ततो रामो महातेजा धनुरादाय वीर्यवान् । किरीटिनं महाकायं कुम्भकर्णं ददर्श ह ।। १।।
tato rāmo mahātejā dhanurādāya vīryavān | kirīṭinaṃ mahākāyaṃ kumbhakarṇaṃ dadarśa ha || 1||
तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम् । क्रममाणमिवाकाशं पुरा नारायणं प्रभुम् ।। २।।
taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ parvatākāradarśanam | kramamāṇamivākāśaṃ purā nārāyaṇaṃ prabhum || 2||
सतोयाम्बुदसङ्काशं काञ्चनाङ्गदभूषणम् । दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः ।। ३।।
satoyāmbudasaṅkāśaṃ kāñcanāṅgadabhūṣaṇam | dṛṣṭvā punaḥ pradudrāva vānarāṇāṃ mahācamūḥ || 3||
विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसं । सविस्मयमिदं रामो विभीषणमुवाच ह ।। ४।।
vidrutāṃ vāhinīṃ dṛṣṭvā vardhamānaṃ ca rākṣasaṃ | savismayamidaṃ rāmo vibhīṣaṇamuvāca ha || 4||
कोऽसौ पर्वतसङ्कशः किरीटी हरिलोचनः । लङ्कायां दृश्यते वीरः सविद्युदिव तोयदः ।। ५।।
ko'sau parvatasaṅkaśaḥ kirīṭī harilocanaḥ | laṅkāyāṃ dṛśyate vīraḥ savidyudiva toyadaḥ || 5||
पृथिव्याः केतुभूतोऽसौ महानेकोऽत्र दृश्यते । यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः ।। ६।।
pṛthivyāḥ ketubhūto'sau mahāneko'tra dṛśyate | yaṃ dṛṣṭvā vānarāḥ sarve vidravanti tatastataḥ || 6||
आचक्ष्व मे महान्कोऽसौ रक्षो वा यदि वासुरः । न मयैवंविधं भूतं दृष्टपूर्वं कदा चन ।। ७।।
ācakṣva me mahānko'sau rakṣo vā yadi vāsuraḥ | na mayaivaṃvidhaṃ bhūtaṃ dṛṣṭapūrvaṃ kadā cana || 7||
सम्पृष्टो राजपुत्रेण रामेणाक्लिष्टकार्मणा । विभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत् ।। ८।।
sampṛṣṭo rājaputreṇa rāmeṇākliṣṭakārmaṇā | vibhīṣaṇo mahāprājñaḥ kākutsthamidamabravīt || 8||
येन वैवस्वतो युद्धे वासवश्च पराजितः । सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान् ।। ९।।
yena vaivasvato yuddhe vāsavaśca parājitaḥ | saiṣa viśravasaḥ putraḥ kumbhakarṇaḥ pratāpavān || 9||
एतेन देवा युधि दानवाश्च यक्षा भुजङ्गाः पिशिताशनाश्च । गन्धर्वविद्याधरकिंनराश्च सहस्रशो राघव सम्प्रभग्नाः ।। १०।।
etena devā yudhi dānavāśca yakṣā bhujaṅgāḥ piśitāśanāśca | gandharvavidyādharakiṃnarāśca sahasraśo rāghava samprabhagnāḥ || 10||
शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम् । हन्तुं न शेकुस्त्रिदशाः कालोऽयमिति मोहिताः ।। ११।।
śūlapāṇiṃ virūpākṣaṃ kumbhakarṇaṃ mahābalam | hantuṃ na śekustridaśāḥ kālo'yamiti mohitāḥ || 11||
प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः । अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम् ।। १२।।
prakṛtyā hyeṣa tejasvī kumbhakarṇo mahābalaḥ | anyeṣāṃ rākṣasendrāṇāṃ varadānakṛtaṃ balam || 12||
बालेन जातमात्रेण क्षुधार्तेन महात्मना । भक्षितानि सहस्राणि प्रजानां सुबहून्यपि ।। १३।।
bālena jātamātreṇa kṣudhārtena mahātmanā | bhakṣitāni sahasrāṇi prajānāṃ subahūnyapi || 13||
