This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 4

Rama and His Army Reach Ocean

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रुत्वा हनूमतो वाक्यं यथावदनुपूर्वशः । ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः ।। 1 ।।
śrutvā hanūmato vākyaṃ yathāvadanupūrvaśaḥ | tato'bravīnmahātejā rāmaḥ satyaparākramaḥ || 1 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   1

यांनि वेदयसे लङ्कां पुरीं भीमस्य रक्षसः । क्षिप्रमेनां वधिष्यामि सत्यमेतद्ब्रवीमि ते ।। 2 ।।
yāṃni vedayase laṅkāṃ purīṃ bhīmasya rakṣasaḥ | kṣipramenāṃ vadhiṣyāmi satyametadbravīmi te || 2 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   2

अस्मिन्मुहूर्ते सुग्रीव प्रयाणमभिरोचये । युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः ।। 3 ।।
asminmuhūrte sugrīva prayāṇamabhirocaye | yukto muhūrto vijayaḥ prāpto madhyaṃ divākaraḥ || 3 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   3

सीतां हृत्वा तु मे जातु क्वासौ यास्यति यास्यत: । सीता श्रुत्वाभियानं मे अशामेष्यति जीविते । जीवितान्तेऽ मृतं स्पृष्टवा पीत्वा विषमिवातुरः ।। 4 ।।
sītāṃ hṛtvā tu me jātu kvāsau yāsyati yāsyata: | sītā śrutvābhiyānaṃ me aśāmeṣyati jīvite | jīvitānte' mṛtaṃ spṛṣṭavā pītvā viṣamivāturaḥ || 4 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   4

उत्तरा फल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते । अभिप्रयाम सुग्रीव सर्वानीकसमावृताः ।। 5 ।।
uttarā phalgunī hyadya śvastu hastena yokṣyate | abhiprayāma sugrīva sarvānīkasamāvṛtāḥ || 5 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   5

निमित्तानि च धन्यानि यानि प्रादुर्भवन्ति मे । निहत्य रावणं सीतामानयिष्यामि जानकीम् ।। 6 ।।
nimittāni ca dhanyāni yāni prādurbhavanti me | nihatya rāvaṇaṃ sītāmānayiṣyāmi jānakīm || 6 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   6

उपरिष्टाद्धि नयनं स्फुरमाणमिदं मम । विजयं समनुप्राप्तं शंसतीव मनोरथम् ।। 7 ।।
upariṣṭāddhi nayanaṃ sphuramāṇamidaṃ mama | vijayaṃ samanuprāptaṃ śaṃsatīva manoratham || 7 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   7

ततो वानरराजेन लक्ष्मणेन सुपूजितः । उवाच रामो धर्मात्मा पुनरप्यर्धकोविदः ।। 8 ।।
tato vānararājena lakṣmaṇena supūjitaḥ | uvāca rāmo dharmātmā punarapyardhakovidaḥ || 8 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   8

अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम् । वृतः शतसहस्रेण वानराणां तरस्विनाम् ।। 9 ।।
agre yātu balasyāsya nīlo mārgamavekṣitum | vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām || 9 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   9

फलमूलवता नील शीतकाननवारिणा । पथा मधुमता चाशु सेनां सेनापते नय ।। 10 ।।
phalamūlavatā nīla śītakānanavāriṇā | pathā madhumatā cāśu senāṃ senāpate naya || 10 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   10

दूषयेयुर्दुरात्मानः पथि मूलफलोदकम् । राक्षसाः परिरक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः ।। 11 ।।
dūṣayeyurdurātmānaḥ pathi mūlaphalodakam | rākṣasāḥ parirakṣethāstebhyastvaṃ nityamudyataḥ || 11 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   11

निम्नेषु वनदुर्गेषु वनेषु च वनौकसः । अभिप्लुत्याभिपश्येयुः परेषां निहतं बलम् ।। 12 ।।
nimneṣu vanadurgeṣu vaneṣu ca vanaukasaḥ | abhiplutyābhipaśyeyuḥ pareṣāṃ nihataṃ balam || 12 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   12

यत्त फल्गु बलं किञ्चित्त दत्रैवोपपद्यताम् । एतद्धि कृत्यं घोरं नो विक्रमेण प्रयुज्यताम् ।। 13 ।।
yatta phalgu balaṃ kiñcitta datraivopapadyatām | etaddhi kṛtyaṃ ghoraṃ no vikrameṇa prayujyatām || 13 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   13

सागरौघनिभं भीममग्रानीकं महाबलाः । कपिसिंहा प्रकर्षन्तु शतशोऽथ सहस्रशः ।। 14 ।।
sāgaraughanibhaṃ bhīmamagrānīkaṃ mahābalāḥ | kapisiṃhā prakarṣantu śataśo'tha sahasraśaḥ || 14 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   14

गजश्च गिरिसङ्काशो गवयश्च महाबलः । गवाक्षश्चाग्रतो यान्तु गवां दृप्ता इवर्षभाः ।। 15 ।।
gajaśca girisaṅkāśo gavayaśca mahābalaḥ | gavākṣaścāgrato yāntu gavāṃ dṛptā ivarṣabhāḥ || 15 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   15

यातु वानरवाहिन्या वानरः प्लवतां पतिः । पालयन्दक्षिणं पार्श्वमृषभो वानरर्षभः ।। 16 ।।
yātu vānaravāhinyā vānaraḥ plavatāṃ patiḥ | pālayandakṣiṇaṃ pārśvamṛṣabho vānararṣabhaḥ || 16 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   16

गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः । यातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः ।। 17 ।।
gandhahastīva durdharṣastarasvī gandhamādanaḥ | yātu vānaravāhinyāḥ savyaṃ pārśvamadhiṣṭhitaḥ || 17 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   17

यास्यामि बलमध्येऽहं बलौघमभिहर्षयन् । अधिरुह्य हनूमन्तमैरावतमिवेश्वरः ।। 18 ।।
yāsyāmi balamadhye'haṃ balaughamabhiharṣayan | adhiruhya hanūmantamairāvatamiveśvaraḥ || 18 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   18

अङ्गदेनैष संयातु लक्ष्मणश्चान्तकोपमः । सार्वभौमेण भूतेशो द्रविणाधिपतिर्यथा ।। 19 ।।
aṅgadenaiṣa saṃyātu lakṣmaṇaścāntakopamaḥ | sārvabhaumeṇa bhūteśo draviṇādhipatiryathā || 19 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   19

जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः । ऋक्षराजो महासत्त्वः कुक्षिं रक्षन्तु ते त्रयः ।। 20 ।।
jāmbavāṃśca suṣeṇaśca vegadarśī ca vānaraḥ | ṛkṣarājo mahāsattvaḥ kukṣiṃ rakṣantu te trayaḥ || 20 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   20

राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः । व्यादिदेश महावीर्यान्वानरान्वानरर्षभः ।। 21 ।।
rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ | vyādideśa mahāvīryānvānarānvānararṣabhaḥ || 21 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   21

ते वानरगणाः सर्वे समुत्पत्य युयुत्सवः । गुहाभ्यः शिखरेभ्यश्च आशु पुप्लुविरे तदा ।। 22 ।।
te vānaragaṇāḥ sarve samutpatya yuyutsavaḥ | guhābhyaḥ śikharebhyaśca āśu pupluvire tadā || 22 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   22

ततो वानरराजेन लक्ष्मणेन च पूजितः । जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् ।। 23 ।।
tato vānararājena lakṣmaṇena ca pūjitaḥ | jagāma rāmo dharmātmā sasainyo dakṣiṇāṃ diśam || 23 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   23

शतैः शतसहस्रैश्च कोटीभिरयुतैरपि । वारणाभिश्च हरिभिर्ययौ परिवृतस्तदा ।। 24 ।।
śataiḥ śatasahasraiśca koṭībhirayutairapi | vāraṇābhiśca haribhiryayau parivṛtastadā || 24 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   24

तं यान्तमनुयाति स्म महती हरिवाहिनी । हृष्टाः प्रमुदिताः सर्वे सुग्रीवेणाभिपालिताः ।। 25 ।।
taṃ yāntamanuyāti sma mahatī harivāhinī | hṛṣṭāḥ pramuditāḥ sarve sugrīveṇābhipālitāḥ || 25 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   25

आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः । क्ष्वेलन्तो निनदन्तश्च जग्मुर्वै दक्षिणां दिशम् ।। 26 ।।
āplavantaḥ plavantaśca garjantaśca plavaṅgamāḥ | kṣvelanto ninadantaśca jagmurvai dakṣiṇāṃ diśam || 26 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   26

भक्षयन्तः सुगन्धीनि मधूनि च फलानि च । उद्वहन्तो महावृक्षान्मञ्जरीपुञ्जधारिणः ।। 27 ।।
bhakṣayantaḥ sugandhīni madhūni ca phalāni ca | udvahanto mahāvṛkṣānmañjarīpuñjadhāriṇaḥ || 27 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   27

अन्योन्यं सहसा दृष्टा निर्वहन्ति क्षिपन्ति च । पतन्तश्चोत्पतन्त्यन्ये पातयन्त्यपरे परान् ।। 28 ।।
anyonyaṃ sahasā dṛṣṭā nirvahanti kṣipanti ca | patantaścotpatantyanye pātayantyapare parān || 28 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   28

रावणो नो निहन्तव्यः सर्वे च रजनीचराः । इति गर्जन्ति हरयो राघवस्य समीपतः ।। 29 ।।
rāvaṇo no nihantavyaḥ sarve ca rajanīcarāḥ | iti garjanti harayo rāghavasya samīpataḥ || 29 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   29

पुरस्तादृषभ्हो वीरो नीलः कुमुद एव च । पथानं शोधयन्ति स्म वानरैर्बहुभिः सह ।। 30 ।।
purastādṛṣabhho vīro nīlaḥ kumuda eva ca | pathānaṃ śodhayanti sma vānarairbahubhiḥ saha || 30 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   30

मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च । बहुभिर्बलिभिर्भीमैर्वृताः शत्रुनिबर्हणः ।। 31 ।।
madhye tu rājā sugrīvo rāmo lakṣmaṇa eva ca | bahubhirbalibhirbhīmairvṛtāḥ śatrunibarhaṇaḥ || 31 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   31

हरिः शतबलिर्वीरः कोटीभिर्दशभिर्वृतः । सर्वामेको ह्यवष्टभ्य ररक्ष हरिवाहिनीम् ।। 32 ।।
hariḥ śatabalirvīraḥ koṭībhirdaśabhirvṛtaḥ | sarvāmeko hyavaṣṭabhya rarakṣa harivāhinīm || 32 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   32

