This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 37

Rama Finalizes War Strategy

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
नरवानरराजौ तौ स च वायुसुतः कपिः । जाम्बवानृक्षराजश्च राक्षसश्च विभीषणः ।। 1 ।।
naravānararājau tau sa ca vāyusutaḥ kapiḥ | jāmbavānṛkṣarājaśca rākṣasaśca vibhīṣaṇaḥ || 1 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   1

अङ्गदो वालिपुत्रश्च सौमित्रिः शरभः कपिः । सुषेणः सहदायादो मैन्दो द्विविद एव च ।। 2 ।।
aṅgado vāliputraśca saumitriḥ śarabhaḥ kapiḥ | suṣeṇaḥ sahadāyādo maindo dvivida eva ca || 2 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   2

गजो गवाक्षो कुमुदो नलोऽथ पनसस्तथा । अमित्रविषयं प्राप्ताः समवेताः समर्थयन् ।। 3 ।।
gajo gavākṣo kumudo nalo'tha panasastathā | amitraviṣayaṃ prāptāḥ samavetāḥ samarthayan || 3 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   3

इयं सा लक्ष्यते लङ्का पुरी रावणपालिता । सासुरोरगगन्धर्वैरमरैरपि दुर्जया ।। 4 ।।
iyaṃ sā lakṣyate laṅkā purī rāvaṇapālitā | sāsuroragagandharvairamarairapi durjayā || 4 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   4

कार्यसिद्धिं पुरस्कृत्य मन्त्रयध्वं विनिर्णये । नित्यं संनिहितो ह्यत्र रावणो राक्षसाधिपः ।। 5 ।।
kāryasiddhiṃ puraskṛtya mantrayadhvaṃ vinirṇaye | nityaṃ saṃnihito hyatra rāvaṇo rākṣasādhipaḥ || 5 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   5

अथ तेषु ब्रुवाणेषु रावणावरजोऽब्रवीत् । वाक्यमग्राम्यपदवत्पुष्कलार्थं विभीषणः ।। 6 ।।
atha teṣu bruvāṇeṣu rāvaṇāvarajo'bravīt | vākyamagrāmyapadavatpuṣkalārthaṃ vibhīṣaṇaḥ || 6 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   6

अनलः शरभश्चैव सम्पातिः प्रघसस्तथा । गत्वा लङ्कां ममामात्याः पुरीं पुनरिहागताः ।। 7 ।।
analaḥ śarabhaścaiva sampātiḥ praghasastathā | gatvā laṅkāṃ mamāmātyāḥ purīṃ punarihāgatāḥ || 7 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   7

भूत्वा शकुनयः सर्वे प्रविष्टाश् च रिपोर्बलम् । विधानं विहितं यच्च तद्दृष्ट्वा समुपस्थिताः ।। 8 ।।
bhūtvā śakunayaḥ sarve praviṣṭāś ca riporbalam | vidhānaṃ vihitaṃ yacca taddṛṣṭvā samupasthitāḥ || 8 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   8

संविधानं यथाहुस्ते रावणस्य दुरात्मनः । राम तद्ब्रुवतः सर्वं यथातथ्येन मे शृणु ।। 9 ।।
saṃvidhānaṃ yathāhuste rāvaṇasya durātmanaḥ | rāma tadbruvataḥ sarvaṃ yathātathyena me śṛṇu || 9 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   9

पूर्वं प्रहस्तः सबलो द्वारमासाद्य तिष्ठति । दक्षिणं च महावीर्यौ महापार्श्वमहोदरौ ।। 10 ।।
pūrvaṃ prahastaḥ sabalo dvāramāsādya tiṣṭhati | dakṣiṇaṃ ca mahāvīryau mahāpārśvamahodarau || 10 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   10

इन्द्रजित्पश्चिमद्वारं राक्षसैर्बहुभिर्वृतः । पट्टसासिधनुष्मद्भिः शूलमुद्गरपाणिभिः ।। 11 ।।
indrajitpaścimadvāraṃ rākṣasairbahubhirvṛtaḥ | paṭṭasāsidhanuṣmadbhiḥ śūlamudgarapāṇibhiḥ || 11 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   11

नानाप्रहरणैः शूरैरावृतो रावणात्मजः । राक्षसानां सहस्रैस्तु बहुभिः शस्त्रपाणिभिः ।। 12 ।।
nānāpraharaṇaiḥ śūrairāvṛto rāvaṇātmajaḥ | rākṣasānāṃ sahasraistu bahubhiḥ śastrapāṇibhiḥ || 12 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   12

