This overlay will guide you through the buttons:

| |
|
ततो रामो महातेजा धनुरादाय वीर्यवान् । किरीटिनं महाकायं कुम्भकर्णं ददर्श ह ॥ १॥
tato rāmo mahātejā dhanurādāya vīryavān . kirīṭinaṃ mahākāyaṃ kumbhakarṇaṃ dadarśa ha .. 1..
तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम् । क्रममाणमिवाकाशं पुरा नारायणं प्रभुम् ॥ २॥
taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ parvatākāradarśanam . kramamāṇamivākāśaṃ purā nārāyaṇaṃ prabhum .. 2..
सतोयाम्बुदसङ्काशं काञ्चनाङ्गदभूषणम् । दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः ॥ ३॥
satoyāmbudasaṅkāśaṃ kāñcanāṅgadabhūṣaṇam . dṛṣṭvā punaḥ pradudrāva vānarāṇāṃ mahācamūḥ .. 3..
विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसं । सविस्मयमिदं रामो विभीषणमुवाच ह ॥ ४॥
vidrutāṃ vāhinīṃ dṛṣṭvā vardhamānaṃ ca rākṣasaṃ . savismayamidaṃ rāmo vibhīṣaṇamuvāca ha .. 4..
कोऽसौ पर्वतसङ्कशः किरीटी हरिलोचनः । लङ्कायां दृश्यते वीरः सविद्युदिव तोयदः ॥ ५॥
ko'sau parvatasaṅkaśaḥ kirīṭī harilocanaḥ . laṅkāyāṃ dṛśyate vīraḥ savidyudiva toyadaḥ .. 5..
पृथिव्याः केतुभूतोऽसौ महानेकोऽत्र दृश्यते । यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः ॥ ६॥
pṛthivyāḥ ketubhūto'sau mahāneko'tra dṛśyate . yaṃ dṛṣṭvā vānarāḥ sarve vidravanti tatastataḥ .. 6..
आचक्ष्व मे महान्कोऽसौ रक्षो वा यदि वासुरः । न मयैवंविधं भूतं दृष्टपूर्वं कदा चन ॥ ७॥
ācakṣva me mahānko'sau rakṣo vā yadi vāsuraḥ . na mayaivaṃvidhaṃ bhūtaṃ dṛṣṭapūrvaṃ kadā cana .. 7..
सम्पृष्टो राजपुत्रेण रामेणाक्लिष्टकार्मणा । विभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत् ॥ ८॥
sampṛṣṭo rājaputreṇa rāmeṇākliṣṭakārmaṇā . vibhīṣaṇo mahāprājñaḥ kākutsthamidamabravīt .. 8..
येन वैवस्वतो युद्धे वासवश्च पराजितः । सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान् ॥ ९॥
yena vaivasvato yuddhe vāsavaśca parājitaḥ . saiṣa viśravasaḥ putraḥ kumbhakarṇaḥ pratāpavān .. 9..
एतेन देवा युधि दानवाश्च यक्षा भुजङ्गाः पिशिताशनाश्च । गन्धर्वविद्याधरकिंनराश्च सहस्रशो राघव सम्प्रभग्नाः ॥ १०॥
etena devā yudhi dānavāśca yakṣā bhujaṅgāḥ piśitāśanāśca . gandharvavidyādharakiṃnarāśca sahasraśo rāghava samprabhagnāḥ .. 10..
शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम् । हन्तुं न शेकुस्त्रिदशाः कालोऽयमिति मोहिताः ॥ ११॥
śūlapāṇiṃ virūpākṣaṃ kumbhakarṇaṃ mahābalam . hantuṃ na śekustridaśāḥ kālo'yamiti mohitāḥ .. 11..
प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः । अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम् ॥ १२॥
prakṛtyā hyeṣa tejasvī kumbhakarṇo mahābalaḥ . anyeṣāṃ rākṣasendrāṇāṃ varadānakṛtaṃ balam .. 12..
बालेन जातमात्रेण क्षुधार्तेन महात्मना । भक्षितानि सहस्राणि प्रजानां सुबहून्यपि ॥ १३॥
bālena jātamātreṇa kṣudhārtena mahātmanā . bhakṣitāni sahasrāṇi prajānāṃ subahūnyapi .. 13..
तेषु सम्भक्ष्यमाणेषु प्रजा भयनिपीडिताः । यान्ति स्म शरणं शक्रं तमप्यर्थं न्यवेदयन् ॥ १४॥
teṣu sambhakṣyamāṇeṣu prajā bhayanipīḍitāḥ . yānti sma śaraṇaṃ śakraṃ tamapyarthaṃ nyavedayan .. 14..
