This overlay will guide you through the buttons:

| |
|
श्रुत्वा हनूमतो वाक्यं यथावदनुपूर्वशः । ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः ॥ 1 ॥
śrutvā hanūmato vākyaṃ yathāvadanupūrvaśaḥ . tato'bravīnmahātejā rāmaḥ satyaparākramaḥ .. 1 ..
यांनि वेदयसे लङ्कां पुरीं भीमस्य रक्षसः । क्षिप्रमेनां वधिष्यामि सत्यमेतद्ब्रवीमि ते ॥ 2 ॥
yāṃni vedayase laṅkāṃ purīṃ bhīmasya rakṣasaḥ . kṣipramenāṃ vadhiṣyāmi satyametadbravīmi te .. 2 ..
अस्मिन्मुहूर्ते सुग्रीव प्रयाणमभिरोचये । युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः ॥ 3 ॥
asminmuhūrte sugrīva prayāṇamabhirocaye . yukto muhūrto vijayaḥ prāpto madhyaṃ divākaraḥ .. 3 ..
सीतां हृत्वा तु मे जातु क्वासौ यास्यति यास्यत: । सीता श्रुत्वाभियानं मे अशामेष्यति जीविते । जीवितान्तेऽ मृतं स्पृष्टवा पीत्वा विषमिवातुरः ॥ 4 ॥
sītāṃ hṛtvā tu me jātu kvāsau yāsyati yāsyata: . sītā śrutvābhiyānaṃ me aśāmeṣyati jīvite . jīvitānte' mṛtaṃ spṛṣṭavā pītvā viṣamivāturaḥ .. 4 ..
उत्तरा फल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते । अभिप्रयाम सुग्रीव सर्वानीकसमावृताः ॥ 5 ॥
uttarā phalgunī hyadya śvastu hastena yokṣyate . abhiprayāma sugrīva sarvānīkasamāvṛtāḥ .. 5 ..
निमित्तानि च धन्यानि यानि प्रादुर्भवन्ति मे । निहत्य रावणं सीतामानयिष्यामि जानकीम् ॥ 6 ॥
nimittāni ca dhanyāni yāni prādurbhavanti me . nihatya rāvaṇaṃ sītāmānayiṣyāmi jānakīm .. 6 ..
उपरिष्टाद्धि नयनं स्फुरमाणमिदं मम । विजयं समनुप्राप्तं शंसतीव मनोरथम् ॥ 7 ॥
upariṣṭāddhi nayanaṃ sphuramāṇamidaṃ mama . vijayaṃ samanuprāptaṃ śaṃsatīva manoratham .. 7 ..
ततो वानरराजेन लक्ष्मणेन सुपूजितः । उवाच रामो धर्मात्मा पुनरप्यर्धकोविदः ॥ 8 ॥
tato vānararājena lakṣmaṇena supūjitaḥ . uvāca rāmo dharmātmā punarapyardhakovidaḥ .. 8 ..
अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम् । वृतः शतसहस्रेण वानराणां तरस्विनाम् ॥ 9 ॥
agre yātu balasyāsya nīlo mārgamavekṣitum . vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām .. 9 ..
फलमूलवता नील शीतकाननवारिणा । पथा मधुमता चाशु सेनां सेनापते नय ॥ 10 ॥
phalamūlavatā nīla śītakānanavāriṇā . pathā madhumatā cāśu senāṃ senāpate naya .. 10 ..
दूषयेयुर्दुरात्मानः पथि मूलफलोदकम् । राक्षसाः परिरक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः ॥ 11 ॥
dūṣayeyurdurātmānaḥ pathi mūlaphalodakam . rākṣasāḥ parirakṣethāstebhyastvaṃ nityamudyataḥ .. 11 ..
निम्नेषु वनदुर्गेषु वनेषु च वनौकसः । अभिप्लुत्याभिपश्येयुः परेषां निहतं बलम् ॥ 12 ॥
nimneṣu vanadurgeṣu vaneṣu ca vanaukasaḥ . abhiplutyābhipaśyeyuḥ pareṣāṃ nihataṃ balam .. 12 ..
यत्त फल्गु बलं किञ्चित्त दत्रैवोपपद्यताम् । एतद्धि कृत्यं घोरं नो विक्रमेण प्रयुज्यताम् ॥ 13 ॥
yatta phalgu balaṃ kiñcitta datraivopapadyatām . etaddhi kṛtyaṃ ghoraṃ no vikrameṇa prayujyatām .. 13 ..
सागरौघनिभं भीममग्रानीकं महाबलाः । कपिसिंहा प्रकर्षन्तु शतशोऽथ सहस्रशः ॥ 14 ॥
sāgaraughanibhaṃ bhīmamagrānīkaṃ mahābalāḥ . kapisiṃhā prakarṣantu śataśo'tha sahasraśaḥ .. 14 ..
गजश्च गिरिसङ्काशो गवयश्च महाबलः । गवाक्षश्चाग्रतो यान्तु गवां दृप्ता इवर्षभाः ॥ 15 ॥
gajaśca girisaṅkāśo gavayaśca mahābalaḥ . gavākṣaścāgrato yāntu gavāṃ dṛptā ivarṣabhāḥ .. 15 ..
