This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Yuddha Kanda- Sarga 99

Ravana and Rama Commence Battle

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
महोदरमहापार्श्वौ हतौ दृष्ट्वा स रावणः। तस्मिंश्च निहते वीरे विरूपाक्षे महाबले॥ १॥
mahodaramahāpārśvau hatau dṛṣṭvā sa rāvaṇaḥ| tasmiṃśca nihate vīre virūpākṣe mahābale|| 1||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   1

आविवेश महान् क्रोधो रावणं तु महामृधे। सूतं संचोदयामास वाक्यं चेदमुवाच ह॥ २॥
āviveśa mahān krodho rāvaṇaṃ tu mahāmṛdhe| sūtaṃ saṃcodayāmāsa vākyaṃ cedamuvāca ha|| 2||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   2

निहतानाममात्यानां रुद्धस्य नगरस्य च। दुःखमेवापनेष्यामि हत्वा तौ रामलक्ष्मणौ॥ ३॥
nihatānāmamātyānāṃ ruddhasya nagarasya ca| duḥkhamevāpaneṣyāmi hatvā tau rāmalakṣmaṇau|| 3||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   3

रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम्। प्रशाखा यस्य सुग्रीवो जाम्बवान् कुमुदो नलः॥ ४॥
rāmavṛkṣaṃ raṇe hanmi sītāpuṣpaphalapradam| praśākhā yasya sugrīvo jāmbavān kumudo nalaḥ|| 4||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   4

द्विविदश्चैव मैन्दश्च अङ्गदो गन्धमादनः। हनूमांश्च सुषेणश्च सर्वे च हरियूथपाः॥ ५॥
dvividaścaiva maindaśca aṅgado gandhamādanaḥ| hanūmāṃśca suṣeṇaśca sarve ca hariyūthapāḥ|| 5||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   5

स दिशो दश घोषेण रथस्यातिरथो महान्। नादयन् प्रययौ तूर्णं राघवं चाभ्यधावत॥ ६॥
sa diśo daśa ghoṣeṇa rathasyātiratho mahān| nādayan prayayau tūrṇaṃ rāghavaṃ cābhyadhāvata|| 6||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   6

पूरिता तेन शब्देन सनदीगिरिकानना। संचचाल मही सर्वा त्रस्तसिंहमृगद्विजा॥ ७॥
pūritā tena śabdena sanadīgirikānanā| saṃcacāla mahī sarvā trastasiṃhamṛgadvijā|| 7||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   7

तामसं सुमहाघोरं चकारास्त्रं सुदारुणम्। निर्ददाह कपीन् सर्वांस्ते प्रपेतुः समन्ततः॥ ८॥
tāmasaṃ sumahāghoraṃ cakārāstraṃ sudāruṇam| nirdadāha kapīn sarvāṃste prapetuḥ samantataḥ|| 8||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   8

उत्पपात रजो भूमौ तैर्भग्नैः सम्प्रधावितैः। नहि तत् सहितुं शेकुर्ब्रह्मणा निर्मितं स्वयम्॥ ९॥
utpapāta rajo bhūmau tairbhagnaiḥ sampradhāvitaiḥ| nahi tat sahituṃ śekurbrahmaṇā nirmitaṃ svayam|| 9||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   9

तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः। दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः॥ १०॥
tānyanīkānyanekāni rāvaṇasya śarottamaiḥ| dṛṣṭvā bhagnāni śataśo rāghavaḥ paryavasthitaḥ|| 10||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   10

ततो राक्षसशार्दूलो विद्राव्य हरिवाहिनीम्। स ददर्श ततो रामं तिष्ठन्तमपराजितम्॥ ११॥
tato rākṣasaśārdūlo vidrāvya harivāhinīm| sa dadarśa tato rāmaṃ tiṣṭhantamaparājitam|| 11||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   11

लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा। आलिखन्तमिवाकाशमवष्टभ्य महद् धनुः॥ १२॥
lakṣmaṇena saha bhrātrā viṣṇunā vāsavaṃ yathā| ālikhantamivākāśamavaṣṭabhya mahad dhanuḥ|| 12||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   12

पद्मपत्रविशालाक्षं दीर्घबाहुमरिंदमम्। ततो रामो महातेजाः सौमित्रिसहितो बली॥ १३॥
padmapatraviśālākṣaṃ dīrghabāhumariṃdamam| tato rāmo mahātejāḥ saumitrisahito balī|| 13||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   13

