Rig Veda

Mandala 13

Sukta 13


This overlay will guide you through the buttons:

संस्कृत्म
A English

ऋ॒तुर्जनि॑त्री॒ तस्या॑ अ॒पस्परि॑ म॒क्षू जा॒त आवि॑श॒द्यासु॒ वर्ध॑ते । तदा॑ह॒ना अ॑भवत्पि॒प्युषी॒ पयों॒ऽशोः पी॒यूषं॑ प्रथ॒मं तदु॒क्थ्य॑म् ॥ २.०१३.०१ ॥
ṛ̱turjani̍trī̱ tasyā̍ a̱paspari̍ ma̱kṣū jā̱ta āvi̍śa̱dyāsu̱ vardha̍te | tadā̍ha̱nā a̍bhavatpi̱pyuṣī̱ payo̱ṁ'śoḥ pī̱yūṣa̍ṁ pratha̱maṁ tadu̱kthya̍m || 2.013.01 ||

Mandala : 2

Sukta : 13

Suktam :   1



स॒ध्रीमा य॑न्ति॒ परि॒ बिभ्र॑तीः॒ पयो॑ वि॒श्वप्स्न्या॑य॒ प्र भ॑रन्त॒ भोज॑नम् । स॒मा॒नो अध्वा॑ प्र॒वता॑मनु॒ष्यदे॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ॥ २.०१३.०२ ॥
sa̱dhrīmā ya̍nti̱ pari̱ bibhra̍tī̱ḥ payo̍ vi̱śvapsnyā̍ya̱ pra bha̍ranta̱ bhoja̍nam | sa̱mā̱no adhvā̍ pra̱vatā̍manu̱ṣyade̱ yastākṛ̍ṇoḥ pratha̱maṁ sāsyu̱kthya̍ḥ || 2.013.02 ||

Mandala : 2

Sukta : 13

Suktam :   2



अन्वेको॑ वदति॒ यद्ददा॑ति॒ तद्रू॒पा मि॒नन्तद॑पा॒ एक॑ ईयते । विश्वा॒ एक॑स्य वि॒नुद॑स्तितिक्षते॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ॥ २.०१३.०३ ॥
anveko̍ vadati̱ yaddadā̍ti̱ tadrū̱pā mi̱nantada̍pā̱ eka̍ īyate | viśvā̱ eka̍sya vi̱nuda̍stitikṣate̱ yastākṛ̍ṇoḥ pratha̱maṁ sāsyu̱kthya̍ḥ || 2.013.03 ||

Mandala : 2

Sukta : 13

Suktam :   3



प्र॒जाभ्यः॑ पु॒ष्टिं वि॒भज॑न्त आसते र॒यिमि॑व पृ॒ष्ठं प्र॒भव॑न्तमाय॒ते । असि॑न्व॒न्दंष्ट्रैः॑ पि॒तुर॑त्ति॒ भोज॑नं॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ॥ २.०१३.०४ ॥
pra̱jābhya̍ḥ pu̱ṣṭiṁ vi̱bhaja̍nta āsate ra̱yimi̍va pṛ̱ṣṭhaṁ pra̱bhava̍ntamāya̱te | asi̍nva̱ndaṁṣṭrai̍ḥ pi̱tura̍tti̱ bhoja̍na̱ṁ yastākṛ̍ṇoḥ pratha̱maṁ sāsyu̱kthya̍ḥ || 2.013.04 ||

Mandala : 2

Sukta : 13

Suktam :   4



अधा॑कृणोः पृथि॒वीं सं॒दृशे॑ दि॒वे यो धौ॑ती॒नाम॑हिह॒न्नारि॑णक्प॒थः । तं त्वा॒ स्तोमे॑भिरु॒दभि॒र्न वा॒जिनं॑ दे॒वं दे॒वा अ॑जन॒न्सास्यु॒क्थ्यः॑ ॥ २.०१३.०५ ॥
adhā̍kṛṇoḥ pṛthi̱vīṁ sa̱ṁdṛśe̍ di̱ve yo dhau̍tī̱nāma̍hiha̱nnāri̍ṇakpa̱thaḥ | taṁ tvā̱ stome̍bhiru̱dabhi̱rna vā̱jina̍ṁ de̱vaṁ de̱vā a̍jana̱nsāsyu̱kthya̍ḥ || 2.013.05 ||

Mandala : 2

Sukta : 13

Suktam :   5



यो भोज॑नं च॒ दय॑से च॒ वर्ध॑नमा॒र्द्रादा शुष्कं॒ मधु॑मद्दु॒दोहि॑थ । स शे॑व॒धिं नि द॑धिषे वि॒वस्व॑ति॒ विश्व॒स्यैक॑ ईशिषे॒ सास्यु॒क्थ्यः॑ ॥ २.०१३.०६ ॥
yo bhoja̍naṁ ca̱ daya̍se ca̱ vardha̍namā̱rdrādā śuṣka̱ṁ madhu̍maddu̱dohi̍tha | sa śe̍va̱dhiṁ ni da̍dhiṣe vi̱vasva̍ti̱ viśva̱syaika̍ īśiṣe̱ sāsyu̱kthya̍ḥ || 2.013.06 ||

Mandala : 2

Sukta : 13

Suktam :   6



यः पु॒ष्पिणी॑श्च प्र॒स्व॑श्च॒ धर्म॒णाधि॒ दाने॒ व्य॑वनी॒रधा॑रयः । यश्चास॑मा॒ अज॑नो दि॒द्युतो॑ दि॒व उ॒रुरू॒र्वाँ अ॒भितः॒ सास्यु॒क्थ्यः॑ ॥ २.०१३.०७ ॥
yaḥ pu̱ṣpiṇī̍śca pra̱sva̍śca̱ dharma̱ṇādhi̱ dāne̱ vya1̱̍vanī̱radhā̍rayaḥ | yaścāsa̍mā̱ aja̍no di̱dyuto̍ di̱va u̱rurū̱rvā a̱bhita̱ḥ sāsyu̱kthya̍ḥ || 2.013.07 ||