यातु वानरवाहिन्या वानरः प्लवतां पतिः । पालयन्दक्षिणं पार्श्वमृषभो वानरर्षभः ॥ 16 ॥
yātu vānaravāhinyā vānaraḥ plavatāṃ patiḥ . pālayandakṣiṇaṃ pārśvamṛṣabho vānararṣabhaḥ .. 16 ..
गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः । यातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः ॥ 17 ॥
gandhahastīva durdharṣastarasvī gandhamādanaḥ . yātu vānaravāhinyāḥ savyaṃ pārśvamadhiṣṭhitaḥ .. 17 ..
यास्यामि बलमध्येऽहं बलौघमभिहर्षयन् । अधिरुह्य हनूमन्तमैरावतमिवेश्वरः ॥ 18 ॥
yāsyāmi balamadhye'haṃ balaughamabhiharṣayan . adhiruhya hanūmantamairāvatamiveśvaraḥ .. 18 ..
अङ्गदेनैष संयातु लक्ष्मणश्चान्तकोपमः । सार्वभौमेण भूतेशो द्रविणाधिपतिर्यथा ॥ 19 ॥
aṅgadenaiṣa saṃyātu lakṣmaṇaścāntakopamaḥ . sārvabhaumeṇa bhūteśo draviṇādhipatiryathā .. 19 ..
जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः । ऋक्षराजो महासत्त्वः कुक्षिं रक्षन्तु ते त्रयः ॥ 20 ॥
jāmbavāṃśca suṣeṇaśca vegadarśī ca vānaraḥ . ṛkṣarājo mahāsattvaḥ kukṣiṃ rakṣantu te trayaḥ .. 20 ..
राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः । व्यादिदेश महावीर्यान्वानरान्वानरर्षभः ॥ 21 ॥
rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ . vyādideśa mahāvīryānvānarānvānararṣabhaḥ .. 21 ..
ते वानरगणाः सर्वे समुत्पत्य युयुत्सवः । गुहाभ्यः शिखरेभ्यश्च आशु पुप्लुविरे तदा ॥ 22 ॥
te vānaragaṇāḥ sarve samutpatya yuyutsavaḥ . guhābhyaḥ śikharebhyaśca āśu pupluvire tadā .. 22 ..
ततो वानरराजेन लक्ष्मणेन च पूजितः । जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् ॥ 23 ॥
tato vānararājena lakṣmaṇena ca pūjitaḥ . jagāma rāmo dharmātmā sasainyo dakṣiṇāṃ diśam .. 23 ..
शतैः शतसहस्रैश्च कोटीभिरयुतैरपि । वारणाभिश्च हरिभिर्ययौ परिवृतस्तदा ॥ 24 ॥
śataiḥ śatasahasraiśca koṭībhirayutairapi . vāraṇābhiśca haribhiryayau parivṛtastadā .. 24 ..
तं यान्तमनुयाति स्म महती हरिवाहिनी । हृष्टाः प्रमुदिताः सर्वे सुग्रीवेणाभिपालिताः ॥ 25 ॥
taṃ yāntamanuyāti sma mahatī harivāhinī . hṛṣṭāḥ pramuditāḥ sarve sugrīveṇābhipālitāḥ .. 25 ..
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः । क्ष्वेलन्तो निनदन्तश्च जग्मुर्वै दक्षिणां दिशम् ॥ 26 ॥
āplavantaḥ plavantaśca garjantaśca plavaṅgamāḥ . kṣvelanto ninadantaśca jagmurvai dakṣiṇāṃ diśam .. 26 ..
भक्षयन्तः सुगन्धीनि मधूनि च फलानि च । उद्वहन्तो महावृक्षान्मञ्जरीपुञ्जधारिणः ॥ 27 ॥
bhakṣayantaḥ sugandhīni madhūni ca phalāni ca . udvahanto mahāvṛkṣānmañjarīpuñjadhāriṇaḥ .. 27 ..
अन्योन्यं सहसा दृष्टा निर्वहन्ति क्षिपन्ति च । पतन्तश्चोत्पतन्त्यन्ये पातयन्त्यपरे परान् ॥ 28 ॥
anyonyaṃ sahasā dṛṣṭā nirvahanti kṣipanti ca . patantaścotpatantyanye pātayantyapare parān .. 28 ..
रावणो नो निहन्तव्यः सर्वे च रजनीचराः । इति गर्जन्ति हरयो राघवस्य समीपतः ॥ 29 ॥
rāvaṇo no nihantavyaḥ sarve ca rajanīcarāḥ . iti garjanti harayo rāghavasya samīpataḥ .. 29 ..
पुरस्तादृषभ्हो वीरो नीलः कुमुद एव च । पथानं शोधयन्ति स्म वानरैर्बहुभिः सह ॥ 30 ॥
purastādṛṣabhho vīro nīlaḥ kumuda eva ca . pathānaṃ śodhayanti sma vānarairbahubhiḥ saha .. 30 ..
मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च । बहुभिर्बलिभिर्भीमैर्वृताः शत्रुनिबर्हणः ॥ 31 ॥
madhye tu rājā sugrīvo rāmo lakṣmaṇa eva ca . bahubhirbalibhirbhīmairvṛtāḥ śatrunibarhaṇaḥ .. 31 ..
हरिः शतबलिर्वीरः कोटीभिर्दशभिर्वृतः । सर्वामेको ह्यवष्टभ्य ररक्ष हरिवाहिनीम् ॥ 32 ॥
hariḥ śatabalirvīraḥ koṭībhirdaśabhirvṛtaḥ . sarvāmeko hyavaṣṭabhya rarakṣa harivāhinīm .. 32 ..