वानरांश्च रणे भग्नानापतन्तं च रावणम्। समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम्॥ १४॥
vānarāṃśca raṇe bhagnānāpatantaṃ ca rāvaṇam| samīkṣya rāghavo hṛṣṭo madhye jagrāha kārmukam|| 14||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   14

विस्फारयितुमारेभे ततः स धनुरुत्तमम्। महावेगं महानादं निर्भिन्दन्निव मेदिनीम्॥ १५॥
visphārayitumārebhe tataḥ sa dhanuruttamam| mahāvegaṃ mahānādaṃ nirbhindanniva medinīm|| 15||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   15

रावणस्य च बाणौघै रामविस्फारितेन च। शब्देन राक्षसास्तेन पेतुश्च शतशस्तदा॥ १६॥
rāvaṇasya ca bāṇaughai rāmavisphāritena ca| śabdena rākṣasāstena petuśca śataśastadā|| 16||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   16

तयोः शरपथं प्राप्य रावणो राजपुत्रयोः। स बभौ च यथा राहुः समीपे शशिसूर्ययोः॥ १७॥
tayoḥ śarapathaṃ prāpya rāvaṇo rājaputrayoḥ| sa babhau ca yathā rāhuḥ samīpe śaśisūryayoḥ|| 17||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   17

तमिच्छन् प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः। मुमोच धनुरायम्य शरानग्निशिखोपमान्॥ १८॥
tamicchan prathamaṃ yoddhuṃ lakṣmaṇo niśitaiḥ śaraiḥ| mumoca dhanurāyamya śarānagniśikhopamān|| 18||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   18

तान् मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता। बाणान् बाणैर्महातेजा रावणः प्रत्यवारयत्॥ १९॥
tān muktamātrānākāśe lakṣmaṇena dhanuṣmatā| bāṇān bāṇairmahātejā rāvaṇaḥ pratyavārayat|| 19||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   19

एकमेकेन बाणेन त्रिभिस्त्रीन् दशभिर्दश। लक्ष्मणस्य प्रचिच्छेद दर्शयन् पाणिलाघवम्॥ २०॥
ekamekena bāṇena tribhistrīn daśabhirdaśa| lakṣmaṇasya praciccheda darśayan pāṇilāghavam|| 20||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   20

अभ्यतिक्रम्य सौमित्रिं रावणः समितिंजयः। आससाद रणे रामं स्थितं शैलमिवापरम्॥ २१॥
abhyatikramya saumitriṃ rāvaṇaḥ samitiṃjayaḥ| āsasāda raṇe rāmaṃ sthitaṃ śailamivāparam|| 21||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   21

स राघवं समासाद्य क्रोधसंरक्तलोचनः। व्यसृजच्छरवर्षाणि रावणो राक्षसेश्वरः॥ २२॥
sa rāghavaṃ samāsādya krodhasaṃraktalocanaḥ| vyasṛjaccharavarṣāṇi rāvaṇo rākṣaseśvaraḥ|| 22||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   22

शरधारास्ततो रामो रावणस्य धनुश्च्युताः। दृष्ट्वैवापतिताः शीघ्रं भल्लाञ्जग्राह सत्वरम्॥ २३॥
śaradhārāstato rāmo rāvaṇasya dhanuścyutāḥ| dṛṣṭvaivāpatitāḥ śīghraṃ bhallāñjagrāha satvaram|| 23||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   23

ताञ्छरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः। दीप्यमानान् महाघोराञ्छरानाशीविषोपमान्॥ २४॥
tāñcharaughāṃstato bhallaistīkṣṇaiściccheda rāghavaḥ| dīpyamānān mahāghorāñcharānāśīviṣopamān|| 24||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   24

राघवो रावणं तूर्णं रावणो राघवं तथा। अन्योन्यं विविधैस्तीक्ष्णैः शरवर्षैर्ववर्षतुः॥ २५॥
rāghavo rāvaṇaṃ tūrṇaṃ rāvaṇo rāghavaṃ tathā| anyonyaṃ vividhaistīkṣṇaiḥ śaravarṣairvavarṣatuḥ|| 25||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   25

चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम्। बाणवेगात् समुत्क्षिप्तावन्योन्यमपराजितौ॥ २६॥
ceratuśca ciraṃ citraṃ maṇḍalaṃ savyadakṣiṇam| bāṇavegāt samutkṣiptāvanyonyamaparājitau|| 26||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   26

