Rig Veda

Mandala 107

Sukta 107


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ॒विर॑भू॒न्महि॒ माघो॑नमेषां॒ विश्वं॑ जी॒वं तम॑सो॒ निर॑मोचि । महि॒ ज्योतिः॑ पि॒तृभि॑र्द॒त्तमागा॑दु॒रुः पन्था॒ दक्षि॑णाया अदर्शि ॥ १०.१०७.०१ ॥
āvirabhūnmahi māghonameṣāṃ viśvaṃ jīvaṃ tamaso niramoci | mahi jyotiḥ pitṛbhirdattamāgāduruḥ panthā dakṣiṇāyā adarśi || 10.107.01 ||

Mandala : 10

Sukta : 107

Suktam :   1



उ॒च्चा दि॒वि दक्षि॑णावन्तो अस्थु॒र्ये अ॑श्व॒दाः स॒ह ते सूर्ये॑ण । हि॒र॒ण्य॒दा अ॑मृत॒त्वं भ॑जन्ते वासो॒दाः सो॑म॒ प्र ति॑रन्त॒ आयुः॑ ॥ १०.१०७.०२ ॥
uccā divi dakṣiṇāvanto asthurye aśvadāḥ saha te sūryeṇa | hiraṇyadā amṛtatvaṃ bhajante vāsodāḥ soma pra tiranta āyuḥ || 10.107.02 ||

Mandala : 10

Sukta : 107

Suktam :   2



दैवी॑ पू॒र्तिर्दक्षि॑णा देवय॒ज्या न क॑वा॒रिभ्यो॑ न॒हि ते पृ॒णन्ति॑ । अथा॒ नरः॒ प्रय॑तदक्षिणासोऽवद्यभि॒या ब॒हवः॑ पृणन्ति ॥ १०.१०७.०३ ॥
daivī pūrtirdakṣiṇā devayajyā na kavāribhyo nahi te pṛṇanti | athā naraḥ prayatadakṣiṇāso'vadyabhiyā bahavaḥ pṛṇanti || 10.107.03 ||

Mandala : 10

Sukta : 107

Suktam :   3



श॒तधा॑रं वा॒युम॒र्कं स्व॒र्विदं॑ नृ॒चक्ष॑स॒स्ते अ॒भि च॑क्षते ह॒विः । ये पृ॒णन्ति॒ प्र च॒ यच्छ॑न्ति संग॒मे ते दक्षि॑णां दुहते स॒प्तमा॑तरम् ॥ १०.१०७.०४ ॥
śatadhāraṃ vāyumarkaṃ svarvidaṃ nṛcakṣasaste abhi cakṣate haviḥ | ye pṛṇanti pra ca yacchanti saṃgame te dakṣiṇāṃ duhate saptamātaram || 10.107.04 ||

Mandala : 10

Sukta : 107

Suktam :   4



दक्षि॑णावान्प्रथ॒मो हू॒त ए॑ति॒ दक्षि॑णावान्ग्राम॒णीरग्र॑मेति । तमे॒व म॑न्ये नृ॒पतिं॒ जना॑नां॒ यः प्र॑थ॒मो दक्षि॑णामावि॒वाय॑ ॥ १०.१०७.०५ ॥
dakṣiṇāvānprathamo hūta eti dakṣiṇāvāngrāmaṇīragrameti | tameva manye nṛpatiṃ janānāṃ yaḥ prathamo dakṣiṇāmāvivāya || 10.107.05 ||

Mandala : 10

Sukta : 107

Suktam :   5



तमे॒व ऋषिं॒ तमु॑ ब्र॒ह्माण॑माहुर्यज्ञ॒न्यं॑ साम॒गामु॑क्थ॒शास॑म् । स शु॒क्रस्य॑ त॒न्वो॑ वेद ति॒स्रो यः प्र॑थ॒मो दक्षि॑णया र॒राध॑ ॥ १०.१०७.०६ ॥
tameva ṛṣiṃ tamu brahmāṇamāhuryajñanyaṃ sāmagāmukthaśāsam | sa śukrasya tanvo veda tisro yaḥ prathamo dakṣiṇayā rarādha || 10.107.06 ||