कोटीशतपरीवारः केसरी पनसो गजः । अर्कश्चातिबलः पार्श्वमेकं तस्याभिरक्षति ।। 33 ।।
koṭīśataparīvāraḥ kesarī panaso gajaḥ | arkaścātibalaḥ pārśvamekaṃ tasyābhirakṣati || 33 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   33

सुषेणो जाम्बवांश्चैव ऋक्षैर्बहुभिरावृतः । सुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः ।। 34 ।।
suṣeṇo jāmbavāṃścaiva ṛkṣairbahubhirāvṛtaḥ | sugrīvaṃ purataḥ kṛtvā jaghanaṃ saṃrarakṣatuḥ || 34 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   34

तेषां सेनापतिर्वीरो नीलो वानरपुङ्गवः । सम्पतन्पततां श्रेष्ठस्तद्बलं पर्यपालयत् ।। 35 ।।
teṣāṃ senāpatirvīro nīlo vānarapuṅgavaḥ | sampatanpatatāṃ śreṣṭhastadbalaṃ paryapālayat || 35 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   35

दरीमिखः प्रजङ्घश्च जम्भोऽथ रभसः कपिः । सर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवङ्गमान् ।। 36 ।।
darīmikhaḥ prajaṅghaśca jambho'tha rabhasaḥ kapiḥ | sarvataśca yayurvīrāstvarayantaḥ plavaṅgamān || 36 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   36

एवं ते हरिशार्दूला गच्छन्तो बलदर्पिताः । अपश्यंस्ते गिरिश्रेष्ठं सह्यं द्रुमलतायुतम् ।। 37 ।।
evaṃ te hariśārdūlā gacchanto baladarpitāḥ | apaśyaṃste giriśreṣṭhaṃ sahyaṃ drumalatāyutam || 37 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   37

सरांसि च सुपुल्लानि तटाकानि वनानि च । रामस्य शासनं ज्ञात्वा भीमकोपस्य भीतवत् ।। 38 ।।
sarāṃsi ca supullāni taṭākāni vanāni ca | rāmasya śāsanaṃ jñātvā bhīmakopasya bhītavat || 38 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   38

वर्जयन्नगराभ्याशां स्तथा जनपदानपि । सागरौघनिभं भीमं तद्वानरबलं महत् ।। 39 ।।
varjayannagarābhyāśāṃ stathā janapadānapi | sāgaraughanibhaṃ bhīmaṃ tadvānarabalaṃ mahat || 39 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   39

निःससर्प महाघोषं भीमवेग इवार्णवः । तस्य दाशरथेः पार्श्वे शूरास्ते कपिकुञ्जराः ।। 40 ।।
niḥsasarpa mahāghoṣaṃ bhīmavega ivārṇavaḥ | tasya dāśaratheḥ pārśve śūrāste kapikuñjarāḥ || 40 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   40

तूर्णमापुप्लुवुः सर्वे सदश्वा इव चोदिताः । कपिभ्यामुह्यमानौ तौ शुशुभते नरर्षभौ ।। 41 ।।
tūrṇamāpupluvuḥ sarve sadaśvā iva coditāḥ | kapibhyāmuhyamānau tau śuśubhate nararṣabhau || 41 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   41

जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् । तमङ्गदगतो रामं लक्ष्मणश्शुभया गिरा ।। 42 ।।
jagāma rāmo dharmātmā sasainyo dakṣiṇāṃ diśam | tamaṅgadagato rāmaṃ lakṣmaṇaśśubhayā girā || 42 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   42

महद्भ्यामिव संस्पृष्टौ ग्राहाभ्यां चन्द्रभास्करौ । तमङ्गदगतो रामं लक्ष्मणः शुभया गिरा ।। 43 ।।
mahadbhyāmiva saṃspṛṣṭau grāhābhyāṃ candrabhāskarau | tamaṅgadagato rāmaṃ lakṣmaṇaḥ śubhayā girā || 43 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   43

उवाच प्रतिपूर्णार्थः स्मृतिमान्प्रतिभानवान् । हृतामवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम् ।। 44 ।।
uvāca pratipūrṇārthaḥ smṛtimānpratibhānavān | hṛtāmavāpya vaidehīṃ kṣipraṃ hatvā ca rāvaṇam || 44 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   44

समृद्धार्थः समृद्धार्थामयोध्यां प्रतियास्यसि । महान्ति च निमित्तानि दिवि भूमौ च राघव ।। 45 ।।
samṛddhārthaḥ samṛddhārthāmayodhyāṃ pratiyāsyasi | mahānti ca nimittāni divi bhūmau ca rāghava || 45 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   45

शुभान्ति तव पश्यामि सर्वाण्येवार्थसिद्धये । अनु वाति शुभो वायुः सेनां मृदुहितः सुखः ।। 46 ।।
śubhānti tava paśyāmi sarvāṇyevārthasiddhaye | anu vāti śubho vāyuḥ senāṃ mṛduhitaḥ sukhaḥ || 46 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   46

पूर्णवल्गुस्वराश्चेमे प्रवदन्ति मृगद्विजाः । प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः ।। 47 ।।
pūrṇavalgusvarāśceme pravadanti mṛgadvijāḥ | prasannāśca diśaḥ sarvā vimalaśca divākaraḥ || 47 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   47

