This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 55

Ravana Sends Akampana

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
वज्रदंष्टं हतं श्रुत्वा रावणो राक्षसेश्वरः । बलाध्यक्षमुवाचेदं कृताञ्जलिमुपस्थितम् ।। 1 ।।
vajradaṃṣṭaṃ hataṃ śrutvā rāvaṇo rākṣaseśvaraḥ | balādhyakṣamuvācedaṃ kṛtāñjalimupasthitam || 1 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   1

शीघ्रं निर्यान्तु दुर्धर्षा राक्षसा भीमविक्रमाः । अकम्पनं पुरस्कृत्य सर्वशस्त्रप्रकोविदम् ।। 2 ।।
śīghraṃ niryāntu durdharṣā rākṣasā bhīmavikramāḥ | akampanaṃ puraskṛtya sarvaśastraprakovidam || 2 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   2

एष शास्ता च गोप्ता च नेता च युधि सत्तमः । भूतिकामश्च मे नित्यं नित्यं च समरप्रियः ।। 3 ।।
eṣa śāstā ca goptā ca netā ca yudhi sattamaḥ | bhūtikāmaśca me nityaṃ nityaṃ ca samarapriyaḥ || 3 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   3

एष जेष्यति काकत्स्थौ सुग्रीवं च महाबलम् । वानरांश्चापरान् घोरान् हनिष्यति च संशयः ।। 4 ।।
eṣa jeṣyati kākatsthau sugrīvaṃ ca mahābalam | vānarāṃścāparān ghorān haniṣyati ca saṃśayaḥ || 4 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   4

परिगृह्य स तामाज्ञां रावणस्य महाबल । बलम् सम्प्रेरयामासः तदा लघुपराक्रमः। ।। 5 ।।
parigṛhya sa tāmājñāṃ rāvaṇasya mahābala | balam samprerayāmāsaḥ tadā laghuparākramaḥ| || 5 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   5

ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः । निष्पेतू राक्षसा मुख्या बलाध्यक्षप्रचोदिताः ।। 6 ।।
tato nānāpraharaṇā bhīmākṣā bhīmadarśanāḥ | niṣpetū rākṣasā mukhyā balādhyakṣapracoditāḥ || 6 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   6

रथमास्थाय विपुलं तप्तकाञ्चनकुण्डलः । मेघाभो मेघवर्णश्च मेघस्वनमहास्वनः ।। 7 ।।
rathamāsthāya vipulaṃ taptakāñcanakuṇḍalaḥ | meghābho meghavarṇaśca meghasvanamahāsvanaḥ || 7 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   7

राक्षसैः संवृतो घोरैस्तदा निर्यात्यकम्पनः । न हि कम्पयितुं शक्यः सुरैरपि महामृधे ।। 8 ।।
rākṣasaiḥ saṃvṛto ghoraistadā niryātyakampanaḥ | na hi kampayituṃ śakyaḥ surairapi mahāmṛdhe || 8 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   8

अकम्पनस्ततस्तेषामादित्य इव तेजसा । तस्य निधावमानस्य संरब्धस्य युयुत्सया ।। 9 ।।
akampanastatasteṣāmāditya iva tejasā | tasya nidhāvamānasya saṃrabdhasya yuyutsayā || 9 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   9

अकस्माद् दैन्यमागच्छद्धयानां रथवाहिनाम् । व्यस्फुरन्नयनं चास्य सव्यं युद्धाभिनन्दिनः ।। 10 ।।
akasmād dainyamāgacchaddhayānāṃ rathavāhinām | vyasphurannayanaṃ cāsya savyaṃ yuddhābhinandinaḥ || 10 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   10

विवर्णो मुखवर्णश्च गद्गदश्चाभवत्स्वरः । अभवत्सुदिने चापि दुर्दिने रूक्षमारुतम् ।। 11 ।।
vivarṇo mukhavarṇaśca gadgadaścābhavatsvaraḥ | abhavatsudine cāpi durdine rūkṣamārutam || 11 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   11

ऊचुः खगा मृगाः सर्वे वाचः क्रूरा भयावहाः । स सिंहोपचितस्कन्धः शार्दूलसमविक्रमः ।। 12 ।।
ūcuḥ khagā mṛgāḥ sarve vācaḥ krūrā bhayāvahāḥ | sa siṃhopacitaskandhaḥ śārdūlasamavikramaḥ || 12 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   12

तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम् । तदा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः ।। 13 ।।
tānutpātānacintyaiva nirjagāma raṇājiram | tadā nirgacchatastasya rakṣasaḥ saha rākṣasaiḥ || 13 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   13

बभूव सुमहान्नादः क्षोभयन्निव सागरम् । तेन शब्देन वित्रस्ता वानराणां महाचमूः ।। 14 ।।
babhūva sumahānnādaḥ kṣobhayanniva sāgaram | tena śabdena vitrastā vānarāṇāṃ mahācamūḥ || 14 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   14

द्रुमशैलप्रहरणा योद्धुं समवतिष्ठत । तेषां युद्धं महारौद्रं सञ्जज्ञे कपिरक्षसाम् ।। 15 ।।
drumaśailapraharaṇā yoddhuṃ samavatiṣṭhata | teṣāṃ yuddhaṃ mahāraudraṃ sañjajñe kapirakṣasām || 15 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   15

रामरावणयोरर्थे समभित्यक्तजीविनाम् । सर्वे ह्यतिबलाः शूराः सर्वे पर्वतसंनिभाः ।। 16 ।।
rāmarāvaṇayorarthe samabhityaktajīvinām | sarve hyatibalāḥ śūrāḥ sarve parvatasaṃnibhāḥ || 16 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   16

