This overlay will guide you through the buttons:

| |
|
वज्रदंष्टं हतं श्रुत्वा रावणो राक्षसेश्वरः । बलाध्यक्षमुवाचेदं कृताञ्जलिमुपस्थितम् ॥ 1 ॥
vajradaṃṣṭaṃ hataṃ śrutvā rāvaṇo rākṣaseśvaraḥ . balādhyakṣamuvācedaṃ kṛtāñjalimupasthitam .. 1 ..
शीघ्रं निर्यान्तु दुर्धर्षा राक्षसा भीमविक्रमाः । अकम्पनं पुरस्कृत्य सर्वशस्त्रप्रकोविदम् ॥ 2 ॥
śīghraṃ niryāntu durdharṣā rākṣasā bhīmavikramāḥ . akampanaṃ puraskṛtya sarvaśastraprakovidam .. 2 ..
एष शास्ता च गोप्ता च नेता च युधि सत्तमः । भूतिकामश्च मे नित्यं नित्यं च समरप्रियः ॥ 3 ॥
eṣa śāstā ca goptā ca netā ca yudhi sattamaḥ . bhūtikāmaśca me nityaṃ nityaṃ ca samarapriyaḥ .. 3 ..
एष जेष्यति काकत्स्थौ सुग्रीवं च महाबलम् । वानरांश्चापरान् घोरान् हनिष्यति च संशयः ॥ 4 ॥
eṣa jeṣyati kākatsthau sugrīvaṃ ca mahābalam . vānarāṃścāparān ghorān haniṣyati ca saṃśayaḥ .. 4 ..
परिगृह्य स तामाज्ञां रावणस्य महाबल । बलम् सम्प्रेरयामासः तदा लघुपराक्रमः। ॥ 5 ॥
parigṛhya sa tāmājñāṃ rāvaṇasya mahābala . balam samprerayāmāsaḥ tadā laghuparākramaḥ. .. 5 ..
ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः । निष्पेतू राक्षसा मुख्या बलाध्यक्षप्रचोदिताः ॥ 6 ॥
tato nānāpraharaṇā bhīmākṣā bhīmadarśanāḥ . niṣpetū rākṣasā mukhyā balādhyakṣapracoditāḥ .. 6 ..
रथमास्थाय विपुलं तप्तकाञ्चनकुण्डलः । मेघाभो मेघवर्णश्च मेघस्वनमहास्वनः ॥ 7 ॥
rathamāsthāya vipulaṃ taptakāñcanakuṇḍalaḥ . meghābho meghavarṇaśca meghasvanamahāsvanaḥ .. 7 ..
राक्षसैः संवृतो घोरैस्तदा निर्यात्यकम्पनः । न हि कम्पयितुं शक्यः सुरैरपि महामृधे ॥ 8 ॥
rākṣasaiḥ saṃvṛto ghoraistadā niryātyakampanaḥ . na hi kampayituṃ śakyaḥ surairapi mahāmṛdhe .. 8 ..
अकम्पनस्ततस्तेषामादित्य इव तेजसा । तस्य निधावमानस्य संरब्धस्य युयुत्सया ॥ 9 ॥
akampanastatasteṣāmāditya iva tejasā . tasya nidhāvamānasya saṃrabdhasya yuyutsayā .. 9 ..
अकस्माद् दैन्यमागच्छद्धयानां रथवाहिनाम् । व्यस्फुरन्नयनं चास्य सव्यं युद्धाभिनन्दिनः ॥ 10 ॥
akasmād dainyamāgacchaddhayānāṃ rathavāhinām . vyasphurannayanaṃ cāsya savyaṃ yuddhābhinandinaḥ .. 10 ..
विवर्णो मुखवर्णश्च गद्गदश्चाभवत्स्वरः । अभवत्सुदिने चापि दुर्दिने रूक्षमारुतम् ॥ 11 ॥
vivarṇo mukhavarṇaśca gadgadaścābhavatsvaraḥ . abhavatsudine cāpi durdine rūkṣamārutam .. 11 ..
ऊचुः खगा मृगाः सर्वे वाचः क्रूरा भयावहाः । स सिंहोपचितस्कन्धः शार्दूलसमविक्रमः ॥ 12 ॥
ūcuḥ khagā mṛgāḥ sarve vācaḥ krūrā bhayāvahāḥ . sa siṃhopacitaskandhaḥ śārdūlasamavikramaḥ .. 12 ..
तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम् । तदा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः ॥ 13 ॥
tānutpātānacintyaiva nirjagāma raṇājiram . tadā nirgacchatastasya rakṣasaḥ saha rākṣasaiḥ .. 13 ..
बभूव सुमहान्नादः क्षोभयन्निव सागरम् । तेन शब्देन वित्रस्ता वानराणां महाचमूः ॥ 14 ॥
babhūva sumahānnādaḥ kṣobhayanniva sāgaram . tena śabdena vitrastā vānarāṇāṃ mahācamūḥ .. 14 ..
द्रुमशैलप्रहरणा योद्धुं समवतिष्ठत । तेषां युद्धं महारौद्रं सञ्जज्ञे कपिरक्षसाम् ॥ 15 ॥
drumaśailapraharaṇā yoddhuṃ samavatiṣṭhata . teṣāṃ yuddhaṃ mahāraudraṃ sañjajñe kapirakṣasām .. 15 ..
रामरावणयोरर्थे समभित्यक्तजीविनाम् । सर्वे ह्यतिबलाः शूराः सर्वे पर्वतसंनिभाः ॥ 16 ॥
rāmarāvaṇayorarthe samabhityaktajīvinām . sarve hyatibalāḥ śūrāḥ sarve parvatasaṃnibhāḥ .. 16 ..
