Rig Veda

Mandala 127

Sukta 127


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒ग्निं होता॑रं मन्ये॒ दास्व॑न्तं॒ वसुं॑ सू॒नुं सह॑सो जा॒तवे॑दसं॒ विप्रं॒ न जा॒तवे॑दसम् । य ऊ॒र्ध्वया॑ स्वध्व॒रो दे॒वो दे॒वाच्या॑ कृ॒पा । घृ॒तस्य॒ विभ्रा॑ष्टि॒मनु॑ वष्टि शो॒चिषा॒जुह्वा॑नस्य स॒र्पिषः॑ ॥ १.१२७.०१ ॥
a̱gniṁ hotā̍raṁ manye̱ dāsva̍nta̱ṁ vasu̍ṁ sū̱nuṁ saha̍so jā̱tave̍dasa̱ṁ vipra̱ṁ na jā̱tave̍dasam | ya ū̱rdhvayā̍ svadhva̱ro de̱vo de̱vācyā̍ kṛ̱pā | ghṛ̱tasya̱ vibhrā̍ṣṭi̱manu̍ vaṣṭi śo̱ciṣā̱juhvā̍nasya sa̱rpiṣa̍ḥ || 1.127.01 ||

Mandala : 1

Sukta : 127

Suktam :   1



यजि॑ष्ठं त्वा॒ यज॑माना हुवेम॒ ज्येष्ठ॒मङ्गि॑रसां विप्र॒ मन्म॑भि॒र्विप्रे॑भिः शुक्र॒ मन्म॑भिः । परि॑ज्मानमिव॒ द्यां होता॑रं चर्षणी॒नाम् । शो॒चिष्के॑शं॒ वृष॑णं॒ यमि॒मा विशः॒ प्राव॑न्तु जू॒तये॒ विशः॑ ॥ १.१२७.०२ ॥
yaji̍ṣṭhaṁ tvā̱ yaja̍mānā huvema̱ jyeṣṭha̱maṅgi̍rasāṁ vipra̱ manma̍bhi̱rvipre̍bhiḥ śukra̱ manma̍bhiḥ | pari̍jmānamiva̱ dyāṁ hotā̍raṁ carṣaṇī̱nām | śo̱ciṣke̍śa̱ṁ vṛṣa̍ṇa̱ṁ yami̱mā viśa̱ḥ prāva̍ntu jū̱taye̱ viśa̍ḥ || 1.127.02 ||

Mandala : 1

Sukta : 127

Suktam :   2



स हि पु॒रू चि॒दोज॑सा वि॒रुक्म॑ता॒ दीद्या॑नो॒ भव॑ति द्रुहंत॒रः प॑र॒शुर्न द्रु॑हंत॒रः । वी॒ळु चि॒द्यस्य॒ समृ॑तौ॒ श्रुव॒द्वने॑व॒ यत्स्थि॒रम् । निः॒षह॑माणो यमते॒ नाय॑ते धन्वा॒सहा॒ नाय॑ते ॥ १.१२७.०३ ॥
sa hi pu̱rū ci̱doja̍sā vi̱rukma̍tā̱ dīdyā̍no̱ bhava̍ti druhaṁta̱raḥ pa̍ra̱śurna dru̍haṁta̱raḥ | vī̱ḻu ci̱dyasya̱ samṛ̍tau̱ śruva̱dvane̍va̱ yatsthi̱ram | ni̱ḥṣaha̍māṇo yamate̱ nāya̍te dhanvā̱sahā̱ nāya̍te || 1.127.03 ||

Mandala : 1

Sukta : 127

Suktam :   3



दृ॒lहा चि॑दस्मा॒ अनु॑ दु॒र्यथा॑ वि॒दे तेजि॑ष्ठाभिर॒रणि॑भिर्दा॒ष्ट्यव॑से॒ऽग्नये॑ दा॒ष्ट्यव॑से । प्र यः पु॒रूणि॒ गाह॑ते॒ तक्ष॒द्वने॑व शो॒चिषा॑ । स्थि॒रा चि॒दन्ना॒ नि रि॑णा॒त्योज॑सा॒ नि स्थि॒राणि॑ चि॒दोज॑सा ॥ १.१२७.०४ ॥
dṛ̱ḻhā ci̍dasmā̱ anu̍ du̱ryathā̍ vi̱de teji̍ṣṭhābhira̱raṇi̍bhirdā̱ṣṭyava̍se̱'gnaye̍ dā̱ṣṭyava̍se | pra yaḥ pu̱rūṇi̱ gāha̍te̱ takṣa̱dvane̍va śo̱ciṣā̍ | sthi̱rā ci̱dannā̱ ni ri̍ṇā̱tyoja̍sā̱ ni sthi̱rāṇi̍ ci̱doja̍sā || 1.127.04 ||

