Rig Veda

Mandala 47

Sukta 47


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒यं वां॒ मधु॑मत्तमः सु॒तः सोम॑ ऋतावृधा । तम॑श्विना पिबतं ति॒रोअ॑ह्न्यं ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥ १.४७.०१ ॥
a̱yaṁ vā̱ṁ madhu̍mattamaḥ su̱taḥ soma̍ ṛtāvṛdhā | tama̍śvinā pibataṁ ti̱roa̍hnyaṁ dha̱ttaṁ ratnā̍ni dā̱śuṣe̍ || 1.047.01 ||

Mandala : 1

Sukta : 47

Suktam :   1



त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता॑ सु॒पेश॑सा॒ रथे॒ना या॑तमश्विना । कण्वा॑सो वां॒ ब्रह्म॑ कृण्वन्त्यध्व॒रे तेषां॒ सु श‍ृ॑णुतं॒ हव॑म् ॥ १.४७.०२ ॥
tri̱va̱ndhu̱reṇa̍ tri̱vṛtā̍ su̱peśa̍sā̱ rathe̱nā yā̍tamaśvinā | kaṇvā̍so vā̱ṁ brahma̍ kṛṇvantyadhva̱re teṣā̱ṁ su śṛ̍ṇuta̱ṁ hava̍m || 1.047.02 ||

Mandala : 1

Sukta : 47

Suktam :   2



अश्वि॑ना॒ मधु॑मत्तमं पा॒तं सोम॑मृतावृधा । अथा॒द्य द॑स्रा॒ वसु॒ बिभ्र॑ता॒ रथे॑ दा॒श्वांस॒मुप॑ गच्छतम् ॥ १.४७.०३ ॥
aśvi̍nā̱ madhu̍mattamaṁ pā̱taṁ soma̍mṛtāvṛdhā | athā̱dya da̍srā̱ vasu̱ bibhra̍tā̱ rathe̍ dā̱śvāṁsa̱mupa̍ gacchatam || 1.047.03 ||

Mandala : 1

Sukta : 47

Suktam :   3



त्रि॒ष॒ध॒स्थे ब॒र्हिषि॑ विश्ववेदसा॒ मध्वा॑ य॒ज्ञं मि॑मिक्षतम् । कण्वा॑सो वां सु॒तसो॑मा अ॒भिद्य॑वो यु॒वां ह॑वन्ते अश्विना ॥ १.४७.०४ ॥
tri̱ṣa̱dha̱sthe ba̱rhiṣi̍ viśvavedasā̱ madhvā̍ ya̱jñaṁ mi̍mikṣatam | kaṇvā̍so vāṁ su̱taso̍mā a̱bhidya̍vo yu̱vāṁ ha̍vante aśvinā || 1.047.04 ||

Mandala : 1

Sukta : 47

Suktam :   4



याभिः॒ कण्व॑म॒भिष्टि॑भिः॒ प्राव॑तं यु॒वम॑श्विना । ताभिः॒ ष्व॑स्माँ अ॑वतं शुभस्पती पा॒तं सोम॑मृतावृधा ॥ १.४७.०५ ॥
yābhi̱ḥ kaṇva̍ma̱bhiṣṭi̍bhi̱ḥ prāva̍taṁ yu̱vama̍śvinā | tābhi̱ḥ ṣva1̱̍smā a̍vataṁ śubhaspatī pā̱taṁ soma̍mṛtāvṛdhā || 1.047.05 ||

Mandala : 1

Sukta : 47

Suktam :   5



सु॒दासे॑ दस्रा॒ वसु॒ बिभ्र॑ता॒ रथे॒ पृक्षो॑ वहतमश्विना । र॒यिं स॑मु॒द्रादु॒त वा॑ दि॒वस्पर्य॒स्मे ध॑त्तं पुरु॒स्पृह॑म् ॥ १.४७.०६ ॥
su̱dāse̍ dasrā̱ vasu̱ bibhra̍tā̱ rathe̱ pṛkṣo̍ vahatamaśvinā | ra̱yiṁ sa̍mu̱drādu̱ta vā̍ di̱vasparya̱sme dha̍ttaṁ puru̱spṛha̍m || 1.047.06 ||

Mandala : 1

Sukta : 47

Suktam :   6



यन्ना॑सत्या परा॒वति॒ यद्वा॒ स्थो अधि॑ तु॒र्वशे॑ । अतो॒ रथे॑न सु॒वृता॑ न॒ आ ग॑तं सा॒कं सूर्य॑स्य र॒श्मिभिः॑ ॥ १.४७.०७ ॥
yannā̍satyā parā̱vati̱ yadvā̱ stho adhi̍ tu̱rvaśe̍ | ato̱ rathe̍na su̱vṛtā̍ na̱ ā ga̍taṁ sā̱kaṁ sūrya̍sya ra̱śmibhi̍ḥ || 1.047.07 ||

Mandala : 1

Sukta : 47

Suktam :   7



अ॒र्वाञ्चा॑ वां॒ सप्त॑योऽध्वर॒श्रियो॒ वह॑न्तु॒ सव॒नेदुप॑ । इषं॑ पृ॒ञ्चन्ता॑ सु॒कृते॑ सु॒दान॑व॒ आ ब॒र्हिः सी॑दतं नरा ॥ १.४७.०८ ॥
a̱rvāñcā̍ vā̱ṁ sapta̍yo'dhvara̱śriyo̱ vaha̍ntu̱ sava̱nedupa̍ | iṣa̍ṁ pṛ̱ñcantā̍ su̱kṛte̍ su̱dāna̍va̱ ā ba̱rhiḥ sī̍dataṁ narā || 1.047.08 ||

Mandala : 1

Sukta : 47

Suktam :   8



तेन॑ नास॒त्या ग॑तं॒ रथे॑न॒ सूर्य॑त्वचा । येन॒ शश्व॑दू॒हथु॑र्दा॒शुषे॒ वसु॒ मध्वः॒ सोम॑स्य पी॒तये॑ ॥ १.४७.०९ ॥
tena̍ nāsa̱tyā ga̍ta̱ṁ rathe̍na̱ sūrya̍tvacā | yena̱ śaśva̍dū̱hathu̍rdā̱śuṣe̱ vasu̱ madhva̱ḥ soma̍sya pī̱taye̍ || 1.047.09 ||

Mandala : 1

Sukta : 47

Suktam :   9



उ॒क्थेभि॑र॒र्वागव॑से पुरू॒वसू॑ अ॒र्कैश्च॒ नि ह्व॑यामहे । शश्व॒त्कण्वा॑नां॒ सद॑सि प्रि॒ये हि कं॒ सोमं॑ प॒पथु॑रश्विना ॥ १.४७.१० ॥
u̱kthebhi̍ra̱rvāgava̍se purū̱vasū̍ a̱rkaiśca̱ ni hva̍yāmahe | śaśva̱tkaṇvā̍nā̱ṁ sada̍si pri̱ye hi ka̱ṁ soma̍ṁ pa̱pathu̍raśvinā || 1.047.10 ||

Mandala : 1

Sukta : 47

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In