युक्तः परमसंविग्नो राक्षसैर्बहुभिर्वृतः । उत्तरं नगरद्वारं रावणः स्वयमास्थितः ।। 13 ।।
yuktaḥ paramasaṃvigno rākṣasairbahubhirvṛtaḥ | uttaraṃ nagaradvāraṃ rāvaṇaḥ svayamāsthitaḥ || 13 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   13

विरूपाक्षस्तु महता शूलखड्गधनुष्मता । बलेन राक्षसैः सार्धं मध्यमं गुल्ममास्थितः ।। 14 ।।
virūpākṣastu mahatā śūlakhaḍgadhanuṣmatā | balena rākṣasaiḥ sārdhaṃ madhyamaṃ gulmamāsthitaḥ || 14 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   14

एतानेवंविधान्गुल्माँल्लङ्कायां समुदीक्ष्य ते । मामकाः सचिवाः सर्वे शीघ्रं पुनरिहागताः ।। 15 ।।
etānevaṃvidhāngulmāँllaṅkāyāṃ samudīkṣya te | māmakāḥ sacivāḥ sarve śīghraṃ punarihāgatāḥ || 15 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   15

गजानां च सहस्रं च रथानामयुतं पुरे । हयानामयुते द्वे च साग्रकोटी च रक्षसाम् ।। 16 ।।
gajānāṃ ca sahasraṃ ca rathānāmayutaṃ pure | hayānāmayute dve ca sāgrakoṭī ca rakṣasām || 16 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   16

विक्रान्ता बलवन्तश्च संयुगेष्वाततायिनः । इष्टा राक्षसराजस्य नित्यमेते निशाचराः ।। 17 ।।
vikrāntā balavantaśca saṃyugeṣvātatāyinaḥ | iṣṭā rākṣasarājasya nityamete niśācarāḥ || 17 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   17

एकैकस्यात्र युद्धार्थे राक्षसस्य विशां पते । परिवारः सहस्राणां सहस्रमुपतिष्ठते ।। 18 ।।
ekaikasyātra yuddhārthe rākṣasasya viśāṃ pate | parivāraḥ sahasrāṇāṃ sahasramupatiṣṭhate || 18 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   18

एतां प्रवृत्तिं लङ्कायां मन्त्रिप्रोक्तं विभीषणः । एवमुक्त्वा महाबाहू राक्षसांस्तानदर्शयत् ।। 19 ।।
etāṃ pravṛttiṃ laṅkāyāṃ mantriproktaṃ vibhīṣaṇaḥ | evamuktvā mahābāhū rākṣasāṃstānadarśayat || 19 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   19

लङ्कायां सचिवै सर्वं रामाय प्रत्यवेदयत् । रामं कमलपत्राक्षमिदमुत्तरमब्रवीत् ।। 20 ।।
laṅkāyāṃ sacivai sarvaṃ rāmāya pratyavedayat | rāmaṃ kamalapatrākṣamidamuttaramabravīt || 20 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   20

रावणावरजः श्रीमान् रामप्रियचिकीर्षया । कुबेरं तु यदा राम रावणः प्रत्ययुध्यत ।। 21 ।।
rāvaṇāvarajaḥ śrīmān rāmapriyacikīrṣayā | kuberaṃ tu yadā rāma rāvaṇaḥ pratyayudhyata || 21 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   21

षष्टिः शतसहस्राणि तदा निर्यान्ति राक्षसाः । पराक्रमेण वीर्येण तेजसा सत्त्वगौरवात् । सदृशा योऽत्र दर्पेण रावणस्य दुरात्मनः ।। 22 ।।
ṣaṣṭiḥ śatasahasrāṇi tadā niryānti rākṣasāḥ | parākrameṇa vīryeṇa tejasā sattvagauravāt | sadṛśā yo'tra darpeṇa rāvaṇasya durātmanaḥ || 22 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   22

अत्र मन्युर्न कर्तव्यो रोषये त्वां न भीषये । समर्थो ह्यसि वीर्येण सुराणाम् अपि निग्रहे ।। 23 ।।
atra manyurna kartavyo roṣaye tvāṃ na bhīṣaye | samartho hyasi vīryeṇa surāṇām api nigrahe || 23 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   23

तद्भवांश्चतुरङ्गेण बलेन महता वृतः । व्यूह्येदं वानरानीकं निर्मथिष्यसि रावणम् ।। 24 ।।
tadbhavāṃścaturaṅgeṇa balena mahatā vṛtaḥ | vyūhyedaṃ vānarānīkaṃ nirmathiṣyasi rāvaṇam || 24 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   24

रावणावरजे वाक्यमेवं ब्रुवति राघवः । शत्रूणां प्रतिघातार्थमिदं वचनमब्रवीत् ।। 25 ।।
rāvaṇāvaraje vākyamevaṃ bruvati rāghavaḥ | śatrūṇāṃ pratighātārthamidaṃ vacanamabravīt || 25 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   25