उशना च प्रसन्नार्चिरनु त्वां भार्गवो गतः । ब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षयः । अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम् ।। 48 ।।
uśanā ca prasannārciranu tvāṃ bhārgavo gataḥ | brahmarāśirviśuddhaśca śuddhāśca paramarṣayaḥ | arciṣmantaḥ prakāśante dhruvaṃ sarve pradakṣiṇam || 48 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   48

त्रिशङ्कुर्विमलो भाति राजर्षिः सपुरोहितः । पितामहवरोऽस्माकमिष्क्वाकूणां महात्मनाम् ।। 49 ।।
triśaṅkurvimalo bhāti rājarṣiḥ sapurohitaḥ | pitāmahavaro'smākamiṣkvākūṇāṃ mahātmanām || 49 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   49

विमले च प्रकाशेते विशाखे निरुपद्रवे । नक्षत्रं परमस्माकमिक्ष्वाकूणां महात्मनाम् ।। 50 ।।
vimale ca prakāśete viśākhe nirupadrave | nakṣatraṃ paramasmākamikṣvākūṇāṃ mahātmanām || 50 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   50

नैरृतं नैरृतानां च नक्षत्रमभिपीड्यते । मूलं मूलवता स्पृष्टं धूप्यते धूमकेतुना ।। 51 ।।
nairṛtaṃ nairṛtānāṃ ca nakṣatramabhipīḍyate | mūlaṃ mūlavatā spṛṣṭaṃ dhūpyate dhūmaketunā || 51 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   51

सरं चैतद्विनाशाय राक्षसानाम् उपस्थितम् । काले कालगृहीतानां नकत्रं ग्रहपीडितम् ।। 52 ।।
saraṃ caitadvināśāya rākṣasānām upasthitam | kāle kālagṛhītānāṃ nakatraṃ grahapīḍitam || 52 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   52

प्रसन्नाः सुरसाश्चापो वनानि फलवन्ति च । प्रवान्त्यभ्यधिकं गन्धा यथर्तुकुसुमा द्रुमाः ।। 53 ।।
prasannāḥ surasāścāpo vanāni phalavanti ca | pravāntyabhyadhikaṃ gandhā yathartukusumā drumāḥ || 53 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   53

व्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो । देवानामिव सैन्यानि सङ्ग्रामे तारकामये । एवमार्य समीक्ष्यैतान्प्रीतो भवितुमर्हसि ।। 54 ।।
vyūḍhāni kapisainyāni prakāśante'dhikaṃ prabho | devānāmiva sainyāni saṅgrāme tārakāmaye | evamārya samīkṣyaitānprīto bhavitumarhasi || 54 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   54

इति भ्रातरमाश्वास्य हृष्टः सौमित्रिरब्रवीत् । अथावृत्य महीं कृत्स्नां जगाम महती चमूः ।। 55 ।।
iti bhrātaramāśvāsya hṛṣṭaḥ saumitrirabravīt | athāvṛtya mahīṃ kṛtsnāṃ jagāma mahatī camūḥ || 55 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   55

ऋक्षवानरशार्दूलैर्नखदंष्ट्रायुधैर्वृता । कराग्रैश्चरणाग्रैश्च वानरैरुद्धतं रजः ।। 56 ।।
ṛkṣavānaraśārdūlairnakhadaṃṣṭrāyudhairvṛtā | karāgraiścaraṇāgraiśca vānarairuddhataṃ rajaḥ || 56 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   56

भीममन्तर्दधे लोकं निवार्य सवितुः प्रभाम् । सपर्वतवनाकाशां दक्षिणां हरिवाहिनी ।। 57 ।।
bhīmamantardadhe lokaṃ nivārya savituḥ prabhām | saparvatavanākāśāṃ dakṣiṇāṃ harivāhinī || 57 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   57

छादयन्ती ययौ भीमा द्यामिवाम्बुदसन्ततिः । उत्तरन्त्यां च सेनायां स्सततं बहुयोजनम् ।। 58 ।।
chādayantī yayau bhīmā dyāmivāmbudasantatiḥ | uttarantyāṃ ca senāyāṃ ssatataṃ bahuyojanam || 58 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   58

नदीस्रोतांसि सर्वाणि सस्यन्दुर्विपरीतवत् । सरांसि विमलाम्भांसि द्रुमाकीर्णांश्च पर्वता ।। 59 ।।
nadīsrotāṃsi sarvāṇi sasyandurviparītavat | sarāṃsi vimalāmbhāṃsi drumākīrṇāṃśca parvatā || 59 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   59

समान् भूमिप्रदेशांश्च वनानि फलवन्ति च । मध्येन च समन्ताच्च तिर्यक्चाथश्च समाऽविशत् ।। 60 ।।
samān bhūmipradeśāṃśca vanāni phalavanti ca | madhyena ca samantācca tiryakcāthaśca samā'viśat || 60 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   60

समावृत्य महीं कृत्स्नां जगाम महती चमूः । तेहृष्टवदना स्सर्वे जग्मुर्मारुतरंहसः ।। 61 ।।
samāvṛtya mahīṃ kṛtsnāṃ jagāma mahatī camūḥ | tehṛṣṭavadanā ssarve jagmurmārutaraṃhasaḥ || 61 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   61