हरयो राक्षसाश्चैव परस्परजिघंसवः । तेषां विनर्दातां शब्दः संयुगेऽतितरस्विनाम् ॥ 17 ॥
harayo rākṣasāścaiva parasparajighaṃsavaḥ . teṣāṃ vinardātāṃ śabdaḥ saṃyuge'titarasvinām .. 17 ..
शुश्रुवे सुमहान्क्रोधादन्योन्यमभिगर्जताम् । रजश्चारुणवर्णाभं सुभीममभवद्भृशम् ॥ 18 ॥
śuśruve sumahānkrodhādanyonyamabhigarjatām . rajaścāruṇavarṇābhaṃ subhīmamabhavadbhṛśam .. 18 ..
उद्धूतं हरिरक्षोभिः संरुरोध दिशो दश । अन्योन्यं रजसा तेन कौशेयोद्धूतपाण्डुना ॥ 19 ॥
uddhūtaṃ harirakṣobhiḥ saṃrurodha diśo daśa . anyonyaṃ rajasā tena kauśeyoddhūtapāṇḍunā .. 19 ..
संवृतानि च भूतानि ददृशुर्न रणाजिरे । न ध्वजो न पताकावा वर्म वा तुरगोऽपि वा ॥ 20 ॥
saṃvṛtāni ca bhūtāni dadṛśurna raṇājire . na dhvajo na patākāvā varma vā turago'pi vā .. 20 ..
आयुधं स्यन्दनं वापि ददृशे तेन रेणुना । शब्दश्च सुमहांस्तेषां नर्दतामभिधावताम् ॥ 21 ॥
āyudhaṃ syandanaṃ vāpi dadṛśe tena reṇunā . śabdaśca sumahāṃsteṣāṃ nardatāmabhidhāvatām .. 21 ..
श्रूयते तुमुले युद्धे न रूपाणि चकाशिरे । हरीनेव सुसङ्क्रुद्धा हरयो जघ्नुराहवे ॥ 22 ॥
śrūyate tumule yuddhe na rūpāṇi cakāśire . harīneva susaṅkruddhā harayo jaghnurāhave .. 22 ..
राक्षसाश्चापि रक्षांसि निजघ्नुस्तिमिरे तदा । परांश्चैव विनिघ्नन्तः स्वांश्च वानरराक्षसाः ॥ 23 ॥
rākṣasāścāpi rakṣāṃsi nijaghnustimire tadā . parāṃścaiva vinighnantaḥ svāṃśca vānararākṣasāḥ .. 23 ..
रुधिरार्द्रं तदा चक्रुर्महीं पङ्कानुलेपनाम् । ततस्तु रुधिरौघेण सिक्तं व्यपगतं रजः ॥ 24 ॥
rudhirārdraṃ tadā cakrurmahīṃ paṅkānulepanām . tatastu rudhiraugheṇa siktaṃ vyapagataṃ rajaḥ .. 24 ..
शरीरशवसङ्कीर्णा बभूव च वसुन्धरा । द्रुमशक्तिशिलाप्रासैर्गदापरिघतोमरैः ॥ 25 ॥
śarīraśavasaṅkīrṇā babhūva ca vasundharā . drumaśaktiśilāprāsairgadāparighatomaraiḥ .. 25 ..
हरयो राक्षसास्तूर्णं जघ्नुरन्योन्यमोजसा । बाहुभिः परिघाकारैर्युध्यन्तः पर्वतोपमाः ॥ 26 ॥
harayo rākṣasāstūrṇaṃ jaghnuranyonyamojasā . bāhubhiḥ parighākārairyudhyantaḥ parvatopamāḥ .. 26 ..
हरयो भीमकर्माणो राक्षसाञ्जघ्नुराहवे । राक्षसाश्चापि सङ्क्रुद्धाः प्रासतोमरपाणयः ॥ 27 ॥
harayo bhīmakarmāṇo rākṣasāñjaghnurāhave . rākṣasāścāpi saṅkruddhāḥ prāsatomarapāṇayaḥ .. 27 ..
कपीन्निजघ्निरे तत्र शस्त्रैः परमदारुणैः । अकम्पन सुसङ्क्रुद्धो राक्षसानां चमूपतिः ॥ 28 ॥
kapīnnijaghnire tatra śastraiḥ paramadāruṇaiḥ . akampana susaṅkruddho rākṣasānāṃ camūpatiḥ .. 28 ..
सम्हर्षयति तान् सर्वान् राक्षसान् भीमविक्रमान् । हरयस्त्वपि रक्षांसि महाद्रुममहाश्मभिः ॥ 29 ॥
samharṣayati tān sarvān rākṣasān bhīmavikramān . harayastvapi rakṣāṃsi mahādrumamahāśmabhiḥ .. 29 ..
विदारयन्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः । एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः ॥ 30 ॥
vidārayantyabhikramya śastrāṇyācchidya vīryataḥ . etasminnantare vīrā harayaḥ kumudo nalaḥ .. 30 ..
मैन्दश्च परमक्रुद्धश् चक्रुर्वेगमनुत्तमम् । ते तु वृक्षैर्महावेगा राक्षसानां चमूमुखे ॥ 31 ॥
maindaśca paramakruddhaś cakrurvegamanuttamam . te tu vṛkṣairmahāvegā rākṣasānāṃ camūmukhe .. 31 ..
कदनं सुमह चक्रुर्लीलया हरियूथपाः । ममन्थू राक्षसान् सर्वे नानराप्रहरणैर्भृशम् ॥ 32 ॥
kadanaṃ sumaha cakrurlīlayā hariyūthapāḥ . mamanthū rākṣasān sarve nānarāpraharaṇairbhṛśam .. 32 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In