Mandala : 10

Sukta : 107

Suktam :   6



दक्षि॒णाश्वं॒ दक्षि॑णा॒ गां द॑दाति॒ दक्षि॑णा च॒न्द्रमु॒त यद्धिर॑ण्यम् । दक्षि॒णान्नं॑ वनुते॒ यो न॑ आ॒त्मा दक्षि॑णां॒ वर्म॑ कृणुते विजा॒नन् ॥ १०.१०७.०७ ॥
dakṣiṇāśvaṃ dakṣiṇā gāṃ dadāti dakṣiṇā candramuta yaddhiraṇyam | dakṣiṇānnaṃ vanute yo na ātmā dakṣiṇāṃ varma kṛṇute vijānan || 10.107.07 ||

Mandala : 10

Sukta : 107

Suktam :   7



न भो॒जा म॑म्रु॒र्न न्य॒र्थमी॑यु॒र्न रि॑ष्यन्ति॒ न व्य॑थन्ते ह भो॒जाः । इ॒दं यद्विश्वं॒ भुव॑नं॒ स्व॑श्चै॒तत्सर्वं॒ दक्षि॑णैभ्यो ददाति ॥ १०.१०७.०८ ॥
na bhojā mamrurna nyarthamīyurna riṣyanti na vyathante ha bhojāḥ | idaṃ yadviśvaṃ bhuvanaṃ svaścaitatsarvaṃ dakṣiṇaibhyo dadāti || 10.107.08 ||

Mandala : 10

Sukta : 107

Suktam :   8



भो॒जा जि॑ग्युः सुर॒भिं योनि॒मग्रे॑ भो॒जा जि॑ग्युर्व॒ध्वं१॒॑ या सु॒वासाः॑ । भो॒जा जि॑ग्युरन्तः॒पेयं॒ सुरा॑या भो॒जा जि॑ग्यु॒र्ये अहू॑ताः प्र॒यन्ति॑ ॥ १०.१०७.०९ ॥
bhojā jigyuḥ surabhiṃ yonimagre bhojā jigyurvadhvaṃ1 yā suvāsāḥ | bhojā jigyurantaḥpeyaṃ surāyā bhojā jigyurye ahūtāḥ prayanti || 10.107.09 ||

Mandala : 10

Sukta : 107

Suktam :   9



भो॒जायाश्वं॒ सं मृ॑जन्त्या॒शुं भो॒जाया॑स्ते क॒न्या॒३॒॑ शुम्भ॑माना । भो॒जस्ये॒दं पु॑ष्क॒रिणी॑व॒ वेश्म॒ परि॑ष्कृतं देवमा॒नेव॑ चि॒त्रम् ॥ १०.१०७.१० ॥
bhojāyāśvaṃ saṃ mṛjantyāśuṃ bhojāyāste kanyā3 śumbhamānā | bhojasyedaṃ puṣkariṇīva veśma pariṣkṛtaṃ devamāneva citram || 10.107.10 ||

Mandala : 10

Sukta : 107

Suktam :   10



भो॒जमश्वाः॑ सुष्ठु॒वाहो॑ वहन्ति सु॒वृद्रथो॑ वर्तते॒ दक्षि॑णायाः । भो॒जं दे॑वासोऽवता॒ भरे॑षु भो॒जः शत्रू॑न्समनी॒केषु॒ जेता॑ ॥ १०.१०७.११ ॥
bhojamaśvāḥ suṣṭhuvāho vahanti suvṛdratho vartate dakṣiṇāyāḥ | bhojaṃ devāso'vatā bhareṣu bhojaḥ śatrūnsamanīkeṣu jetā || 10.107.11 ||

Mandala : 10

Sukta : 107

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In