हरयो राघवस्यार्थे समारोपितविक्रमाः । हर्षंवीर्य बलोद्रेकान्दर्शयन्तः परस्परम् ।। 62 ।।
harayo rāghavasyārthe samāropitavikramāḥ | harṣaṃvīrya balodrekāndarśayantaḥ parasparam || 62 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   62

यौवनोत्सेकजान्दर्पाद्विविधांश्चक्रुरध्वनि । तत्र केचिद्द्रुतं जग्मुरुत्पेतुश्च तथापरे ।। 63 ।।
yauvanotsekajāndarpādvividhāṃścakruradhvani | tatra keciddrutaṃ jagmurutpetuśca tathāpare || 63 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   63

केचित्किलकिलां चक्रुर्वानरा वनगोचराः । प्रास्पोटयंश्च पुच्छानि सन्निजग्मु: पदान्यपि ।। 64 ।।
kecitkilakilāṃ cakrurvānarā vanagocarāḥ | prāspoṭayaṃśca pucchāni sannijagmu: padānyapi || 64 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   64

भुजावनिक्षिप्य शैलांश्च द्रुमानन्ये बभञ्जिरे । आरोहन्तश्च शृङ्गाणि गिरीणां गिरिगोचराः ।। 65 ।।
bhujāvanikṣipya śailāṃśca drumānanye babhañjire | ārohantaśca śṛṅgāṇi girīṇāṃ girigocarāḥ || 65 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   65

महानादान्प्रमुञ्चन्ति क्ष्वेळ्वामन्ये प्रचक्रिरे । ऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः ।। 66 ।।
mahānādānpramuñcanti kṣveळ्vāmanye pracakrire | ūruvegaiśca mamṛdurlatājālānyanekaśaḥ || 66 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   66

जृम्भमाणाश्च विक्रान्ता विचिक्रीडुश्शिलाद्रुमै । शतश्शतसहस्रैश्च कोटिभिश्च सहस्रशः ।। 67 ।।
jṛmbhamāṇāśca vikrāntā vicikrīḍuśśilādrumai | śataśśatasahasraiśca koṭibhiśca sahasraśaḥ || 67 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   67

वानराणां सुघोराणां श्रीमत्परिवृता मही । सा स्म याति दिवारात्रं महती हरिवाहिनी। प्रहृष्टप्रमुदिता सेना सुग्रीवेणाभिरक्षिता ।। 68 ।।
vānarāṇāṃ sughorāṇāṃ śrīmatparivṛtā mahī | sā sma yāti divārātraṃ mahatī harivāhinī| prahṛṣṭapramuditā senā sugrīveṇābhirakṣitā || 68 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   68

वनरास्त्वरितं यान्ति सर्वे युद्धाभिनन्दनः । मुमोक्षयिषवः सीतां मुहूर्तं क्वापि नासत ।। 69 ।।
vanarāstvaritaṃ yānti sarve yuddhābhinandanaḥ | mumokṣayiṣavaḥ sītāṃ muhūrtaṃ kvāpi nāsata || 69 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   69

ततः पादपसम्बाधं नानामृगसमाकुलम् । सह्यपर्वतमासेदुर्मलयं च मही धरम् ।। 70 ।।
tataḥ pādapasambādhaṃ nānāmṛgasamākulam | sahyaparvatamāsedurmalayaṃ ca mahī dharam || 70 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   70

काननानि विचित्राणि नदीप्रस्रवणानि च । पश्यन्नपि ययौ रामः सह्यस्य मलयस्य च ।। 71 ।।
kānanāni vicitrāṇi nadīprasravaṇāni ca | paśyannapi yayau rāmaḥ sahyasya malayasya ca || 71 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   71

चम्पकांस्तिलकांश्चूतानशोकान्सिन्दुवारकान् । तिमिशान् करवीरांश्च भञ्जन्ति स्म प्लवङ्गमाः ।। 72 ।।
campakāṃstilakāṃścūtānaśokānsinduvārakān | timiśān karavīrāṃśca bhañjanti sma plavaṅgamāḥ || 72 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   72

अङ्कोलांश्च करञ्चांश्च प्लक्षन्यग्रोधतिन्दुकान् । जम्बुकामलकान्नापान्भजन्ति स्म प्लवङ्गमाः ।। 73 ।।
aṅkolāṃśca karañcāṃśca plakṣanyagrodhatindukān | jambukāmalakānnāpānbhajanti sma plavaṅgamāḥ || 73 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   73

प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः । वायुवेगप्रचलिताः पुष्पैरवकिरन्ति तान् ।। 74 ।।
prastareṣu ca ramyeṣu vividhāḥ kānanadrumāḥ | vāyuvegapracalitāḥ puṣpairavakiranti tān || 74 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   74

मारुतस्सुखसंस्पर्शो वाति चन्दनशीतलः । षटपदैरनुकूजद्भिर्वनेषु मधुगन्धिषु ।। 75 ।।
mārutassukhasaṃsparśo vāti candanaśītalaḥ | ṣaṭapadairanukūjadbhirvaneṣu madhugandhiṣu || 75 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   75

अधिकं शैलराजस्तु धातुभिस्सुविभूषितः । धातुभ्यःप्रसृतो रेणुर्वायुवेग विघट्टितः ।। 76 ।।
adhikaṃ śailarājastu dhātubhissuvibhūṣitaḥ | dhātubhyaḥprasṛto reṇurvāyuvega vighaṭṭitaḥ || 76 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   76