कोटीशतपरीवारः केसरी पनसो गजः । अर्कश्चातिबलः पार्श्वमेकं तस्याभिरक्षति ॥ 33 ॥
koṭīśataparīvāraḥ kesarī panaso gajaḥ . arkaścātibalaḥ pārśvamekaṃ tasyābhirakṣati .. 33 ..
सुषेणो जाम्बवांश्चैव ऋक्षैर्बहुभिरावृतः । सुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः ॥ 34 ॥
suṣeṇo jāmbavāṃścaiva ṛkṣairbahubhirāvṛtaḥ . sugrīvaṃ purataḥ kṛtvā jaghanaṃ saṃrarakṣatuḥ .. 34 ..
तेषां सेनापतिर्वीरो नीलो वानरपुङ्गवः । सम्पतन्पततां श्रेष्ठस्तद्बलं पर्यपालयत् ॥ 35 ॥
teṣāṃ senāpatirvīro nīlo vānarapuṅgavaḥ . sampatanpatatāṃ śreṣṭhastadbalaṃ paryapālayat .. 35 ..
दरीमिखः प्रजङ्घश्च जम्भोऽथ रभसः कपिः । सर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवङ्गमान् ॥ 36 ॥
darīmikhaḥ prajaṅghaśca jambho'tha rabhasaḥ kapiḥ . sarvataśca yayurvīrāstvarayantaḥ plavaṅgamān .. 36 ..
एवं ते हरिशार्दूला गच्छन्तो बलदर्पिताः । अपश्यंस्ते गिरिश्रेष्ठं सह्यं द्रुमलतायुतम् ॥ 37 ॥
evaṃ te hariśārdūlā gacchanto baladarpitāḥ . apaśyaṃste giriśreṣṭhaṃ sahyaṃ drumalatāyutam .. 37 ..
सरांसि च सुपुल्लानि तटाकानि वनानि च । रामस्य शासनं ज्ञात्वा भीमकोपस्य भीतवत् ॥ 38 ॥
sarāṃsi ca supullāni taṭākāni vanāni ca . rāmasya śāsanaṃ jñātvā bhīmakopasya bhītavat .. 38 ..
वर्जयन्नगराभ्याशां स्तथा जनपदानपि । सागरौघनिभं भीमं तद्वानरबलं महत् ॥ 39 ॥
varjayannagarābhyāśāṃ stathā janapadānapi . sāgaraughanibhaṃ bhīmaṃ tadvānarabalaṃ mahat .. 39 ..
निःससर्प महाघोषं भीमवेग इवार्णवः । तस्य दाशरथेः पार्श्वे शूरास्ते कपिकुञ्जराः ॥ 40 ॥
niḥsasarpa mahāghoṣaṃ bhīmavega ivārṇavaḥ . tasya dāśaratheḥ pārśve śūrāste kapikuñjarāḥ .. 40 ..
तूर्णमापुप्लुवुः सर्वे सदश्वा इव चोदिताः । कपिभ्यामुह्यमानौ तौ शुशुभते नरर्षभौ ॥ 41 ॥
tūrṇamāpupluvuḥ sarve sadaśvā iva coditāḥ . kapibhyāmuhyamānau tau śuśubhate nararṣabhau .. 41 ..
जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् । तमङ्गदगतो रामं लक्ष्मणश्शुभया गिरा ॥ 42 ॥
jagāma rāmo dharmātmā sasainyo dakṣiṇāṃ diśam . tamaṅgadagato rāmaṃ lakṣmaṇaśśubhayā girā .. 42 ..
महद्भ्यामिव संस्पृष्टौ ग्राहाभ्यां चन्द्रभास्करौ । तमङ्गदगतो रामं लक्ष्मणः शुभया गिरा ॥ 43 ॥
mahadbhyāmiva saṃspṛṣṭau grāhābhyāṃ candrabhāskarau . tamaṅgadagato rāmaṃ lakṣmaṇaḥ śubhayā girā .. 43 ..
उवाच प्रतिपूर्णार्थः स्मृतिमान्प्रतिभानवान् । हृतामवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम् ॥ 44 ॥
uvāca pratipūrṇārthaḥ smṛtimānpratibhānavān . hṛtāmavāpya vaidehīṃ kṣipraṃ hatvā ca rāvaṇam .. 44 ..
समृद्धार्थः समृद्धार्थामयोध्यां प्रतियास्यसि । महान्ति च निमित्तानि दिवि भूमौ च राघव ॥ 45 ॥
samṛddhārthaḥ samṛddhārthāmayodhyāṃ pratiyāsyasi . mahānti ca nimittāni divi bhūmau ca rāghava .. 45 ..
शुभान्ति तव पश्यामि सर्वाण्येवार्थसिद्धये । अनु वाति शुभो वायुः सेनां मृदुहितः सुखः ॥ 46 ॥
śubhānti tava paśyāmi sarvāṇyevārthasiddhaye . anu vāti śubho vāyuḥ senāṃ mṛduhitaḥ sukhaḥ .. 46 ..
पूर्णवल्गुस्वराश्चेमे प्रवदन्ति मृगद्विजाः । प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः ॥ 47 ॥
pūrṇavalgusvarāśceme pravadanti mṛgadvijāḥ . prasannāśca diśaḥ sarvā vimalaśca divākaraḥ .. 47 ..