Mandala : 1

Sukta : 127

Suktam :   4



तम॑स्य पृ॒क्षमुप॑रासु धीमहि॒ नक्तं॒ यः सु॒दर्श॑तरो॒ दिवा॑तरा॒दप्रा॑युषे॒ दिवा॑तरात् । आद॒स्यायु॒र्ग्रभ॑णवद्वी॒ळु शर्म॒ न सू॒नवे॑ । भ॒क्तमभ॑क्त॒मवो॒ व्यन्तो॑ अ॒जरा॑ अ॒ग्नयो॒ व्यन्तो॑ अ॒जराः॑ ॥ १.१२७.०५ ॥
tama̍sya pṛ̱kṣamupa̍rāsu dhīmahi̱ nakta̱ṁ yaḥ su̱darśa̍taro̱ divā̍tarā̱daprā̍yuṣe̱ divā̍tarāt | āda̱syāyu̱rgrabha̍ṇavadvī̱ḻu śarma̱ na sū̱nave̍ | bha̱ktamabha̍kta̱mavo̱ vyanto̍ a̱jarā̍ a̱gnayo̱ vyanto̍ a̱jarā̍ḥ || 1.127.05 ||

Mandala : 1

Sukta : 127

Suktam :   5



स हि शर्धो॒ न मारु॑तं तुवि॒ष्वणि॒रप्न॑स्वतीषू॒र्वरा॑स्वि॒ष्टनि॒रार्त॑नास्वि॒ष्टनिः॑ । आद॑द्ध॒व्यान्या॑द॒दिर्य॒ज्ञस्य॑ के॒तुर॒र्हणा॑ । अध॑ स्मास्य॒ हर्ष॑तो॒ हृषी॑वतो॒ विश्वे॑ जुषन्त॒ पन्थां॒ नरः॑ शु॒भे न पन्था॑म् ॥ १.१२७.०६ ॥
sa hi śardho̱ na māru̍taṁ tuvi̱ṣvaṇi̱rapna̍svatīṣū̱rvarā̍svi̱ṣṭani̱rārta̍nāsvi̱ṣṭani̍ḥ | āda̍ddha̱vyānyā̍da̱dirya̱jñasya̍ ke̱tura̱rhaṇā̍ | adha̍ smāsya̱ harṣa̍to̱ hṛṣī̍vato̱ viśve̍ juṣanta̱ panthā̱ṁ nara̍ḥ śu̱bhe na panthā̍m || 1.127.06 ||

Mandala : 1

Sukta : 127

Suktam :   6



द्वि॒ता यदीं॑ की॒स्तासो॑ अ॒भिद्य॑वो नम॒स्यन्त॑ उप॒वोच॑न्त॒ भृग॑वो म॒थ्नन्तो॑ दा॒शा भृग॑वः । अ॒ग्निरी॑शे॒ वसू॑नां॒ शुचि॒र्यो ध॒र्णिरे॑षाम् । प्रि॒याँ अ॑पि॒धीँर्व॑निषीष्ट॒ मेधि॑र॒ आ व॑निषीष्ट॒ मेधि॑रः ॥ १.१२७.०७ ॥
dvi̱tā yadī̍ṁ kī̱stāso̍ a̱bhidya̍vo nama̱syanta̍ upa̱voca̍nta̱ bhṛga̍vo ma̱thnanto̍ dā̱śā bhṛga̍vaḥ | a̱gnirī̍śe̱ vasū̍nā̱ṁ śuci̱ryo dha̱rṇire̍ṣām | pri̱yā a̍pi̱dhīrva̍niṣīṣṭa̱ medhi̍ra̱ ā va̍niṣīṣṭa̱ medhi̍raḥ || 1.127.07 ||

