayat| vālinaṃ samare hatvā mahākāyaṃ mahābalam|| 38||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   38

सुग्रीवः स्थापितो राज्ये सहितः सर्ववानरैः। रामाय प्रतिजानीते राजपुत्र्यास्तु मार्गणम्॥ ३९॥
sugrīvaḥ sthāpito rājye sahitaḥ sarvavānaraiḥ| rāmāya pratijānīte rājaputryāstu mārgaṇam|| 39||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   39

आदिष्टा वानरेन्द्रेण सुग्रीवेण महात्मना। दश कोट्यः प्लवङ्गानां सर्वाः प्रस्थापिता दिशः॥ ४०॥
ādiṣṭā vānarendreṇa sugrīveṇa mahātmanā| daśa koṭyaḥ plavaṅgānāṃ sarvāḥ prasthāpitā diśaḥ|| 40||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   40

तेषां नो विप्रकृष्टानां विन्ध्ये पर्वतसत्तमे। भृशं शोकाभितप्तानां महान् कालोऽत्यवर्तत॥ ४१॥
teṣāṃ no viprakṛṣṭānāṃ vindhye parvatasattame| bhṛśaṃ śokābhitaptānāṃ mahān kālo'tyavartata|| 41||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   41

भ्राता तु गृध्रराजस्य सम्पातिर्नाम वीर्यवान्। समाख्याति स्म वसतीं सीतां रावणमन्दिरे॥ ४२॥
bhrātā tu gṛdhrarājasya sampātirnāma vīryavān| samākhyāti sma vasatīṃ sītāṃ rāvaṇamandire|| 42||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   42

सोऽहं दुःखपरीतानां दुःखं तज्ज्ञातिनां नुदन्। आत्मवीर्यं समास्थाय योजनानां शतं प्लुतः। तत्राहमेकामद्राक्षमशोकवनिकां गताम्॥ ४३॥
so'haṃ duḥkhaparītānāṃ duḥkhaṃ tajjñātināṃ nudan| ātmavīryaṃ samāsthāya yojanānāṃ śataṃ plutaḥ| tatrāhamekāmadrākṣamaśokavanikāṃ gatām|| 43||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   43

कौशेयवस्त्रां मलिनां निरानन्दां दृढव्रताम्। तया समेत्य विधिवत् पृष्ट्वा सर्वमनिन्दिताम्॥ ४४॥
kauśeyavastrāṃ malināṃ nirānandāṃ dṛḍhavratām| tayā sametya vidhivat pṛṣṭvā sarvamaninditām|| 44||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   44

अभिज्ञानं मया दत्तं रामनामाङ्गुलीयकम्। अभिज्ञानं मणिं लब्ध्वा चरितार्थोऽहमागतः॥ ४५॥
abhijñānaṃ mayā dattaṃ rāmanāmāṅgulīyakam| abhijñānaṃ maṇiṃ labdhvā caritārtho'hamāgataḥ|| 45||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   45

मया च पुनरागम्य रामस्याक्लिष्टकर्मणः। अभिज्ञानं मया दत्तमर्चिष्मान् स महामणिः॥ ४६॥
mayā ca punarāgamya rāmasyākliṣṭakarmaṇaḥ| abhijñānaṃ mayā dattamarciṣmān sa mahāmaṇiḥ|| 46||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   46

श्रुत्वा तां मैथिलीं रामस्त्वाशशंसे च जीवितम्। जीवितान्तमनुप्राप्तः पीत्वामृतमिवातुरः॥ ४७॥
śrutvā tāṃ maithilīṃ rāmastvāśaśaṃse ca jīvitam| jīvitāntamanuprāptaḥ pītvāmṛtamivāturaḥ|| 47||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   47

उद्योजयिष्यन्नुद्योगं दध्रे लङ्कावधे मनः। जिघांसुरिव लोकान्ते सर्वाँल्लोकान् विभावसुः॥ ४८॥
udyojayiṣyannudyogaṃ dadhre laṅkāvadhe manaḥ| jighāṃsuriva lokānte sarvāँllokān vibhāvasuḥ|| 48||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   48

ततः समुद्रमासाद्य नलं सेतुमकारयत्। अतरत् कपिवीराणां वाहिनी तेन सेतुना॥ ४९॥
tataḥ samudramāsādya nalaṃ setumakārayat| atarat kapivīrāṇāṃ vāhinī tena setunā|| 49||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   49

प्रहस्तमवधीन्नीलः कुम्भकर्णं तु राघवः। लक्ष्मणो रावणसुतं स्वयं रामस्तु रावणम्॥ ५०॥
prahastamavadhīnnīlaḥ kumbhakarṇaṃ tu rāghavaḥ| lakṣmaṇo rāvaṇasutaṃ svayaṃ rāmastu rāvaṇam|| 50||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   50

स शक्रेण समागम्य यमेन वरुणेन च। महेश्वरस्वयंभूभ्यां तथा दशरथेन च॥ ५१॥
sa śakreṇa samāgamya yamena varuṇena ca| maheśvarasvayaṃbhūbhyāṃ tathā daśarathena ca|| 51||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   51

तैश्च दत्तवरः श्रीमानृषिभिश्च समागतैः। सुरर्षिभिश्च काकुत्स्थो वराँल्लेभे परंतपः॥ ५२॥
taiśca dattavaraḥ śrīmānṛṣibhiśca samāgataiḥ| surarṣibhiśca kākutstho varāँllebhe paraṃtapaḥ|| 52||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   52

स तु दत्तवरः प्रीत्या वानरैश्च समागतैः। पुष्पकेण विमानेन किष्किन्धामभ्युपागमत्॥ ५३॥
sa tu dattavaraḥ prītyā vānaraiśca samāgataiḥ| puṣpakeṇa vimānena kiṣkindhāmabhyupāgamat|| 53||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   53

तां गङ्गां पुनरासाद्य वसन्तं मुनिसंनिधौ। अविघ्नं पुष्ययोगेन श्वो रामं द्रष्टुमर्हसि॥ ५४॥
tāṃ gaṅgāṃ punarāsādya vasantaṃ munisaṃnidhau| avighnaṃ puṣyayogena śvo rāmaṃ draṣṭumarhasi|| 54||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   54

ततः स वाक्यैर्मधुरैर्हनूमतो निशम्य हृष्टो भरतः कृताञ्जलिः। उवाच वाणीं मनसः प्रहर्षिणीं चिरस्य पूर्णः खलु मे मनोरथः॥ ५५॥
tataḥ sa vākyairmadhurairhanūmato niśamya hṛṣṭo bharataḥ kṛtāñjaliḥ| uvāca vāṇīṃ manasaḥ praharṣiṇīṃ cirasya pūrṇaḥ khalu me manorathaḥ|| 55||

Kanda : Yuddha Kanda

Sarga :   126

Shloka :   55

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In