उशना च प्रसन्नार्चिरनु त्वां भार्गवो गतः । ब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षयः । अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम् ॥ 48 ॥
uśanā ca prasannārciranu tvāṃ bhārgavo gataḥ . brahmarāśirviśuddhaśca śuddhāśca paramarṣayaḥ . arciṣmantaḥ prakāśante dhruvaṃ sarve pradakṣiṇam .. 48 ..
त्रिशङ्कुर्विमलो भाति राजर्षिः सपुरोहितः । पितामहवरोऽस्माकमिष्क्वाकूणां महात्मनाम् ॥ 49 ॥
triśaṅkurvimalo bhāti rājarṣiḥ sapurohitaḥ . pitāmahavaro'smākamiṣkvākūṇāṃ mahātmanām .. 49 ..
विमले च प्रकाशेते विशाखे निरुपद्रवे । नक्षत्रं परमस्माकमिक्ष्वाकूणां महात्मनाम् ॥ 50 ॥
vimale ca prakāśete viśākhe nirupadrave . nakṣatraṃ paramasmākamikṣvākūṇāṃ mahātmanām .. 50 ..
नैरृतं नैरृतानां च नक्षत्रमभिपीड्यते । मूलं मूलवता स्पृष्टं धूप्यते धूमकेतुना ॥ 51 ॥
nairṛtaṃ nairṛtānāṃ ca nakṣatramabhipīḍyate . mūlaṃ mūlavatā spṛṣṭaṃ dhūpyate dhūmaketunā .. 51 ..
सरं चैतद्विनाशाय राक्षसानाम् उपस्थितम् । काले कालगृहीतानां नकत्रं ग्रहपीडितम् ॥ 52 ॥
saraṃ caitadvināśāya rākṣasānām upasthitam . kāle kālagṛhītānāṃ nakatraṃ grahapīḍitam .. 52 ..
प्रसन्नाः सुरसाश्चापो वनानि फलवन्ति च । प्रवान्त्यभ्यधिकं गन्धा यथर्तुकुसुमा द्रुमाः ॥ 53 ॥
prasannāḥ surasāścāpo vanāni phalavanti ca . pravāntyabhyadhikaṃ gandhā yathartukusumā drumāḥ .. 53 ..
व्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो । देवानामिव सैन्यानि सङ्ग्रामे तारकामये । एवमार्य समीक्ष्यैतान्प्रीतो भवितुमर्हसि ॥ 54 ॥
vyūḍhāni kapisainyāni prakāśante'dhikaṃ prabho . devānāmiva sainyāni saṅgrāme tārakāmaye . evamārya samīkṣyaitānprīto bhavitumarhasi .. 54 ..
इति भ्रातरमाश्वास्य हृष्टः सौमित्रिरब्रवीत् । अथावृत्य महीं कृत्स्नां जगाम महती चमूः ॥ 55 ॥
iti bhrātaramāśvāsya hṛṣṭaḥ saumitrirabravīt . athāvṛtya mahīṃ kṛtsnāṃ jagāma mahatī camūḥ .. 55 ..
ऋक्षवानरशार्दूलैर्नखदंष्ट्रायुधैर्वृता । कराग्रैश्चरणाग्रैश्च वानरैरुद्धतं रजः ॥ 56 ॥
ṛkṣavānaraśārdūlairnakhadaṃṣṭrāyudhairvṛtā . karāgraiścaraṇāgraiśca vānarairuddhataṃ rajaḥ .. 56 ..
भीममन्तर्दधे लोकं निवार्य सवितुः प्रभाम् । सपर्वतवनाकाशां दक्षिणां हरिवाहिनी ॥ 57 ॥
bhīmamantardadhe lokaṃ nivārya savituḥ prabhām . saparvatavanākāśāṃ dakṣiṇāṃ harivāhinī .. 57 ..
छादयन्ती ययौ भीमा द्यामिवाम्बुदसन्ततिः । उत्तरन्त्यां च सेनायां स्सततं बहुयोजनम् ॥ 58 ॥
chādayantī yayau bhīmā dyāmivāmbudasantatiḥ . uttarantyāṃ ca senāyāṃ ssatataṃ bahuyojanam .. 58 ..
नदीस्रोतांसि सर्वाणि सस्यन्दुर्विपरीतवत् । सरांसि विमलाम्भांसि द्रुमाकीर्णांश्च पर्वता ॥ 59 ॥
nadīsrotāṃsi sarvāṇi sasyandurviparītavat . sarāṃsi vimalāmbhāṃsi drumākīrṇāṃśca parvatā .. 59 ..
समान् भूमिप्रदेशांश्च वनानि फलवन्ति च । मध्येन च समन्ताच्च तिर्यक्चाथश्च समाऽविशत् ॥ 60 ॥
samān bhūmipradeśāṃśca vanāni phalavanti ca . madhyena ca samantācca tiryakcāthaśca samā'viśat .. 60 ..
समावृत्य महीं कृत्स्नां जगाम महती चमूः । तेहृष्टवदना स्सर्वे जग्मुर्मारुतरंहसः ॥ 61 ॥
samāvṛtya mahīṃ kṛtsnāṃ jagāma mahatī camūḥ . tehṛṣṭavadanā ssarve jagmurmārutaraṃhasaḥ .. 61 ..