हरयो राक्षसाश्चैव परस्परजिघंसवः । तेषां विनर्दातां शब्दः संयुगेऽतितरस्विनाम् ।। 17 ।।
harayo rākṣasāścaiva parasparajighaṃsavaḥ | teṣāṃ vinardātāṃ śabdaḥ saṃyuge'titarasvinām || 17 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   17

शुश्रुवे सुमहान्क्रोधादन्योन्यमभिगर्जताम् । रजश्चारुणवर्णाभं सुभीममभवद्भृशम् ।। 18 ।।
śuśruve sumahānkrodhādanyonyamabhigarjatām | rajaścāruṇavarṇābhaṃ subhīmamabhavadbhṛśam || 18 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   18

उद्धूतं हरिरक्षोभिः संरुरोध दिशो दश । अन्योन्यं रजसा तेन कौशेयोद्धूतपाण्डुना ।। 19 ।।
uddhūtaṃ harirakṣobhiḥ saṃrurodha diśo daśa | anyonyaṃ rajasā tena kauśeyoddhūtapāṇḍunā || 19 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   19

संवृतानि च भूतानि ददृशुर्न रणाजिरे । न ध्वजो न पताकावा वर्म वा तुरगोऽपि वा ।। 20 ।।
saṃvṛtāni ca bhūtāni dadṛśurna raṇājire | na dhvajo na patākāvā varma vā turago'pi vā || 20 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   20

आयुधं स्यन्दनं वापि ददृशे तेन रेणुना । शब्दश्च सुमहांस्तेषां नर्दतामभिधावताम् ।। 21 ।।
āyudhaṃ syandanaṃ vāpi dadṛśe tena reṇunā | śabdaśca sumahāṃsteṣāṃ nardatāmabhidhāvatām || 21 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   21

श्रूयते तुमुले युद्धे न रूपाणि चकाशिरे । हरीनेव सुसङ्क्रुद्धा हरयो जघ्नुराहवे ।। 22 ।।
śrūyate tumule yuddhe na rūpāṇi cakāśire | harīneva susaṅkruddhā harayo jaghnurāhave || 22 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   22

राक्षसाश्चापि रक्षांसि निजघ्नुस्तिमिरे तदा । परांश्चैव विनिघ्नन्तः स्वांश्च वानरराक्षसाः ।। 23 ।।
rākṣasāścāpi rakṣāṃsi nijaghnustimire tadā | parāṃścaiva vinighnantaḥ svāṃśca vānararākṣasāḥ || 23 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   23

रुधिरार्द्रं तदा चक्रुर्महीं पङ्कानुलेपनाम् । ततस्तु रुधिरौघेण सिक्तं व्यपगतं रजः ।। 24 ।।
rudhirārdraṃ tadā cakrurmahīṃ paṅkānulepanām | tatastu rudhiraugheṇa siktaṃ vyapagataṃ rajaḥ || 24 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   24

शरीरशवसङ्कीर्णा बभूव च वसुन्धरा । द्रुमशक्तिशिलाप्रासैर्गदापरिघतोमरैः ।। 25 ।।
śarīraśavasaṅkīrṇā babhūva ca vasundharā | drumaśaktiśilāprāsairgadāparighatomaraiḥ || 25 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   25

हरयो राक्षसास्तूर्णं जघ्नुरन्योन्यमोजसा । बाहुभिः परिघाकारैर्युध्यन्तः पर्वतोपमाः ।। 26 ।।
harayo rākṣasāstūrṇaṃ jaghnuranyonyamojasā | bāhubhiḥ parighākārairyudhyantaḥ parvatopamāḥ || 26 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   26

हरयो भीमकर्माणो राक्षसाञ्जघ्नुराहवे । राक्षसाश्चापि सङ्क्रुद्धाः प्रासतोमरपाणयः ।। 27 ।।
harayo bhīmakarmāṇo rākṣasāñjaghnurāhave | rākṣasāścāpi saṅkruddhāḥ prāsatomarapāṇayaḥ || 27 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   27

कपीन्निजघ्निरे तत्र शस्त्रैः परमदारुणैः । अकम्पन सुसङ्क्रुद्धो राक्षसानां चमूपतिः ।। 28 ।।
kapīnnijaghnire tatra śastraiḥ paramadāruṇaiḥ | akampana susaṅkruddho rākṣasānāṃ camūpatiḥ || 28 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   28

सम्हर्षयति तान् सर्वान् राक्षसान् भीमविक्रमान् । हरयस्त्वपि रक्षांसि महाद्रुममहाश्मभिः ।। 29 ।।
samharṣayati tān sarvān rākṣasān bhīmavikramān | harayastvapi rakṣāṃsi mahādrumamahāśmabhiḥ || 29 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   29

विदारयन्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः । एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः ।। 30 ।।
vidārayantyabhikramya śastrāṇyācchidya vīryataḥ | etasminnantare vīrā harayaḥ kumudo nalaḥ || 30 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   30

मैन्दश्च परमक्रुद्धश् चक्रुर्वेगमनुत्तमम् । ते तु वृक्षैर्महावेगा राक्षसानां चमूमुखे ।। 31 ।।
maindaśca paramakruddhaś cakrurvegamanuttamam | te tu vṛkṣairmahāvegā rākṣasānāṃ camūmukhe || 31 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   31

कदनं सुमह चक्रुर्लीलया हरियूथपाः । ममन्थू राक्षसान् सर्वे नानराप्रहरणैर्भृशम् ।। 32 ।।
kadanaṃ sumaha cakrurlīlayā hariyūthapāḥ | mamanthū rākṣasān sarve nānarāpraharaṇairbhṛśam || 32 ||

Kanda : Yuddha Kanda

Sarga :   55

Shloka :   32

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In