सुमहद्वानरानीकं छादयामास सर्वतः । गिरिप्रस्थेषु रम्येषु सर्वत सम्प्र पुष्पिताः ।। 77 ।।
sumahadvānarānīkaṃ chādayāmāsa sarvataḥ | giriprastheṣu ramyeṣu sarvata sampra puṣpitāḥ || 77 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   77

केतक्यः सिन्दुवाराश्च वासन्त्यश्च मनोरमाः । माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिताः ।। 78 ।।
ketakyaḥ sinduvārāśca vāsantyaśca manoramāḥ | mādhavyo gandhapūrṇāśca kundagulmāśca puṣpitāḥ || 78 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   78

चिरिबिल्वा मधूकाश्च वञ्जुला प्रियकास्तथा । सुफूर्जकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः ।। 79 ।।
ciribilvā madhūkāśca vañjulā priyakāstathā | suphūrjakāstilakāścaiva nāgavṛkṣāśca puṣpitāḥ || 79 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   79

चूताः पाटलयकाश्चैव कोविदाराश्च पुष्पिताः । मुचुलिन्दार्जुनाश्चैव शिंशुपाः कुटजास्तथा ।। 80 ।।
cūtāḥ pāṭalayakāścaiva kovidārāśca puṣpitāḥ | muculindārjunāścaiva śiṃśupāḥ kuṭajāstathā || 80 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   80

हिन्तालास्तिनिशाश्चैव चूर्णका नीपकास्तथा । नीलाशोकाश्च वरणा अङ्कोलाः पद्मकास्तथा ।। 81 ।।
hintālāstiniśāścaiva cūrṇakā nīpakāstathā | nīlāśokāśca varaṇā aṅkolāḥ padmakāstathā || 81 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   81

प्रीयमाणैः प्लवंगैस्तु सर्वे पर्याकुलीकृतां । वाप्यस्तस्मिन् गिरौ शिता: पल्वलानि तथैव च ।। 82 ।।
prīyamāṇaiḥ plavaṃgaistu sarve paryākulīkṛtāṃ | vāpyastasmin girau śitā: palvalāni tathaiva ca || 82 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   82

चक्रवाकानुचरिताः कारण्डवनिषेविताः । प्लवैः क्रौञ्चेश्च सङ्कीर्णा वराहमृग सेविताः ।। 83 ।।
cakravākānucaritāḥ kāraṇḍavaniṣevitāḥ | plavaiḥ krauñceśca saṅkīrṇā varāhamṛga sevitāḥ || 83 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   83

ऋक्षैस्तरक्षुभिस्सिम्हैश्शार्दूलैश्च भयावहैः । व्यालैश्च बहुभिर्भीमै स्सेव्यमाना स्समन्ततः ।। 84 ।।
ṛkṣaistarakṣubhissimhaiśśārdūlaiśca bhayāvahaiḥ | vyālaiśca bahubhirbhīmai ssevyamānā ssamantataḥ || 84 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   84

पद्मैस्सौगन्दिकैः पुल्लैः कुमुदैश्चोत्पलैस्तथा । वारिजैर्विविधैः पुष्पै रम्यास्तत्र जलाशयाः ।। 85 ।।
padmaissaugandikaiḥ pullaiḥ kumudaiścotpalaistathā | vārijairvividhaiḥ puṣpai ramyāstatra jalāśayāḥ || 85 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   85

तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा । स्नात्वा पीत्वोदकान्यत्र जले क्रीडन्ति वानराः ।। 86 ।।
tasya sānuṣu kūjanti nānādvijagaṇāstathā | snātvā pītvodakānyatra jale krīḍanti vānarāḥ || 86 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   86

अन्योन्यं प्लावयन्ति स्म शैलमारुह्य वानराः । फलान्यमृतगन्धीनि मूलानि कुसुमानि च ।। 87 ।।
anyonyaṃ plāvayanti sma śailamāruhya vānarāḥ | phalānyamṛtagandhīni mūlāni kusumāni ca || 87 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   87

बभञ्जुर्वानरास्तत्र पादपानां बलोत्कटाः । द्रोणमात्रप्रमाणानि लम्बमानानि वानराः ।। 88 ।।
babhañjurvānarāstatra pādapānāṃ balotkaṭāḥ | droṇamātrapramāṇāni lambamānāni vānarāḥ || 88 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   88

ययुः पिबन्तो हृष्टास्ते मधूनि मधुपिङ्गलाः । पादपानवभञ्जन्तो विकर्षन्तस्तथा लताः ।। 89 ।।
yayuḥ pibanto hṛṣṭāste madhūni madhupiṅgalāḥ | pādapānavabhañjanto vikarṣantastathā latāḥ || 89 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   89

विधमन्तो गिरिवरान्प्रययुः प्लवगर्षभाः । वृक्षेभ्योऽन्ये तु कपयो नर्दन्तो मधुदर्पिताः ।। 90 ।।
vidhamanto girivarānprayayuḥ plavagarṣabhāḥ | vṛkṣebhyo'nye tu kapayo nardanto madhudarpitāḥ || 90 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   90

अन्ये वृक्षान्प्रपद्यन्ते प्रपतन्त्यपि चापरे । बभूव वसुधा तैस्तु सम्पूर्णा हरिपुङ्गवैः । यथा कमलकेदारैः पक्वैरिव वसुन्धरा ।। 91 ।।
anye vṛkṣānprapadyante prapatantyapi cāpare | babhūva vasudhā taistu sampūrṇā haripuṅgavaiḥ | yathā kamalakedāraiḥ pakvairiva vasundharā || 91 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   91