तेषु सम्भक्ष्यमाणेषु प्रजा भयनिपीडिताः । यान्ति स्म शरणं शक्रं तमप्यर्थं न्यवेदयन् ।। १४।।
teṣu sambhakṣyamāṇeṣu prajā bhayanipīḍitāḥ | yānti sma śaraṇaṃ śakraṃ tamapyarthaṃ nyavedayan || 14||
स कुम्भकर्णं कुपितो महेन्द्रो जघान वज्रेण शितेन वज्री । स शक्रवज्राभिहतो महात्मा चचाल कोपाच्च भृशं ननाद ।। १५।।
sa kumbhakarṇaṃ kupito mahendro jaghāna vajreṇa śitena vajrī | sa śakravajrābhihato mahātmā cacāla kopācca bhṛśaṃ nanāda || 15||
तस्य नानद्यमानस्य कुम्भकर्णस्य रक्षसः । श्रुत्वा निनादं वित्रस्ता प्रजा भूयो वितत्रसुः ।। १६।।
tasya nānadyamānasya kumbhakarṇasya rakṣasaḥ | śrutvā ninādaṃ vitrastā prajā bhūyo vitatrasuḥ || 16||
ततः क्रुध्दो महेन्द्रस्य कुम्भकर्णो महाबलः । निकृष्यैरावताद् दन्तं जघानोरसि वासवम् ।। १७।।
tataḥ krudhdo mahendrasya kumbhakarṇo mahābalaḥ | nikṛṣyairāvatād dantaṃ jaghānorasi vāsavam || 17||
कुम्भकर्णप्रहारार्तो विजज्वाल स वासवः । ततो विषेदुः सहसा देव ब्रह्मर्षिदानवाः ।। १८।।
kumbhakarṇaprahārārto vijajvāla sa vāsavaḥ | tato viṣeduḥ sahasā deva brahmarṣidānavāḥ || 18||
प्रजाभिः सह शक्रश्च ययौ स्थानं स्वयम्भुवः । कुम्भकर्णस्य दौरात्म्यं शशंसुस्ते प्रजापतेः । प्रजानां भक्षणं चापि देवानां चापि धर्षणम् ।। १९।।
prajābhiḥ saha śakraśca yayau sthānaṃ svayambhuvaḥ | kumbhakarṇasya daurātmyaṃ śaśaṃsuste prajāpateḥ | prajānāṃ bhakṣaṇaṃ cāpi devānāṃ cāpi dharṣaṇam || 19||
प्रजानांभक्षणंचापिधर्षणं च दिवौकसाम् । आश्रमध्वंसनंचापिपरस्त्रीहरणंभृशम् ।। 20 ।।
prajānāṃbhakṣaṇaṃcāpidharṣaṇaṃ ca divaukasām | āśramadhvaṃsanaṃcāpiparastrīharaṇaṃbhṛśam || 20 ||
एवं प्रजा यदि त्वेष भक्षयिष्यति नित्यशः । अचिरेणैव कालेन शून्यो लोको भविष्यति ।। 21 ।।
evaṃ prajā yadi tveṣa bhakṣayiṣyati nityaśaḥ | acireṇaiva kālena śūnyo loko bhaviṣyati || 21 ||
वासवस्य वचः श्रुत्वा सर्वलोकपितामहः । रक्षांस्यावाहयामास कुम्भकर्णं ददर्श ह ।। 22 ।।
vāsavasya vacaḥ śrutvā sarvalokapitāmahaḥ | rakṣāṃsyāvāhayāmāsa kumbhakarṇaṃ dadarśa ha || 22 ||
कुम्भकर्णं समीक्ष्यैव वितत्रास प्रजापतिः । कुम्भकर्णमथाश्वास्तः स्वयम्भूरिदमब्रवीत् ।। 23 ।।
kumbhakarṇaṃ samīkṣyaiva vitatrāsa prajāpatiḥ | kumbhakarṇamathāśvāstaḥ svayambhūridamabravīt || 23 ||
ध्रुवं लोकविनाशाय पौरस्त्येनासि निर्मितः । तस्मात्त्वमद्य प्रभृति मृतकल्पः शयिष्यसि ।। 24 ।।
dhruvaṃ lokavināśāya paurastyenāsi nirmitaḥ | tasmāttvamadya prabhṛti mṛtakalpaḥ śayiṣyasi || 24 ||
ब्रह्मशापाभिभूतोऽथ निपपाताग्रतः प्रभोः । ततः परमसम्भ्रान्तो रावणो वाक्यमब्रवीत् ।। 25 ।।
brahmaśāpābhibhūto'tha nipapātāgrataḥ prabhoḥ | tataḥ paramasambhrānto rāvaṇo vākyamabravīt || 25 ||
प्रवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते । न नप्तारं स्वकं न्याय्यं शप्तुमेवं प्रजापते ।। 26 ।।
pravṛddhaḥ kāñcano vṛkṣaḥ phalakāle nikṛtyate | na naptāraṃ svakaṃ nyāyyaṃ śaptumevaṃ prajāpate || 26 ||