पूर्वद्वारे तु लङ्काया नीलो वानरपुङ्गवः । प्रहस्तं प्रतियोद्धा स्याद्वानरैर्बहुभिर्वृतः ।। 26 ।।
pūrvadvāre tu laṅkāyā nīlo vānarapuṅgavaḥ | prahastaṃ pratiyoddhā syādvānarairbahubhirvṛtaḥ || 26 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   26

अङ्गदो वालिपुत्रस्तु बलेन महता वृतः । दक्षिणे बाधतां द्वारे महापार्श्वमहोदरौ ।। 27 ।।
aṅgado vāliputrastu balena mahatā vṛtaḥ | dakṣiṇe bādhatāṃ dvāre mahāpārśvamahodarau || 27 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   27

हनूमान्पश्चिमद्वारं निपीड्य पवनात्मजः । प्रविशत्वप्रमेयात्मा बहुभिः कपिभिर्वृतः ।। 28 ।।
hanūmānpaścimadvāraṃ nipīḍya pavanātmajaḥ | praviśatvaprameyātmā bahubhiḥ kapibhirvṛtaḥ || 28 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   28

दैत्यदानवसङ्घानामृषीणां च महात्मनाम् । विप्रकारप्रियः क्षुद्रो वरदानबलान्वितः ।। 29 ।।
daityadānavasaṅghānāmṛṣīṇāṃ ca mahātmanām | viprakārapriyaḥ kṣudro varadānabalānvitaḥ || 29 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   29

परिक्रामति यः सर्वाँल्लोकान्सन्तापयन्प्रजाः । तस्याहं राक्षसेन्द्रस्य स्वयमेव वधे धृतः ।। 30 ।।
parikrāmati yaḥ sarvāँllokānsantāpayanprajāḥ | tasyāhaṃ rākṣasendrasya svayameva vadhe dhṛtaḥ || 30 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   30

उत्तरं नगरद्वारमहं सौमित्रिणा सह । निपीड्याभिप्रवेक्ष्यामि सबलो यत्र रावणः ।। 31 ।।
uttaraṃ nagaradvāramahaṃ saumitriṇā saha | nipīḍyābhipravekṣyāmi sabalo yatra rāvaṇaḥ || 31 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   31

वानरेन्द्रश्च बलवानृक्षराजश्च जाम्बवान् । राक्षसेन्द्रानुजश् चैव गुल्मे भवतु मध्यमे ।। 32 ।।
vānarendraśca balavānṛkṣarājaśca jāmbavān | rākṣasendrānujaś caiva gulme bhavatu madhyame || 32 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   32

न चैव मानुषं रूपं कार्यं हरिभिराहवे । एषा भवतु नः संज्ञा युद्धेऽस्मिन्वानरे बले ।। 33 ।।
na caiva mānuṣaṃ rūpaṃ kāryaṃ haribhirāhave | eṣā bhavatu naḥ saṃjñā yuddhe'sminvānare bale || 33 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   33

वानरा एव निश्चिह्नं स्वजनेऽस्मिन्भविष्यति । वयं तु मानुषेणैव सप्त योत्स्यामहे परान् ।। 34 ।।
vānarā eva niścihnaṃ svajane'sminbhaviṣyati | vayaṃ tu mānuṣeṇaiva sapta yotsyāmahe parān || 34 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   34

अहमेव सह भ्रात्रा लक्ष्मणेन महौजसा । आत्मना पञ्चमश्चायं सखा मम विभीषणः ।। 35 ।।
ahameva saha bhrātrā lakṣmaṇena mahaujasā | ātmanā pañcamaścāyaṃ sakhā mama vibhīṣaṇaḥ || 35 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   35

स रामः कार्यसिद्ध्यर्थमेवमुक्त्वा विभीषणम् । सुवेलारोहणे बुद्धिं चकार मतिमान्मतिम् ।। 36 ।।
sa rāmaḥ kāryasiddhyarthamevamuktvā vibhīṣaṇam | suvelārohaṇe buddhiṃ cakāra matimānmatim || 36 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   36

ततस्तु रामो महता बलेन प्रच्छाद्य सर्वां पृथिवीं महात्मा । प्रहृष्टरूपोऽभिजगाम लङ्कां कृत्वा मतिं सोऽरिवधे महात्मा ।। 37 ।।
tatastu rāmo mahatā balena pracchādya sarvāṃ pṛthivīṃ mahātmā | prahṛṣṭarūpo'bhijagāma laṅkāṃ kṛtvā matiṃ so'rivadhe mahātmā || 37 ||

Kanda : Yuddha Kanda

Sarga :   37

Shloka :   37

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In