हरयो राघवस्यार्थे समारोपितविक्रमाः । हर्षंवीर्य बलोद्रेकान्दर्शयन्तः परस्परम् ॥ 62 ॥
harayo rāghavasyārthe samāropitavikramāḥ . harṣaṃvīrya balodrekāndarśayantaḥ parasparam .. 62 ..
यौवनोत्सेकजान्दर्पाद्विविधांश्चक्रुरध्वनि । तत्र केचिद्द्रुतं जग्मुरुत्पेतुश्च तथापरे ॥ 63 ॥
yauvanotsekajāndarpādvividhāṃścakruradhvani . tatra keciddrutaṃ jagmurutpetuśca tathāpare .. 63 ..
केचित्किलकिलां चक्रुर्वानरा वनगोचराः । प्रास्पोटयंश्च पुच्छानि सन्निजग्मु: पदान्यपि ॥ 64 ॥
kecitkilakilāṃ cakrurvānarā vanagocarāḥ . prāspoṭayaṃśca pucchāni sannijagmu: padānyapi .. 64 ..
भुजावनिक्षिप्य शैलांश्च द्रुमानन्ये बभञ्जिरे । आरोहन्तश्च शृङ्गाणि गिरीणां गिरिगोचराः ॥ 65 ॥
bhujāvanikṣipya śailāṃśca drumānanye babhañjire . ārohantaśca śṛṅgāṇi girīṇāṃ girigocarāḥ .. 65 ..
महानादान्प्रमुञ्चन्ति क्ष्वेळ्वामन्ये प्रचक्रिरे । ऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः ॥ 66 ॥
mahānādānpramuñcanti kṣvel̤vāmanye pracakrire . ūruvegaiśca mamṛdurlatājālānyanekaśaḥ .. 66 ..
जृम्भमाणाश्च विक्रान्ता विचिक्रीडुश्शिलाद्रुमै । शतश्शतसहस्रैश्च कोटिभिश्च सहस्रशः ॥ 67 ॥
jṛmbhamāṇāśca vikrāntā vicikrīḍuśśilādrumai . śataśśatasahasraiśca koṭibhiśca sahasraśaḥ .. 67 ..
वानराणां सुघोराणां श्रीमत्परिवृता मही । सा स्म याति दिवारात्रं महती हरिवाहिनी। प्रहृष्टप्रमुदिता सेना सुग्रीवेणाभिरक्षिता ॥ 68 ॥
vānarāṇāṃ sughorāṇāṃ śrīmatparivṛtā mahī . sā sma yāti divārātraṃ mahatī harivāhinī. prahṛṣṭapramuditā senā sugrīveṇābhirakṣitā .. 68 ..
वनरास्त्वरितं यान्ति सर्वे युद्धाभिनन्दनः । मुमोक्षयिषवः सीतां मुहूर्तं क्वापि नासत ॥ 69 ॥
vanarāstvaritaṃ yānti sarve yuddhābhinandanaḥ . mumokṣayiṣavaḥ sītāṃ muhūrtaṃ kvāpi nāsata .. 69 ..
ततः पादपसम्बाधं नानामृगसमाकुलम् । सह्यपर्वतमासेदुर्मलयं च मही धरम् ॥ 70 ॥
tataḥ pādapasambādhaṃ nānāmṛgasamākulam . sahyaparvatamāsedurmalayaṃ ca mahī dharam .. 70 ..
काननानि विचित्राणि नदीप्रस्रवणानि च । पश्यन्नपि ययौ रामः सह्यस्य मलयस्य च ॥ 71 ॥
kānanāni vicitrāṇi nadīprasravaṇāni ca . paśyannapi yayau rāmaḥ sahyasya malayasya ca .. 71 ..
चम्पकांस्तिलकांश्चूतानशोकान्सिन्दुवारकान् । तिमिशान् करवीरांश्च भञ्जन्ति स्म प्लवङ्गमाः ॥ 72 ॥
campakāṃstilakāṃścūtānaśokānsinduvārakān . timiśān karavīrāṃśca bhañjanti sma plavaṅgamāḥ .. 72 ..
अङ्कोलांश्च करञ्चांश्च प्लक्षन्यग्रोधतिन्दुकान् । जम्बुकामलकान्नापान्भजन्ति स्म प्लवङ्गमाः ॥ 73 ॥
aṅkolāṃśca karañcāṃśca plakṣanyagrodhatindukān . jambukāmalakānnāpānbhajanti sma plavaṅgamāḥ .. 73 ..
प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः । वायुवेगप्रचलिताः पुष्पैरवकिरन्ति तान् ॥ 74 ॥
prastareṣu ca ramyeṣu vividhāḥ kānanadrumāḥ . vāyuvegapracalitāḥ puṣpairavakiranti tān .. 74 ..
मारुतस्सुखसंस्पर्शो वाति चन्दनशीतलः । षटपदैरनुकूजद्भिर्वनेषु मधुगन्धिषु ॥ 75 ॥
mārutassukhasaṃsparśo vāti candanaśītalaḥ . ṣaṭapadairanukūjadbhirvaneṣu madhugandhiṣu .. 75 ..
अधिकं शैलराजस्तु धातुभिस्सुविभूषितः । धातुभ्यःप्रसृतो रेणुर्वायुवेग विघट्टितः ॥ 76 ॥
adhikaṃ śailarājastu dhātubhissuvibhūṣitaḥ . dhātubhyaḥprasṛto reṇurvāyuvega vighaṭṭitaḥ .. 76 ..