न मिथ्यावचनश्च त्वं स्वप्स्यत्येष न संशयः । कालस्तु क्रियतामस्य शयने जागरे तथा ।। 27 ।।
na mithyāvacanaśca tvaṃ svapsyatyeṣa na saṃśayaḥ | kālastu kriyatāmasya śayane jāgare tathā || 27 ||
रावणस्य वचः श्रुत्वा स्वयम्भूरिदमब्रवीत् । शयिता ह्येष षण्मासानेकाहं जागरिष्यति ।। 28 ।।
rāvaṇasya vacaḥ śrutvā svayambhūridamabravīt | śayitā hyeṣa ṣaṇmāsānekāhaṃ jāgariṣyati || 28 ||
एकेनाह्ना त्वसौ वीरश्चरन्भूमिं बुभुक्षितः । व्यात्तास्यो भक्षयेल्लोकान्सङ्क्रुद्ध इव पावकः ।। 29 ।।
ekenāhnā tvasau vīraścaranbhūmiṃ bubhukṣitaḥ | vyāttāsyo bhakṣayellokānsaṅkruddha iva pāvakaḥ || 29 ||
सोऽसौ व्यसनमापन्नः कुम्भकर्णमबोधयत् । त्वत्पराक्रमभीतश्च राजा सम्प्रति रावणः ।। 30 ।।
so'sau vyasanamāpannaḥ kumbhakarṇamabodhayat | tvatparākramabhītaśca rājā samprati rāvaṇaḥ || 30 ||
स एष निर्गतो वीरः शिबिराद्भीमविक्रमः । वानरान्भृशसङ्क्रुद्धो भक्षयन्परिधावति ।। 31 ।।
sa eṣa nirgato vīraḥ śibirādbhīmavikramaḥ | vānarānbhṛśasaṅkruddho bhakṣayanparidhāvati || 31 ||
कुम्भकर्णं समीक्ष्यैव हरयो विप्रदुद्रुवुः । कथमेनं रणे क्रुद्धं वारयिष्यन्ति वानराः ।। 32 ।।
kumbhakarṇaṃ samīkṣyaiva harayo vipradudruvuḥ | kathamenaṃ raṇe kruddhaṃ vārayiṣyanti vānarāḥ || 32 ||
उच्यन्तां वानराः सर्वे यन्त्रमेतत्समुच्छ्रितम् । इति विज्ञाय हरयो भविष्यन्तीह निर्भयाः ।। 33 ।।
ucyantāṃ vānarāḥ sarve yantrametatsamucchritam | iti vijñāya harayo bhaviṣyantīha nirbhayāḥ || 33 ||
विभीषणवचः श्रुत्वा हेतुमत्सुमुखोद्गतम् । उवाच राघवो वाक्यं नीलं सेनापतिं तदा ।। 34 ।।
vibhīṣaṇavacaḥ śrutvā hetumatsumukhodgatam | uvāca rāghavo vākyaṃ nīlaṃ senāpatiṃ tadā || 34 ||
गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके । द्वाराण्यादाय लङ्कायाश्चर्याश्चाप्यथ सङ्क्रमान् ।। 35 ।।
gaccha sainyāni sarvāṇi vyūhya tiṣṭhasva pāvake | dvārāṇyādāya laṅkāyāścaryāścāpyatha saṅkramān || 35 ||
शैलशृङ्गाणि वृक्षांश्च शिलाश्चाप्युपसंहरन् । भवन्त सायुधाः सर्वे वानराः शैलपाणयः ।। 36 ।।
śailaśṛṅgāṇi vṛkṣāṃśca śilāścāpyupasaṃharan | bhavanta sāyudhāḥ sarve vānarāḥ śailapāṇayaḥ || 36 ||
राघवेण समादिष्टो नीलो हरिचमूपतिः । शशास वानरानीकं यथावत् कपिकुञ्जरः ।। 37 ।।
rāghaveṇa samādiṣṭo nīlo haricamūpatiḥ | śaśāsa vānarānīkaṃ yathāvat kapikuñjaraḥ || 37 ||
ततो गवाक्षः शरभो हनुमानङ्गदो नलः । शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः ।। 38 ।।
tato gavākṣaḥ śarabho hanumānaṅgado nalaḥ | śailaśṛṅgāṇi śailābhā gṛhītvā dvāramabhyayuḥ || 38 ||
रामवाक्यमुपश्रुत्य हरयो जितकाशिनः । पादपैरर्दयवनीरावानराःपरवाहिनीम् ।। 39 ।।
rāmavākyamupaśrutya harayo jitakāśinaḥ | pādapairardayavanīrāvānarāḥparavāhinīm || 39 ||
ततो हरीणां तदनीकमुग्रं रराज शैलोद्यतवृक्षहस्तम् । गिरेः समीपानुगतं यथैव महन्महाम्भोधरजालमुग्रम् ।। 40 ।।
tato harīṇāṃ tadanīkamugraṃ rarāja śailodyatavṛkṣahastam | gireḥ samīpānugataṃ yathaiva mahanmahāmbhodharajālamugram || 40 ||