Mandala : 2

Sukta : 13

Suktam :   7



यो ना॑र्म॒रं स॒हव॑सुं॒ निह॑न्तवे पृ॒क्षाय॑ च दा॒सवे॑शाय॒ चाव॑हः । ऊ॒र्जय॑न्त्या॒ अप॑रिविष्टमा॒स्य॑मु॒तैवाद्य पु॑रुकृ॒त्सास्यु॒क्थ्यः॑ ॥ २.०१३.०८ ॥
yo nā̍rma̱raṁ sa̱hava̍su̱ṁ niha̍ntave pṛ̱kṣāya̍ ca dā̱save̍śāya̱ cāva̍haḥ | ū̱rjaya̍ntyā̱ apa̍riviṣṭamā̱sya̍mu̱taivādya pu̍rukṛ̱tsāsyu̱kthya̍ḥ || 2.013.08 ||

Mandala : 2

Sukta : 13

Suktam :   8



श॒तं वा॒ यस्य॒ दश॑ सा॒कमाद्य॒ एक॑स्य श्रु॒ष्टौ यद्ध॑ चो॒दमावि॑थ । अ॒र॒ज्जौ दस्यू॒न्समु॑नब्द॒भीत॑ये सुप्रा॒व्यो॑ अभवः॒ सास्यु॒क्थ्यः॑ ॥ २.०१३.०९ ॥
śa̱taṁ vā̱ yasya̱ daśa̍ sā̱kamādya̱ eka̍sya śru̱ṣṭau yaddha̍ co̱damāvi̍tha | a̱ra̱jjau dasyū̱nsamu̍nabda̱bhīta̍ye suprā̱vyo̍ abhava̱ḥ sāsyu̱kthya̍ḥ || 2.013.09 ||

Mandala : 2

Sukta : 13

Suktam :   9



विश्वेदनु॑ रोध॒ना अ॑स्य॒ पौंस्यं॑ द॒दुर॑स्मै दधि॒रे कृ॒त्नवे॒ धन॑म् । षळ॑स्तभ्ना वि॒ष्टिरः॒ पञ्च॑ सं॒दृशः॒ परि॑ प॒रो अ॑भवः॒ सास्यु॒क्थ्यः॑ ॥ २.०१३.१० ॥
viśvedanu̍ rodha̱nā a̍sya̱ pauṁsya̍ṁ da̱dura̍smai dadhi̱re kṛ̱tnave̱ dhana̍m | ṣaḻa̍stabhnā vi̱ṣṭira̱ḥ pañca̍ sa̱ṁdṛśa̱ḥ pari̍ pa̱ro a̍bhava̱ḥ sāsyu̱kthya̍ḥ || 2.013.10 ||

Mandala : 2

Sukta : 13

Suktam :   10



सु॒प्र॒वा॒च॒नं तव॑ वीर वी॒र्यं॑ यदेके॑न॒ क्रतु॑ना वि॒न्दसे॒ वसु॑ । जा॒तूष्ठि॑रस्य॒ प्र वयः॒ सह॑स्वतो॒ या च॒कर्थ॒ सेन्द्र॒ विश्वा॑स्यु॒क्थ्यः॑ ॥ २.०१३.११ ॥
su̱pra̱vā̱ca̱naṁ tava̍ vīra vī̱ryaṁ1̱̍ yadeke̍na̱ kratu̍nā vi̱ndase̱ vasu̍ | jā̱tūṣṭhi̍rasya̱ pra vaya̱ḥ saha̍svato̱ yā ca̱kartha̱ sendra̱ viśvā̍syu̱kthya̍ḥ || 2.013.11 ||

Mandala : 2

Sukta : 13

Suktam :   11



अर॑मयः॒ सर॑पस॒स्तरा॑य॒ कं तु॒र्वीत॑ये च व॒य्या॑य च स्रु॒तिम् । नी॒चा सन्त॒मुद॑नयः परा॒वृजं॒ प्रान्धं श्रो॒णं श्र॒वय॒न्सास्यु॒क्थ्यः॑ ॥ २.०१३.१२ ॥
ara̍maya̱ḥ sara̍pasa̱starā̍ya̱ kaṁ tu̱rvīta̍ye ca va̱yyā̍ya ca sru̱tim | nī̱cā santa̱muda̍nayaḥ parā̱vṛja̱ṁ prāndhaṁ śro̱ṇaṁ śra̱vaya̱nsāsyu̱kthya̍ḥ || 2.013.12 ||

Mandala : 2

Sukta : 13

Suktam :   12



अ॒स्मभ्यं॒ तद्व॑सो दा॒नाय॒ राधः॒ सम॑र्थयस्व ब॒हु ते॑ वस॒व्य॑म् । इन्द्र॒ यच्चि॒त्रं श्र॑व॒स्या अनु॒ द्यून्बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥ २.०१३.१३ ॥
a̱smabhya̱ṁ tadva̍so dā̱nāya̱ rādha̱ḥ sama̍rthayasva ba̱hu te̍ vasa̱vya̍m | indra̱ yacci̱traṁ śra̍va̱syā anu̱ dyūnbṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ || 2.013.13 ||

Mandala : 2

Sukta : 13

Suktam :   13


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In