महेन्द्रमथ सम्प्राप्य रामो राजीवलोचनः । अध्यारोहन्महाबाहुः शिखरं द्रुमभूषितम् ।। 92 ।।
mahendramatha samprāpya rāmo rājīvalocanaḥ | adhyārohanmahābāhuḥ śikharaṃ drumabhūṣitam || 92 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   92

ततः शिखरमारुह्य रामो दशरथात्मजः । कूर्ममीनसमाकीर्णमपश्यत्सलिलाशयम् ।। 93 ।।
tataḥ śikharamāruhya rāmo daśarathātmajaḥ | kūrmamīnasamākīrṇamapaśyatsalilāśayam || 93 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   93

ते सह्यं समतिक्रम्य मलयं च महागिरिम् । आसेदुरानुपूर्व्येण समुद्रं भीमनिःस्वनम् ।। 94 ।।
te sahyaṃ samatikramya malayaṃ ca mahāgirim | āsedurānupūrvyeṇa samudraṃ bhīmaniḥsvanam || 94 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   94

अवरुह्य जगामाशु वेलावनमनुत्तमम् । रामो रमयतां श्रेष्ठः ससुग्रीवः सलक्ष्मणः ।। 95 ।।
avaruhya jagāmāśu velāvanamanuttamam | rāmo ramayatāṃ śreṣṭhaḥ sasugrīvaḥ salakṣmaṇaḥ || 95 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   95

अथ धौतोपलतलां तोयौघैः सहसोत्थितैः । वेलामासाद्य विपुलां रामो वचनमब्रवीत् ।। 96 ।।
atha dhautopalatalāṃ toyaughaiḥ sahasotthitaiḥ | velāmāsādya vipulāṃ rāmo vacanamabravīt || 96 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   96

एते वयमनुप्राप्ताः सुग्रीव वरुणालयम् । इहेदानीं विचिन्ता सा या न पूर्वं समुत्थिता ।। 97 ।।
ete vayamanuprāptāḥ sugrīva varuṇālayam | ihedānīṃ vicintā sā yā na pūrvaṃ samutthitā || 97 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   97

अतः परमतीरोऽयं सागरः सरितां पति । न चायमनुपायेन शक्यस्तरितुमर्णवः ।। 98 ।।
ataḥ paramatīro'yaṃ sāgaraḥ saritāṃ pati | na cāyamanupāyena śakyastaritumarṇavaḥ || 98 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   98

तदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयताम् इह । यथेदं वानरबलं परं पारमवाप्नुयात् ।। 99 ।।
tadihaiva niveśo'stu mantraḥ prastūyatām iha | yathedaṃ vānarabalaṃ paraṃ pāramavāpnuyāt || 99 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   99

इतीव स महाबाहुः सीताहरणकर्शितः । रामः सागरमासाद्य वासमाज्ञापयत्तदा ।। 100 ।।
itīva sa mahābāhuḥ sītāharaṇakarśitaḥ | rāmaḥ sāgaramāsādya vāsamājñāpayattadā || 100 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   100

सर्वा स्सेना निवेश्यन्तां वेलायां हरिपुङ्गव । सम्प्राप्तो मन्त्रकालो नः सागरस्येह लङ्घने ।। 101 ।।
sarvā ssenā niveśyantāṃ velāyāṃ haripuṅgava | samprāpto mantrakālo naḥ sāgarasyeha laṅghane || 101 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   101

स्वां स्वां सेनां समुत्सृज्य मा च कश् चित्कुतो व्रजेत् । गच्छन्तु वानराः शूरा ज्ञेयं छन्नं भयं च नः ।। 102 ।।
svāṃ svāṃ senāṃ samutsṛjya mā ca kaś citkuto vrajet | gacchantu vānarāḥ śūrā jñeyaṃ channaṃ bhayaṃ ca naḥ || 102 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   102

रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः । सेनां न्यवेशयत्तीरे सागरस्य द्रुमायुते ।। 103 ।।
rāmasya vacanaṃ śrutvā sugrīvaḥ sahalakṣmaṇaḥ | senāṃ nyaveśayattīre sāgarasya drumāyute || 103 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   103

विरराज समीपस्थं सागरस्य तु तद्बलम् । मधुपाण्डुजलः श्रीमान्द्वितीय इव सागरः ।। 104 ।।
virarāja samīpasthaṃ sāgarasya tu tadbalam | madhupāṇḍujalaḥ śrīmāndvitīya iva sāgaraḥ || 104 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   104

वेलावनमुपागम्य ततस्ते हरिपुङ्गवाः । विनिविष्टाः परं पारं काङ्क्षमाणा महोदधेः ।। 105 ।।
velāvanamupāgamya tataste haripuṅgavāḥ | viniviṣṭāḥ paraṃ pāraṃ kāṅkṣamāṇā mahodadheḥ || 105 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   105

तेषां निविशमानानां सैन्यसन्नाहनिस्स्वनः । अन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे ।। 106 ।।
teṣāṃ niviśamānānāṃ sainyasannāhanissvanaḥ | antardhāya mahānādamarṇavasya praśuśruve || 106 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   106

