Rig Veda

Mandala 20

Sukta 20


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒ग्निमु॒षस॑म॒श्विना॑ दधि॒क्रां व्यु॑ष्टिषु हवते॒ वह्नि॑रु॒क्थैः । सु॒ज्योति॑षो नः श‍ृण्वन्तु दे॒वाः स॒जोष॑सो अध्व॒रं वा॑वशा॒नाः ॥ ३.०२०.०१ ॥
a̱gnimu̱ṣasa̍ma̱śvinā̍ dadhi̱krāṁ vyu̍ṣṭiṣu havate̱ vahni̍ru̱kthaiḥ | su̱jyoti̍ṣo naḥ śṛṇvantu de̱vāḥ sa̱joṣa̍so adhva̱raṁ vā̍vaśā̱nāḥ || 3.020.01 ||

Mandala : 3

Sukta : 20

Suktam :   1



अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्था॑ ति॒स्रस्ते॑ जि॒ह्वा ऋ॑तजात पू॒र्वीः । ति॒स्र उ॑ ते त॒न्वो॑ दे॒ववा॑ता॒स्ताभि॑र्नः पाहि॒ गिरो॒ अप्र॑युच्छन् ॥ ३.०२०.०२ ॥
agne̱ trī te̱ vāji̍nā̱ trī ṣa̱dhasthā̍ ti̱sraste̍ ji̱hvā ṛ̍tajāta pū̱rvīḥ | ti̱sra u̍ te ta̱nvo̍ de̱vavā̍tā̱stābhi̍rnaḥ pāhi̱ giro̱ apra̍yucchan || 3.020.02 ||

Mandala : 3

Sukta : 20

Suktam :   2



अग्ने॒ भूरी॑णि॒ तव॑ जातवेदो॒ देव॑ स्वधावो॒ऽमृत॑स्य॒ नाम॑ । याश्च॑ मा॒या मा॒यिनां॑ विश्वमिन्व॒ त्वे पू॒र्वीः सं॑द॒धुः पृ॑ष्टबन्धो ॥ ३.०२०.०३ ॥
agne̱ bhūrī̍ṇi̱ tava̍ jātavedo̱ deva̍ svadhāvo̱'mṛta̍sya̱ nāma̍ | yāśca̍ mā̱yā mā̱yinā̍ṁ viśvaminva̱ tve pū̱rvīḥ sa̍ṁda̱dhuḥ pṛ̍ṣṭabandho || 3.020.03 ||

Mandala : 3

Sukta : 20

Suktam :   3



अ॒ग्निर्ने॒ता भग॑ इव क्षिती॒नां दैवी॑नां दे॒व ऋ॑तु॒पा ऋ॒तावा॑ । स वृ॑त्र॒हा स॒नयो॑ वि॒श्ववे॑दाः॒ पर्ष॒द्विश्वाति॑ दुरि॒ता गृ॒णन्त॑म् ॥ ३.०२०.०४ ॥
a̱gnirne̱tā bhaga̍ iva kṣitī̱nāṁ daivī̍nāṁ de̱va ṛ̍tu̱pā ṛ̱tāvā̍ | sa vṛ̍tra̱hā sa̱nayo̍ vi̱śvave̍dā̱ḥ parṣa̱dviśvāti̍ duri̱tā gṛ̱ṇanta̍m || 3.020.04 ||

Mandala : 3

Sukta : 20

Suktam :   4



द॒धि॒क्राम॒ग्निमु॒षसं॑ च दे॒वीं बृह॒स्पतिं॑ सवि॒तारं॑ च दे॒वम् । अ॒श्विना॑ मि॒त्रावरु॑णा॒ भगं॑ च॒ वसू॑न्रु॒द्राँ आ॑दि॒त्याँ इ॒ह हु॑वे ॥ ३.०२०.०५ ॥
da̱dhi̱krāma̱gnimu̱ṣasa̍ṁ ca de̱vīṁ bṛha̱spati̍ṁ savi̱tāra̍ṁ ca de̱vam | a̱śvinā̍ mi̱trāvaru̍ṇā̱ bhaga̍ṁ ca̱ vasū̍nru̱drā ā̍di̱tyā i̱ha hu̍ve || 3.020.05 ||

Mandala : 3

Sukta : 20

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In