Mandala : 1

Sukta : 127

Suktam :   7



विश्वा॑सां त्वा वि॒शां पतिं॑ हवामहे॒ सर्वा॑सां समा॒नं दम्प॑तिं भु॒जे स॒त्यगि॑र्वाहसं भु॒जे । अति॑थिं॒ मानु॑षाणां पि॒तुर्न यस्या॑स॒या । अ॒मी च॒ विश्वे॑ अ॒मृता॑स॒ आ वयो॑ ह॒व्या दे॒वेष्वा वयः॑ ॥ १.१२७.०८ ॥
viśvā̍sāṁ tvā vi̱śāṁ pati̍ṁ havāmahe̱ sarvā̍sāṁ samā̱naṁ dampa̍tiṁ bhu̱je sa̱tyagi̍rvāhasaṁ bhu̱je | ati̍thi̱ṁ mānu̍ṣāṇāṁ pi̱turna yasyā̍sa̱yā | a̱mī ca̱ viśve̍ a̱mṛtā̍sa̱ ā vayo̍ ha̱vyā de̱veṣvā vaya̍ḥ || 1.127.08 ||

Mandala : 1

Sukta : 127

Suktam :   8



त्वम॑ग्ने॒ सह॑सा॒ सह॑न्तमः शु॒ष्मिन्त॑मो जायसे दे॒वता॑तये र॒यिर्न दे॒वता॑तये । शु॒ष्मिन्त॑मो॒ हि ते॒ मदो॑ द्यु॒म्निन्त॑म उ॒त क्रतुः॑ । अध॑ स्मा ते॒ परि॑ चरन्त्यजर श्रुष्टी॒वानो॒ नाज॑र ॥ १.१२७.०९ ॥
tvama̍gne̱ saha̍sā̱ saha̍ntamaḥ śu̱ṣminta̍mo jāyase de̱vatā̍taye ra̱yirna de̱vatā̍taye | śu̱ṣminta̍mo̱ hi te̱ mado̍ dyu̱mninta̍ma u̱ta kratu̍ḥ | adha̍ smā te̱ pari̍ carantyajara śruṣṭī̱vāno̱ nāja̍ra || 1.127.09 ||

Mandala : 1

Sukta : 127

Suktam :   9



प्र वो॑ म॒हे सह॑सा॒ सह॑स्वत उष॒र्बुधे॑ पशु॒षे नाग्नये॒ स्तोमो॑ बभूत्व॒ग्नये॑ । प्रति॒ यदीं॑ ह॒विष्मा॒न्विश्वा॑सु॒ क्षासु॒ जोगु॑वे । अग्रे॑ रे॒भो न ज॑रत ऋषू॒णां जूर्णि॒र्होत॑ ऋषू॒णाम् ॥ १.१२७.१० ॥
pra vo̍ ma̱he saha̍sā̱ saha̍svata uṣa̱rbudhe̍ paśu̱ṣe nāgnaye̱ stomo̍ babhūtva̱gnaye̍ | prati̱ yadī̍ṁ ha̱viṣmā̱nviśvā̍su̱ kṣāsu̱ jogu̍ve | agre̍ re̱bho na ja̍rata ṛṣū̱ṇāṁ jūrṇi̱rhota̍ ṛṣū̱ṇām || 1.127.10 ||

Mandala : 1

Sukta : 127

Suktam :   10



स नो॒ नेदि॑ष्ठं॒ ददृ॑शान॒ आ भ॒राग्ने॑ दे॒वेभिः॒ सच॑नाः सुचे॒तुना॑ म॒हो रा॒यः सु॑चे॒तुना॑ । महि॑ शविष्ठ नस्कृधि सं॒चक्षे॑ भु॒जे अ॒स्यै । महि॑ स्तो॒तृभ्यो॑ मघवन्सु॒वीर्यं॒ मथी॑रु॒ग्रो न शव॑सा ॥ १.१२७.११ ॥
sa no̱ nedi̍ṣṭha̱ṁ dadṛ̍śāna̱ ā bha̱rāgne̍ de̱vebhi̱ḥ saca̍nāḥ suce̱tunā̍ ma̱ho rā̱yaḥ su̍ce̱tunā̍ | mahi̍ śaviṣṭha naskṛdhi sa̱ṁcakṣe̍ bhu̱je a̱syai | mahi̍ sto̱tṛbhyo̍ maghavansu̱vīrya̱ṁ mathī̍ru̱gro na śava̍sā || 1.127.11 ||

Mandala : 1

Sukta : 127

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In