सा वानराणां ध्वजिनी सुग्रीवेणाभिपालिता । त्रिधा निविष्टा महती रामस्यार्थपराऽभवत् ।। 107 ।।
sā vānarāṇāṃ dhvajinī sugrīveṇābhipālitā | tridhā niviṣṭā mahatī rāmasyārthaparā'bhavat || 107 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   107

सा महार्णवमासाद्य हृष्टा वानरवाहिनी । वायुवेगसमाधूतं पश्यमाना महार्णवम् ।। 108 ।।
sā mahārṇavamāsādya hṛṣṭā vānaravāhinī | vāyuvegasamādhūtaṃ paśyamānā mahārṇavam || 108 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   108

दूरपारमसम्बाधं रक्षोगणनिषेवितम् । पश्यन्तो वरुणावासं निषेदुर्हरियूथपाः ।। 109 ।।
dūrapāramasambādhaṃ rakṣogaṇaniṣevitam | paśyanto varuṇāvāsaṃ niṣedurhariyūthapāḥ || 109 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   109

चण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षये । हसन्तमिव फेनौघैर्नृत्यन्तमिव चोर्मिभिः ।। 110 ।।
caṇḍanakragrahaṃ ghoraṃ kṣapādau divasakṣaye | hasantamiva phenaughairnṛtyantamiva cormibhiḥ || 110 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   110

चन्द्रोदये समाधूतं प्रतिचन्द्रसमाकुलम् । चण्डानिलमहाग्राहैः कीर्णं तिमितिमिङ्गिलैः ।। 111 ।।
candrodaye samādhūtaṃ praticandrasamākulam | caṇḍānilamahāgrāhaiḥ kīrṇaṃ timitimiṅgilaiḥ || 111 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   111

दीप्तभोगैरिवाक्रीर्णं भुजङ्गैर्वरुणालयम् । अवगाढं महासत्तैर्नानाशैलसमाकुलम् ।। 112 ।।
dīptabhogairivākrīrṇaṃ bhujaṅgairvaruṇālayam | avagāḍhaṃ mahāsattairnānāśailasamākulam || 112 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   112

सुदुर्गं द्रुगममार्गं तमगाधमसुरालयम् । मकरैर्नागभोगैश्च विगाढा वातलोहिताः । उत्पेतुश्च निपेतुश्च प्रवृद्धा जलराशयः ।। 113 ।।
sudurgaṃ drugamamārgaṃ tamagādhamasurālayam | makarairnāgabhogaiśca vigāḍhā vātalohitāḥ | utpetuśca nipetuśca pravṛddhā jalarāśayaḥ || 113 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   113

अग्निचूर्णमिवाविद्धं भास्कराम्बुमनोरगम् । सुरारिविषयं घोरं पातालविषमं सदा ।। 114 ।।
agnicūrṇamivāviddhaṃ bhāskarāmbumanoragam | surāriviṣayaṃ ghoraṃ pātālaviṣamaṃ sadā || 114 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   114

सागरं चाम्बरप्रख्यमम्बरं सागरोपमम् । सागरं चाम्बरं चेति निर्विशेषमदृश्यत ।। 115 ।।
sāgaraṃ cāmbaraprakhyamambaraṃ sāgaropamam | sāgaraṃ cāmbaraṃ ceti nirviśeṣamadṛśyata || 115 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   115

सम्पृक्तं नभसा ह्यम्भः सम्पृक्तं च नभोऽम्भसा । तादृग्रूपे स्म दृश्येते तारा रत्नसमाकुले ।। 116 ।।
sampṛktaṃ nabhasā hyambhaḥ sampṛktaṃ ca nabho'mbhasā | tādṛgrūpe sma dṛśyete tārā ratnasamākule || 116 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   116

समुत्पतितमेघस्य वीच्चि मालाकुलस्य च । विशेषो न द्वयोरासीत्सागरस्याम्बरस्य च ।। 117 ।।
samutpatitameghasya vīcci mālākulasya ca | viśeṣo na dvayorāsītsāgarasyāmbarasya ca || 117 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   117

अन्योन्यैराहताः सक्ताः सस्वनुर्भीमनिःस्वनाः । ऊर्मयः सिन्धुराजस्य महाभेर्य इवाहवे ।। 118 ।।
anyonyairāhatāḥ saktāḥ sasvanurbhīmaniḥsvanāḥ | ūrmayaḥ sindhurājasya mahābherya ivāhave || 118 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   118

रत्नौघजलसंनादं विषक्तमिव वायुना । उत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम् ।। 119 ।।
ratnaughajalasaṃnādaṃ viṣaktamiva vāyunā | utpatantamiva kruddhaṃ yādogaṇasamākulam || 119 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   119

ददृशुस्ते महात्मानो वाताहतजलाशयम् । अनिलोद्धूतमाकाशे प्रवल्गतमिवोर्मिभिः ।। 120 ।।
dadṛśuste mahātmāno vātāhatajalāśayam | aniloddhūtamākāśe pravalgatamivormibhiḥ || 120 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   120

ततो विस्मयमापन्ना हरयो ददृशुर्हरयस्तदा । भ्रान्तोर्मिजालसन्नादं प्रलोलमिव सागरम् ।। 121 ।।
tato vismayamāpannā harayo dadṛśurharayastadā | bhrāntormijālasannādaṃ pralolamiva sāgaram || 121 ||

Kanda : Yuddha Kanda

Sarga :   4

Shloka :   121

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In