स कुम्भकर्णं कुपितो महेन्द्रो जघान वज्रेण शितेन वज्री । स शक्रवज्राभिहतो महात्मा चचाल कोपाच्च भृशं ननाद ॥ १५॥
sa kumbhakarṇaṃ kupito mahendro jaghāna vajreṇa śitena vajrī . sa śakravajrābhihato mahātmā cacāla kopācca bhṛśaṃ nanāda .. 15..
तस्य नानद्यमानस्य कुम्भकर्णस्य रक्षसः । श्रुत्वा निनादं वित्रस्ता प्रजा भूयो वितत्रसुः ॥ १६॥
tasya nānadyamānasya kumbhakarṇasya rakṣasaḥ . śrutvā ninādaṃ vitrastā prajā bhūyo vitatrasuḥ .. 16..
ततः क्रुध्दो महेन्द्रस्य कुम्भकर्णो महाबलः । निकृष्यैरावताद् दन्तं जघानोरसि वासवम् ॥ १७॥
tataḥ krudhdo mahendrasya kumbhakarṇo mahābalaḥ . nikṛṣyairāvatād dantaṃ jaghānorasi vāsavam .. 17..
कुम्भकर्णप्रहारार्तो विजज्वाल स वासवः । ततो विषेदुः सहसा देव ब्रह्मर्षिदानवाः ॥ १८॥
kumbhakarṇaprahārārto vijajvāla sa vāsavaḥ . tato viṣeduḥ sahasā deva brahmarṣidānavāḥ .. 18..
प्रजाभिः सह शक्रश्च ययौ स्थानं स्वयम्भुवः । कुम्भकर्णस्य दौरात्म्यं शशंसुस्ते प्रजापतेः । प्रजानां भक्षणं चापि देवानां चापि धर्षणम् ॥ १९॥
prajābhiḥ saha śakraśca yayau sthānaṃ svayambhuvaḥ . kumbhakarṇasya daurātmyaṃ śaśaṃsuste prajāpateḥ . prajānāṃ bhakṣaṇaṃ cāpi devānāṃ cāpi dharṣaṇam .. 19..
प्रजानांभक्षणंचापिधर्षणं च दिवौकसाम् । आश्रमध्वंसनंचापिपरस्त्रीहरणंभृशम् ॥ 20 ॥
prajānāṃbhakṣaṇaṃcāpidharṣaṇaṃ ca divaukasām . āśramadhvaṃsanaṃcāpiparastrīharaṇaṃbhṛśam .. 20 ..
एवं प्रजा यदि त्वेष भक्षयिष्यति नित्यशः । अचिरेणैव कालेन शून्यो लोको भविष्यति ॥ 21 ॥
evaṃ prajā yadi tveṣa bhakṣayiṣyati nityaśaḥ . acireṇaiva kālena śūnyo loko bhaviṣyati .. 21 ..
वासवस्य वचः श्रुत्वा सर्वलोकपितामहः । रक्षांस्यावाहयामास कुम्भकर्णं ददर्श ह ॥ 22 ॥
vāsavasya vacaḥ śrutvā sarvalokapitāmahaḥ . rakṣāṃsyāvāhayāmāsa kumbhakarṇaṃ dadarśa ha .. 22 ..
कुम्भकर्णं समीक्ष्यैव वितत्रास प्रजापतिः । कुम्भकर्णमथाश्वास्तः स्वयम्भूरिदमब्रवीत् ॥ 23 ॥
kumbhakarṇaṃ samīkṣyaiva vitatrāsa prajāpatiḥ . kumbhakarṇamathāśvāstaḥ svayambhūridamabravīt .. 23 ..
ध्रुवं लोकविनाशाय पौरस्त्येनासि निर्मितः । तस्मात्त्वमद्य प्रभृति मृतकल्पः शयिष्यसि ॥ 24 ॥
dhruvaṃ lokavināśāya paurastyenāsi nirmitaḥ . tasmāttvamadya prabhṛti mṛtakalpaḥ śayiṣyasi .. 24 ..
ब्रह्मशापाभिभूतोऽथ निपपाताग्रतः प्रभोः । ततः परमसम्भ्रान्तो रावणो वाक्यमब्रवीत् ॥ 25 ॥
brahmaśāpābhibhūto'tha nipapātāgrataḥ prabhoḥ . tataḥ paramasambhrānto rāvaṇo vākyamabravīt .. 25 ..
प्रवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते । न नप्तारं स्वकं न्याय्यं शप्तुमेवं प्रजापते ॥ 26 ॥
pravṛddhaḥ kāñcano vṛkṣaḥ phalakāle nikṛtyate . na naptāraṃ svakaṃ nyāyyaṃ śaptumevaṃ prajāpate .. 26 ..
न मिथ्यावचनश्च त्वं स्वप्स्यत्येष न संशयः । कालस्तु क्रियतामस्य शयने जागरे तथा ॥ 27 ॥
na mithyāvacanaśca tvaṃ svapsyatyeṣa na saṃśayaḥ . kālastu kriyatāmasya śayane jāgare tathā .. 27 ..
