इन्द्रो॒ मदा॑य वावृधे॒ शव॑से वृत्र॒हा नृभिः॑ । तमिन्म॒हत्स्वा॒जिषू॒तेमर्भे॑ हवामहे॒ स वाजे॑षु॒ प्र नो॑ऽविषत् ॥ १.८१.०१ ॥
indro̱ madā̍ya vāvṛdhe̱ śava̍se vṛtra̱hā nṛbhi̍ḥ | taminma̱hatsvā̱jiṣū̱temarbhe̍ havāmahe̱ sa vāje̍ṣu̱ pra no̍'viṣat || 1.081.01 ||
असि॒ हि वी॑र॒ सेन्योऽसि॒ भूरि॑ पराद॒दिः । असि॑ द॒भ्रस्य॑ चिद्वृ॒धो यज॑मानाय शिक्षसि सुन्व॒ते भूरि॑ ते॒ वसु॑ ॥ १.८१.०२ ॥
asi̱ hi vī̍ra̱ senyo'si̱ bhūri̍ parāda̱diḥ | asi̍ da̱bhrasya̍ cidvṛ̱dho yaja̍mānāya śikṣasi sunva̱te bhūri̍ te̱ vasu̍ || 1.081.02 ||
यदु॒दीर॑त आ॒जयो॑ धृ॒ष्णवे॑ धीयते॒ धना॑ । यु॒क्ष्वा म॑द॒च्युता॒ हरी॒ कं हनः॒ कं वसौ॑ दधो॒ऽस्माँ इ॑न्द्र॒ वसौ॑ दधः ॥ १.८१.०३ ॥
yadu̱dīra̍ta ā̱jayo̍ dhṛ̱ṣṇave̍ dhīyate̱ dhanā̍ | yu̱kṣvā ma̍da̱cyutā̱ harī̱ kaṁ hana̱ḥ kaṁ vasau̍ dadho̱'smā i̍ndra̱ vasau̍ dadhaḥ || 1.081.03 ||
क्रत्वा॑ म॒हाँ अ॑नुष्व॒धं भी॒म आ वा॑वृधे॒ शवः॑ । श्रि॒य ऋ॒ष्व उ॑पा॒कयो॒र्नि शि॒प्री हरि॑वान्दधे॒ हस्त॑यो॒र्वज्र॑माय॒सम् ॥ १.८१.०४ ॥
kratvā̍ ma̱hā a̍nuṣva̱dhaṁ bhī̱ma ā vā̍vṛdhe̱ śava̍ḥ | śri̱ya ṛ̱ṣva u̍pā̱kayo̱rni śi̱prī hari̍vāndadhe̱ hasta̍yo̱rvajra̍māya̱sam || 1.081.04 ||
आ प॑प्रौ॒ पार्थि॑वं॒ रजो॑ बद्ब॒धे रो॑च॒ना दि॒वि । न त्वावा॑ँ इन्द्र॒ कश्च॒न न जा॒तो न ज॑निष्य॒तेऽति॒ विश्वं॑ ववक्षिथ ॥ १.८१.०५ ॥
ā pa̍prau̱ pārthi̍va̱ṁ rajo̍ badba̱dhe ro̍ca̱nā di̱vi | na tvāvā̍ indra̱ kaśca̱na na jā̱to na ja̍niṣya̱te'ti̱ viśva̍ṁ vavakṣitha || 1.081.05 ||
यो अ॒र्यो म॑र्त॒भोज॑नं परा॒ददा॑ति दा॒शुषे॑ । इन्द्रो॑ अ॒स्मभ्यं॑ शिक्षतु॒ वि भ॑जा॒ भूरि॑ ते॒ वसु॑ भक्षी॒य तव॒ राध॑सः ॥ १.८१.०६ ॥
yo a̱ryo ma̍rta̱bhoja̍naṁ parā̱dadā̍ti dā̱śuṣe̍ | indro̍ a̱smabhya̍ṁ śikṣatu̱ vi bha̍jā̱ bhūri̍ te̱ vasu̍ bhakṣī̱ya tava̱ rādha̍saḥ || 1.081.06 ||
मदे॑मदे॒ हि नो॑ द॒दिर्यू॒था गवा॑मृजु॒क्रतुः॑ । सं गृ॑भाय पु॒रू श॒तोभ॑याह॒स्त्या वसु॑ शिशी॒हि रा॒य आ भ॑र ॥ १.८१.०७ ॥
made̍made̱ hi no̍ da̱diryū̱thā gavā̍mṛju̱kratu̍ḥ | saṁ gṛ̍bhāya pu̱rū śa̱tobha̍yāha̱styā vasu̍ śiśī̱hi rā̱ya ā bha̍ra || 1.081.07 ||
मा॒दय॑स्व सु॒ते सचा॒ शव॑से शूर॒ राध॑से । वि॒द्मा हि त्वा॑ पुरू॒वसु॒मुप॒ कामा॑न्ससृ॒ज्महेऽथा॑ नोऽवि॒ता भ॑व ॥ १.८१.०८ ॥
mā̱daya̍sva su̱te sacā̱ śava̍se śūra̱ rādha̍se | vi̱dmā hi tvā̍ purū̱vasu̱mupa̱ kāmā̍nsasṛ̱jmahe'thā̍ no'vi̱tā bha̍va || 1.081.08 ||
ए॒ते त॑ इन्द्र ज॒न्तवो॒ विश्वं॑ पुष्यन्ति॒ वार्य॑म् । अ॒न्तर्हि ख्यो जना॑नाम॒र्यो वेदो॒ अदा॑शुषां॒ तेषां॑ नो॒ वेद॒ आ भ॑र ॥ १.८१.०९ ॥
e̱te ta̍ indra ja̱ntavo̱ viśva̍ṁ puṣyanti̱ vārya̍m | a̱ntarhi khyo janā̍nāma̱ryo vedo̱ adā̍śuṣā̱ṁ teṣā̍ṁ no̱ veda̱ ā bha̍ra || 1.081.09 ||