Rig Veda

Mandala 26

Sukta 26


This overlay will guide you through the buttons:

संस्कृत्म
A English

ऋ॒जुरिच्छंसो॑ वनवद्वनुष्य॒तो दे॑व॒यन्निददे॑वयन्तम॒भ्य॑सत् । सु॒प्रा॒वीरिद्व॑नवत्पृ॒त्सु दु॒ष्टरं॒ यज्वेदय॑ज्यो॒र्वि भ॑जाति॒ भोज॑नम् ॥ २.०२६.०१ ॥
ṛ̱juricchaṁso̍ vanavadvanuṣya̱to de̍va̱yannidade̍vayantama̱bhya̍sat | su̱prā̱vīridva̍navatpṛ̱tsu du̱ṣṭara̱ṁ yajvedaya̍jyo̱rvi bha̍jāti̱ bhoja̍nam || 2.026.01 ||

Mandala : 2

Sukta : 26

Suktam :   1



यज॑स्व वीर॒ प्र वि॑हि मनाय॒तो भ॒द्रं मनः॑ कृणुष्व वृत्र॒तूर्ये॑ । ह॒विष्कृ॑णुष्व सु॒भगो॒ यथास॑सि॒ ब्रह्म॑ण॒स्पते॒रव॒ आ वृ॑णीमहे ॥ २.०२६.०२ ॥
yaja̍sva vīra̱ pra vi̍hi manāya̱to bha̱draṁ mana̍ḥ kṛṇuṣva vṛtra̱tūrye̍ | ha̱viṣkṛ̍ṇuṣva su̱bhago̱ yathāsa̍si̱ brahma̍ṇa̱spate̱rava̱ ā vṛ̍ṇīmahe || 2.026.02 ||

Mandala : 2

Sukta : 26

Suktam :   2



स इज्जने॑न॒ स वि॒शा स जन्म॑ना॒ स पु॒त्रैर्वाजं॑ भरते॒ धना॒ नृभिः॑ । दे॒वानां॒ यः पि॒तर॑मा॒विवा॑सति श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पति॑म् ॥ २.०२६.०३ ॥
sa ijjane̍na̱ sa vi̱śā sa janma̍nā̱ sa pu̱trairvāja̍ṁ bharate̱ dhanā̱ nṛbhi̍ḥ | de̱vānā̱ṁ yaḥ pi̱tara̍mā̱vivā̍sati śra̱ddhāma̍nā ha̱viṣā̱ brahma̍ṇa̱spati̍m || 2.026.03 ||

Mandala : 2

Sukta : 26

Suktam :   3



यो अ॑स्मै ह॒व्यैर्घृ॒तव॑द्भि॒रवि॑ध॒त्प्र तं प्रा॒चा न॑यति॒ ब्रह्म॑ण॒स्पतिः॑ । उ॒रु॒ष्यती॒मंह॑सो॒ रक्ष॑ती रि॒षों॒॑ऽहोश्चि॑दस्मा उरु॒चक्रि॒रद्भु॑तः ॥ २.०२६.०४ ॥
yo a̍smai ha̱vyairghṛ̱tava̍dbhi̱ravi̍dha̱tpra taṁ prā̱cā na̍yati̱ brahma̍ṇa̱spati̍ḥ | u̱ru̱ṣyatī̱maṁha̍so̱ rakṣa̍tī ri̱ṣo̱ṁ3̱̍'hości̍dasmā uru̱cakri̱radbhu̍taḥ || 2.026.04 ||

Mandala : 2

Sukta : 26

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In