तयोर्भूतानि वित्रेसुर्युगपत् सम्प्रयुध्यतोः। रौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः॥ २७॥
tayorbhūtāni vitresuryugapat samprayudhyatoḥ| raudrayoḥ sāyakamucoryamāntakanikāśayoḥ|| 27||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   27

सततं विविधैर्बाणैर्बभूव गगनं तदा। घनैरिवातपापाये विद्युन्मालासमाकुलैः॥ २८॥
satataṃ vividhairbāṇairbabhūva gaganaṃ tadā| ghanairivātapāpāye vidyunmālāsamākulaiḥ|| 28||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   28

गवाक्षितमिवाकाशं बभूव शरवृष्टिभिः। महावेगैः सुतीक्ष्णाग्रैर्गृध्रपत्रैः सुवाजितैः॥ २९॥
gavākṣitamivākāśaṃ babhūva śaravṛṣṭibhiḥ| mahāvegaiḥ sutīkṣṇāgrairgṛdhrapatraiḥ suvājitaiḥ|| 29||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   29

शरान्धकारमाकाशं चक्रतुः परमं तदा। गतेऽस्तं तपने चापि महामेघाविवोत्थितौ॥ ३०॥
śarāndhakāramākāśaṃ cakratuḥ paramaṃ tadā| gate'staṃ tapane cāpi mahāmeghāvivotthitau|| 30||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   30

तयोरभून्महायुद्धमन्योन्यवधकांक्षिणोः। अनासाद्यमचिन्त्यं च वृत्रवासवयोरिव॥ ३१॥
tayorabhūnmahāyuddhamanyonyavadhakāṃkṣiṇoḥ| anāsādyamacintyaṃ ca vṛtravāsavayoriva|| 31||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   31

उभौ हि परमेष्वासावुभौ युद्धविशारदौ। उभावस्त्रविदां मुख्यावुभौ युद्धे विचेरतुः॥ ३२॥
ubhau hi parameṣvāsāvubhau yuddhaviśāradau| ubhāvastravidāṃ mukhyāvubhau yuddhe viceratuḥ|| 32||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   32

उभौ हि येन व्रजतस्तेन तेन शरोर्मयः। ऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव॥ ३३॥
ubhau hi yena vrajatastena tena śarormayaḥ| ūrmayo vāyunā viddhā jagmuḥ sāgarayoriva|| 33||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   33

ततः संसक्तहस्तस्तु रावणो लोकरावणः। नाराचमालां रामस्य ललाटे प्रत्यमुञ्चत॥ ३४॥
tataḥ saṃsaktahastastu rāvaṇo lokarāvaṇaḥ| nārācamālāṃ rāmasya lalāṭe pratyamuñcata|| 34||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   34

रौद्रचापप्रयुक्तां तां नीलोत्पलदलप्रभाम्। शिरसाधारयद् रामो न व्यथामभ्यपद्यत॥ ३५॥
raudracāpaprayuktāṃ tāṃ nīlotpaladalaprabhām| śirasādhārayad rāmo na vyathāmabhyapadyata|| 35||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   35

अथ मन्त्रानपि जपन् रौद्रमस्त्रमुदीरयन्। शरान् भूयः समादाय रामः क्रोधसमन्वितः॥ ३६॥
atha mantrānapi japan raudramastramudīrayan| śarān bhūyaḥ samādāya rāmaḥ krodhasamanvitaḥ|| 36||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   36

मुमोच च महातेजाश्चापमायम्य वीर्यवान्। तान् शरान् राक्षसेन्द्राय चिक्षेपाच्छिन्नसायकः॥ ३७॥
mumoca ca mahātejāścāpamāyamya vīryavān| tān śarān rākṣasendrāya cikṣepācchinnasāyakaḥ|| 37||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   37

ते महामेघसंकाशे कवचे पतिताः शराः। अवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस्तदा॥ ३८॥
te mahāmeghasaṃkāśe kavace patitāḥ śarāḥ| avadhye rākṣasendrasya na vyathāṃ janayaṃstadā|| 38||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   38

पुनरेवाथ तं रामो रथस्थं राक्षसाधिपम्। ललाटे परमास्त्रेण सर्वास्त्रकुशलोऽभिनत्॥ ३९॥
punarevātha taṃ rāmo rathasthaṃ rākṣasādhipam| lalāṭe paramāstreṇa sarvāstrakuśalo'bhinat|| 39||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   39

ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः। श्वसन्तो विविशुर्भूमिं रावणप्रतिकूलिताः॥ ४०॥
te bhittvā bāṇarūpāṇi pañcaśīrṣā ivoragāḥ| śvasanto viviśurbhūmiṃ rāvaṇapratikūlitāḥ|| 40||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   40

निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्च्छितः। आसुरं सुमहाघोरमस्त्रं प्रादुश्चकार सः॥ ४१॥
nihatya rāghavasyāstraṃ rāvaṇaḥ krodhamūrcchitaḥ| āsuraṃ sumahāghoramastraṃ prāduścakāra saḥ|| 41||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   41

सिंहव्याघ्रमुखांश्चापि कङ्ककोकमुखानपि। गृध्रश्येनमुखांश्चापि शृगालवदनांस्तथा॥ ४२॥
siṃhavyāghramukhāṃścāpi kaṅkakokamukhānapi| gṛdhraśyenamukhāṃścāpi śṛgālavadanāṃstathā|| 42||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   42

ईहामृगमुखांश्चापि व्यादितास्यान् भयावहान्। पञ्चास्याँल्लेलिहानांश्च ससर्ज निशितान् शरान्॥ ४३॥
īhāmṛgamukhāṃścāpi vyāditāsyān bhayāvahān| pañcāsyāँllelihānāṃśca sasarja niśitān śarān|| 43||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   43

शरान् खरमुखांश्चान्यान् वराहमुखसंश्रितान्। श्वानकुक्कुटवक्त्रांश्च मकराशीविषाननान्॥ ४४॥
śarān kharamukhāṃścānyān varāhamukhasaṃśritān| śvānakukkuṭavaktrāṃśca makarāśīviṣānanān|| 44||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   44

एतांश्चान्यांश्च मायाभिः ससर्ज निशिताञ्छरान्। रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन्॥ ४५॥
etāṃścānyāṃśca māyābhiḥ sasarja niśitāñcharān| rāmaṃ prati mahātejāḥ kruddhaḥ sarpa iva śvasan|| 45||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   45

आसुरेण समाविष्टः सोऽस्त्रेण रघुपुङ्गवः। ससर्जास्त्रं महोत्साहं पावकं पावकोपमः॥ ४६॥
āsureṇa samāviṣṭaḥ so'streṇa raghupuṅgavaḥ| sasarjāstraṃ mahotsāhaṃ pāvakaṃ pāvakopamaḥ|| 46||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   46

चन्द्रार्धचन्द्रवक्त्रांश्च धूमकेतुमुखानपि। ग्रहनक्षत्रवर्णांश्च महोल्कामुखसंस्थितान्॥ ४७॥
candrārdhacandravaktrāṃśca dhūmaketumukhānapi| grahanakṣatravarṇāṃśca maholkāmukhasaṃsthitān|| 47||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   47

विद्युज्जिह्वोपमांश्चापि ससर्ज विविधाञ्छरान्। ते रावणशरा घोरा राघवास्त्रसमाहताः॥ ४८॥
vidyujjihvopamāṃścāpi sasarja vividhāñcharān| te rāvaṇaśarā ghorā rāghavāstrasamāhatāḥ|| 48||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   48

विलयं जग्मुराकाशे जघ्नुश्चैव सहस्रशः। तदस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा॥ ४९॥
vilayaṃ jagmurākāśe jaghnuścaiva sahasraśaḥ| tadastraṃ nihataṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā|| 49||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   49

हृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः। सुग्रीवाभिमुखा वीराः सम्परिक्षिप्य राघवम्॥ ५०॥
hṛṣṭā nedustataḥ sarve kapayaḥ kāmarūpiṇaḥ| sugrīvābhimukhā vīrāḥ samparikṣipya rāghavam|| 50||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   50

ततस्तदस्त्रं विनिहत्य राघवःप्रसह्य तद् रावणबाहुनिःसृतम्। मुदान्वितो दाशरथिर्महात्माविनेदुरुच्चैर्मुदिताः कपीश्वराः॥ ५१॥
tatastadastraṃ vinihatya rāghavaḥprasahya tad rāvaṇabāhuniḥsṛtam| mudānvito dāśarathirmahātmāvineduruccairmuditāḥ kapīśvarāḥ|| 51||

Kanda : Yuddha Kanda

Sarga :   99

Shloka :   51

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In