सुमहद्वानरानीकं छादयामास सर्वतः । गिरिप्रस्थेषु रम्येषु सर्वत सम्प्र पुष्पिताः ॥ 77 ॥
sumahadvānarānīkaṃ chādayāmāsa sarvataḥ . giriprastheṣu ramyeṣu sarvata sampra puṣpitāḥ .. 77 ..
केतक्यः सिन्दुवाराश्च वासन्त्यश्च मनोरमाः । माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिताः ॥ 78 ॥
ketakyaḥ sinduvārāśca vāsantyaśca manoramāḥ . mādhavyo gandhapūrṇāśca kundagulmāśca puṣpitāḥ .. 78 ..
चिरिबिल्वा मधूकाश्च वञ्जुला प्रियकास्तथा । सुफूर्जकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः ॥ 79 ॥
ciribilvā madhūkāśca vañjulā priyakāstathā . suphūrjakāstilakāścaiva nāgavṛkṣāśca puṣpitāḥ .. 79 ..
चूताः पाटलयकाश्चैव कोविदाराश्च पुष्पिताः । मुचुलिन्दार्जुनाश्चैव शिंशुपाः कुटजास्तथा ॥ 80 ॥
cūtāḥ pāṭalayakāścaiva kovidārāśca puṣpitāḥ . muculindārjunāścaiva śiṃśupāḥ kuṭajāstathā .. 80 ..
हिन्तालास्तिनिशाश्चैव चूर्णका नीपकास्तथा । नीलाशोकाश्च वरणा अङ्कोलाः पद्मकास्तथा ॥ 81 ॥
hintālāstiniśāścaiva cūrṇakā nīpakāstathā . nīlāśokāśca varaṇā aṅkolāḥ padmakāstathā .. 81 ..
प्रीयमाणैः प्लवंगैस्तु सर्वे पर्याकुलीकृतां । वाप्यस्तस्मिन् गिरौ शिता: पल्वलानि तथैव च ॥ 82 ॥
prīyamāṇaiḥ plavaṃgaistu sarve paryākulīkṛtāṃ . vāpyastasmin girau śitā: palvalāni tathaiva ca .. 82 ..
चक्रवाकानुचरिताः कारण्डवनिषेविताः । प्लवैः क्रौञ्चेश्च सङ्कीर्णा वराहमृग सेविताः ॥ 83 ॥
cakravākānucaritāḥ kāraṇḍavaniṣevitāḥ . plavaiḥ krauñceśca saṅkīrṇā varāhamṛga sevitāḥ .. 83 ..
ऋक्षैस्तरक्षुभिस्सिम्हैश्शार्दूलैश्च भयावहैः । व्यालैश्च बहुभिर्भीमै स्सेव्यमाना स्समन्ततः ॥ 84 ॥
ṛkṣaistarakṣubhissimhaiśśārdūlaiśca bhayāvahaiḥ . vyālaiśca bahubhirbhīmai ssevyamānā ssamantataḥ .. 84 ..
पद्मैस्सौगन्दिकैः पुल्लैः कुमुदैश्चोत्पलैस्तथा । वारिजैर्विविधैः पुष्पै रम्यास्तत्र जलाशयाः ॥ 85 ॥
padmaissaugandikaiḥ pullaiḥ kumudaiścotpalaistathā . vārijairvividhaiḥ puṣpai ramyāstatra jalāśayāḥ .. 85 ..
तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा । स्नात्वा पीत्वोदकान्यत्र जले क्रीडन्ति वानराः ॥ 86 ॥
tasya sānuṣu kūjanti nānādvijagaṇāstathā . snātvā pītvodakānyatra jale krīḍanti vānarāḥ .. 86 ..
अन्योन्यं प्लावयन्ति स्म शैलमारुह्य वानराः । फलान्यमृतगन्धीनि मूलानि कुसुमानि च ॥ 87 ॥
anyonyaṃ plāvayanti sma śailamāruhya vānarāḥ . phalānyamṛtagandhīni mūlāni kusumāni ca .. 87 ..
बभञ्जुर्वानरास्तत्र पादपानां बलोत्कटाः । द्रोणमात्रप्रमाणानि लम्बमानानि वानराः ॥ 88 ॥
babhañjurvānarāstatra pādapānāṃ balotkaṭāḥ . droṇamātrapramāṇāni lambamānāni vānarāḥ .. 88 ..
ययुः पिबन्तो हृष्टास्ते मधूनि मधुपिङ्गलाः । पादपानवभञ्जन्तो विकर्षन्तस्तथा लताः ॥ 89 ॥
yayuḥ pibanto hṛṣṭāste madhūni madhupiṅgalāḥ . pādapānavabhañjanto vikarṣantastathā latāḥ .. 89 ..
विधमन्तो गिरिवरान्प्रययुः प्लवगर्षभाः । वृक्षेभ्योऽन्ये तु कपयो नर्दन्तो मधुदर्पिताः ॥ 90 ॥
vidhamanto girivarānprayayuḥ plavagarṣabhāḥ . vṛkṣebhyo'nye tu kapayo nardanto madhudarpitāḥ .. 90 ..
अन्ये वृक्षान्प्रपद्यन्ते प्रपतन्त्यपि चापरे । बभूव वसुधा तैस्तु सम्पूर्णा हरिपुङ्गवैः । यथा कमलकेदारैः पक्वैरिव वसुन्धरा ॥ 91 ॥
anye vṛkṣānprapadyante prapatantyapi cāpare . babhūva vasudhā taistu sampūrṇā haripuṅgavaiḥ . yathā kamalakedāraiḥ pakvairiva vasundharā .. 91 ..