रावणस्य वचः श्रुत्वा स्वयम्भूरिदमब्रवीत् । शयिता ह्येष षण्मासानेकाहं जागरिष्यति ॥ 28 ॥
rāvaṇasya vacaḥ śrutvā svayambhūridamabravīt . śayitā hyeṣa ṣaṇmāsānekāhaṃ jāgariṣyati .. 28 ..
एकेनाह्ना त्वसौ वीरश्चरन्भूमिं बुभुक्षितः । व्यात्तास्यो भक्षयेल्लोकान्सङ्क्रुद्ध इव पावकः ॥ 29 ॥
ekenāhnā tvasau vīraścaranbhūmiṃ bubhukṣitaḥ . vyāttāsyo bhakṣayellokānsaṅkruddha iva pāvakaḥ .. 29 ..
सोऽसौ व्यसनमापन्नः कुम्भकर्णमबोधयत् । त्वत्पराक्रमभीतश्च राजा सम्प्रति रावणः ॥ 30 ॥
so'sau vyasanamāpannaḥ kumbhakarṇamabodhayat . tvatparākramabhītaśca rājā samprati rāvaṇaḥ .. 30 ..
स एष निर्गतो वीरः शिबिराद्भीमविक्रमः । वानरान्भृशसङ्क्रुद्धो भक्षयन्परिधावति ॥ 31 ॥
sa eṣa nirgato vīraḥ śibirādbhīmavikramaḥ . vānarānbhṛśasaṅkruddho bhakṣayanparidhāvati .. 31 ..
कुम्भकर्णं समीक्ष्यैव हरयो विप्रदुद्रुवुः । कथमेनं रणे क्रुद्धं वारयिष्यन्ति वानराः ॥ 32 ॥
kumbhakarṇaṃ samīkṣyaiva harayo vipradudruvuḥ . kathamenaṃ raṇe kruddhaṃ vārayiṣyanti vānarāḥ .. 32 ..
उच्यन्तां वानराः सर्वे यन्त्रमेतत्समुच्छ्रितम् । इति विज्ञाय हरयो भविष्यन्तीह निर्भयाः ॥ 33 ॥
ucyantāṃ vānarāḥ sarve yantrametatsamucchritam . iti vijñāya harayo bhaviṣyantīha nirbhayāḥ .. 33 ..
विभीषणवचः श्रुत्वा हेतुमत्सुमुखोद्गतम् । उवाच राघवो वाक्यं नीलं सेनापतिं तदा ॥ 34 ॥
vibhīṣaṇavacaḥ śrutvā hetumatsumukhodgatam . uvāca rāghavo vākyaṃ nīlaṃ senāpatiṃ tadā .. 34 ..
गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके । द्वाराण्यादाय लङ्कायाश्चर्याश्चाप्यथ सङ्क्रमान् ॥ 35 ॥
gaccha sainyāni sarvāṇi vyūhya tiṣṭhasva pāvake . dvārāṇyādāya laṅkāyāścaryāścāpyatha saṅkramān .. 35 ..
शैलशृङ्गाणि वृक्षांश्च शिलाश्चाप्युपसंहरन् । भवन्त सायुधाः सर्वे वानराः शैलपाणयः ॥ 36 ॥
śailaśṛṅgāṇi vṛkṣāṃśca śilāścāpyupasaṃharan . bhavanta sāyudhāḥ sarve vānarāḥ śailapāṇayaḥ .. 36 ..
राघवेण समादिष्टो नीलो हरिचमूपतिः । शशास वानरानीकं यथावत् कपिकुञ्जरः ॥ 37 ॥
rāghaveṇa samādiṣṭo nīlo haricamūpatiḥ . śaśāsa vānarānīkaṃ yathāvat kapikuñjaraḥ .. 37 ..
ततो गवाक्षः शरभो हनुमानङ्गदो नलः । शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः ॥ 38 ॥
tato gavākṣaḥ śarabho hanumānaṅgado nalaḥ . śailaśṛṅgāṇi śailābhā gṛhītvā dvāramabhyayuḥ .. 38 ..
रामवाक्यमुपश्रुत्य हरयो जितकाशिनः । पादपैरर्दयवनीरावानराःपरवाहिनीम् ॥ 39 ॥
rāmavākyamupaśrutya harayo jitakāśinaḥ . pādapairardayavanīrāvānarāḥparavāhinīm .. 39 ..
ततो हरीणां तदनीकमुग्रं रराज शैलोद्यतवृक्षहस्तम् । गिरेः समीपानुगतं यथैव महन्महाम्भोधरजालमुग्रम् ॥ 40 ॥
tato harīṇāṃ tadanīkamugraṃ rarāja śailodyatavṛkṣahastam . gireḥ samīpānugataṃ yathaiva mahanmahāmbhodharajālamugram .. 40 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In