महेन्द्रमथ सम्प्राप्य रामो राजीवलोचनः । अध्यारोहन्महाबाहुः शिखरं द्रुमभूषितम् ॥ 92 ॥
mahendramatha samprāpya rāmo rājīvalocanaḥ . adhyārohanmahābāhuḥ śikharaṃ drumabhūṣitam .. 92 ..
ततः शिखरमारुह्य रामो दशरथात्मजः । कूर्ममीनसमाकीर्णमपश्यत्सलिलाशयम् ॥ 93 ॥
tataḥ śikharamāruhya rāmo daśarathātmajaḥ . kūrmamīnasamākīrṇamapaśyatsalilāśayam .. 93 ..
ते सह्यं समतिक्रम्य मलयं च महागिरिम् । आसेदुरानुपूर्व्येण समुद्रं भीमनिःस्वनम् ॥ 94 ॥
te sahyaṃ samatikramya malayaṃ ca mahāgirim . āsedurānupūrvyeṇa samudraṃ bhīmaniḥsvanam .. 94 ..
अवरुह्य जगामाशु वेलावनमनुत्तमम् । रामो रमयतां श्रेष्ठः ससुग्रीवः सलक्ष्मणः ॥ 95 ॥
avaruhya jagāmāśu velāvanamanuttamam . rāmo ramayatāṃ śreṣṭhaḥ sasugrīvaḥ salakṣmaṇaḥ .. 95 ..
अथ धौतोपलतलां तोयौघैः सहसोत्थितैः । वेलामासाद्य विपुलां रामो वचनमब्रवीत् ॥ 96 ॥
atha dhautopalatalāṃ toyaughaiḥ sahasotthitaiḥ . velāmāsādya vipulāṃ rāmo vacanamabravīt .. 96 ..
एते वयमनुप्राप्ताः सुग्रीव वरुणालयम् । इहेदानीं विचिन्ता सा या न पूर्वं समुत्थिता ॥ 97 ॥
ete vayamanuprāptāḥ sugrīva varuṇālayam . ihedānīṃ vicintā sā yā na pūrvaṃ samutthitā .. 97 ..
अतः परमतीरोऽयं सागरः सरितां पति । न चायमनुपायेन शक्यस्तरितुमर्णवः ॥ 98 ॥
ataḥ paramatīro'yaṃ sāgaraḥ saritāṃ pati . na cāyamanupāyena śakyastaritumarṇavaḥ .. 98 ..
तदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयताम् इह । यथेदं वानरबलं परं पारमवाप्नुयात् ॥ 99 ॥
tadihaiva niveśo'stu mantraḥ prastūyatām iha . yathedaṃ vānarabalaṃ paraṃ pāramavāpnuyāt .. 99 ..
इतीव स महाबाहुः सीताहरणकर्शितः । रामः सागरमासाद्य वासमाज्ञापयत्तदा ॥ 100 ॥
itīva sa mahābāhuḥ sītāharaṇakarśitaḥ . rāmaḥ sāgaramāsādya vāsamājñāpayattadā .. 100 ..
सर्वा स्सेना निवेश्यन्तां वेलायां हरिपुङ्गव । सम्प्राप्तो मन्त्रकालो नः सागरस्येह लङ्घने ॥ 101 ॥
sarvā ssenā niveśyantāṃ velāyāṃ haripuṅgava . samprāpto mantrakālo naḥ sāgarasyeha laṅghane .. 101 ..
स्वां स्वां सेनां समुत्सृज्य मा च कश् चित्कुतो व्रजेत् । गच्छन्तु वानराः शूरा ज्ञेयं छन्नं भयं च नः ॥ 102 ॥
svāṃ svāṃ senāṃ samutsṛjya mā ca kaś citkuto vrajet . gacchantu vānarāḥ śūrā jñeyaṃ channaṃ bhayaṃ ca naḥ .. 102 ..
रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः । सेनां न्यवेशयत्तीरे सागरस्य द्रुमायुते ॥ 103 ॥
rāmasya vacanaṃ śrutvā sugrīvaḥ sahalakṣmaṇaḥ . senāṃ nyaveśayattīre sāgarasya drumāyute .. 103 ..
विरराज समीपस्थं सागरस्य तु तद्बलम् । मधुपाण्डुजलः श्रीमान्द्वितीय इव सागरः ॥ 104 ॥
virarāja samīpasthaṃ sāgarasya tu tadbalam . madhupāṇḍujalaḥ śrīmāndvitīya iva sāgaraḥ .. 104 ..
वेलावनमुपागम्य ततस्ते हरिपुङ्गवाः । विनिविष्टाः परं पारं काङ्क्षमाणा महोदधेः ॥ 105 ॥
velāvanamupāgamya tataste haripuṅgavāḥ . viniviṣṭāḥ paraṃ pāraṃ kāṅkṣamāṇā mahodadheḥ .. 105 ..
तेषां निविशमानानां सैन्यसन्नाहनिस्स्वनः । अन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे ॥ 106 ॥
teṣāṃ niviśamānānāṃ sainyasannāhanissvanaḥ . antardhāya mahānādamarṇavasya praśuśruve .. 106 ..
सा वानराणां ध्वजिनी सुग्रीवेणाभिपालिता । त्रिधा निविष्टा महती रामस्यार्थपराऽभवत् ॥ 107 ॥
sā vānarāṇāṃ dhvajinī sugrīveṇābhipālitā . tridhā niviṣṭā mahatī rāmasyārthaparā'bhavat .. 107 ..
सा महार्णवमासाद्य हृष्टा वानरवाहिनी । वायुवेगसमाधूतं पश्यमाना महार्णवम् ॥ 108 ॥
sā mahārṇavamāsādya hṛṣṭā vānaravāhinī . vāyuvegasamādhūtaṃ paśyamānā mahārṇavam .. 108 ..
दूरपारमसम्बाधं रक्षोगणनिषेवितम् । पश्यन्तो वरुणावासं निषेदुर्हरियूथपाः ॥ 109 ॥
dūrapāramasambādhaṃ rakṣogaṇaniṣevitam . paśyanto varuṇāvāsaṃ niṣedurhariyūthapāḥ .. 109 ..
चण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षये । हसन्तमिव फेनौघैर्नृत्यन्तमिव चोर्मिभिः ॥ 110 ॥
caṇḍanakragrahaṃ ghoraṃ kṣapādau divasakṣaye . hasantamiva phenaughairnṛtyantamiva cormibhiḥ .. 110 ..
चन्द्रोदये समाधूतं प्रतिचन्द्रसमाकुलम् । चण्डानिलमहाग्राहैः कीर्णं तिमितिमिङ्गिलैः ॥ 111 ॥
candrodaye samādhūtaṃ praticandrasamākulam . caṇḍānilamahāgrāhaiḥ kīrṇaṃ timitimiṅgilaiḥ .. 111 ..
दीप्तभोगैरिवाक्रीर्णं भुजङ्गैर्वरुणालयम् । अवगाढं महासत्तैर्नानाशैलसमाकुलम् ॥ 112 ॥
dīptabhogairivākrīrṇaṃ bhujaṅgairvaruṇālayam . avagāḍhaṃ mahāsattairnānāśailasamākulam .. 112 ..
सुदुर्गं द्रुगममार्गं तमगाधमसुरालयम् । मकरैर्नागभोगैश्च विगाढा वातलोहिताः । उत्पेतुश्च निपेतुश्च प्रवृद्धा जलराशयः ॥ 113 ॥
sudurgaṃ drugamamārgaṃ tamagādhamasurālayam . makarairnāgabhogaiśca vigāḍhā vātalohitāḥ . utpetuśca nipetuśca pravṛddhā jalarāśayaḥ .. 113 ..
अग्निचूर्णमिवाविद्धं भास्कराम्बुमनोरगम् । सुरारिविषयं घोरं पातालविषमं सदा ॥ 114 ॥
agnicūrṇamivāviddhaṃ bhāskarāmbumanoragam . surāriviṣayaṃ ghoraṃ pātālaviṣamaṃ sadā .. 114 ..
सागरं चाम्बरप्रख्यमम्बरं सागरोपमम् । सागरं चाम्बरं चेति निर्विशेषमदृश्यत ॥ 115 ॥
sāgaraṃ cāmbaraprakhyamambaraṃ sāgaropamam . sāgaraṃ cāmbaraṃ ceti nirviśeṣamadṛśyata .. 115 ..
सम्पृक्तं नभसा ह्यम्भः सम्पृक्तं च नभोऽम्भसा । तादृग्रूपे स्म दृश्येते तारा रत्नसमाकुले ॥ 116 ॥
sampṛktaṃ nabhasā hyambhaḥ sampṛktaṃ ca nabho'mbhasā . tādṛgrūpe sma dṛśyete tārā ratnasamākule .. 116 ..
समुत्पतितमेघस्य वीच्चि मालाकुलस्य च । विशेषो न द्वयोरासीत्सागरस्याम्बरस्य च ॥ 117 ॥
samutpatitameghasya vīcci mālākulasya ca . viśeṣo na dvayorāsītsāgarasyāmbarasya ca .. 117 ..
अन्योन्यैराहताः सक्ताः सस्वनुर्भीमनिःस्वनाः । ऊर्मयः सिन्धुराजस्य महाभेर्य इवाहवे ॥ 118 ॥
anyonyairāhatāḥ saktāḥ sasvanurbhīmaniḥsvanāḥ . ūrmayaḥ sindhurājasya mahābherya ivāhave .. 118 ..
रत्नौघजलसंनादं विषक्तमिव वायुना । उत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम् ॥ 119 ॥
ratnaughajalasaṃnādaṃ viṣaktamiva vāyunā . utpatantamiva kruddhaṃ yādogaṇasamākulam .. 119 ..
ददृशुस्ते महात्मानो वाताहतजलाशयम् । अनिलोद्धूतमाकाशे प्रवल्गतमिवोर्मिभिः ॥ 120 ॥
dadṛśuste mahātmāno vātāhatajalāśayam . aniloddhūtamākāśe pravalgatamivormibhiḥ .. 120 ..
ततो विस्मयमापन्ना हरयो ददृशुर्हरयस्तदा । भ्रान्तोर्मिजालसन्नादं प्रलोलमिव सागरम् ॥ 121 ॥
tato vismayamāpannā harayo dadṛśurharayastadā . bhrāntormijālasannādaṃ pralolamiva sāgaram .. 121 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In