Rig Veda

Mandala 18

Sukta 18


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒यं पन्था॒ अनु॑वित्तः पुरा॒णो यतो॑ दे॒वा उ॒दजा॑यन्त॒ विश्वे॑ । अत॑श्चि॒दा ज॑निषीष्ट॒ प्रवृ॑द्धो॒ मा मा॒तर॑ममु॒या पत्त॑वे कः ॥ ४.०१८.०१ ॥
ayaṃ panthā anuvittaḥ purāṇo yato devā udajāyanta viśve | ataścidā janiṣīṣṭa pravṛddho mā mātaramamuyā pattave kaḥ || 4.018.01 ||

Mandala : 4

Sukta : 18

Suktam :   1



नाहमतो॒ निर॑या दु॒र्गहै॒तत्ति॑र॒श्चता॑ पा॒र्श्वान्निर्ग॑माणि । ब॒हूनि॑ मे॒ अकृ॑ता॒ कर्त्वा॑नि॒ युध्यै॑ त्वेन॒ सं त्वे॑न पृच्छै ॥ ४.०१८.०२ ॥
nāhamato nirayā durgahaitattiraścatā pārśvānnirgamāṇi | bahūni me akṛtā kartvāni yudhyai tvena saṃ tvena pṛcchai || 4.018.02 ||

Mandala : 4

Sukta : 18

Suktam :   2



प॒रा॒य॒तीं मा॒तर॒मन्व॑चष्ट॒ न नानु॑ गा॒न्यनु॒ नू ग॑मानि । त्वष्टु॑र्गृ॒हे अ॑पिब॒त्सोम॒मिन्द्रः॑ शतध॒न्यं॑ च॒म्वोः॑ सु॒तस्य॑ ॥ ४.०१८.०३ ॥
parāyatīṃ mātaramanvacaṣṭa na nānu gānyanu nū gamāni | tvaṣṭurgṛhe apibatsomamindraḥ śatadhanyaṃ camvoḥ sutasya || 4.018.03 ||

Mandala : 4

Sukta : 18

Suktam :   3



किं स ऋध॑क्कृणव॒द्यं स॒हस्रं॑ मा॒सो ज॒भार॑ श॒रद॑श्च पू॒र्वीः । न॒ही न्व॑स्य प्रति॒मान॒मस्त्य॒न्तर्जा॒तेषू॒त ये जनि॑त्वाः ॥ ४.०१८.०४ ॥
kiṃ sa ṛdhakkṛṇavadyaṃ sahasraṃ māso jabhāra śaradaśca pūrvīḥ | nahī nvasya pratimānamastyantarjāteṣūta ye janitvāḥ || 4.018.04 ||

Mandala : 4

Sukta : 18

Suktam :   4



अ॒व॒द्यमि॑व॒ मन्य॑माना॒ गुहा॑क॒रिन्द्रं॑ मा॒ता वी॒र्ये॑णा॒ न्यृ॑ष्टम् । अथोद॑स्थात्स्व॒यमत्कं॒ वसा॑न॒ आ रोद॑सी अपृणा॒ज्जाय॑मानः ॥ ४.०१८.०५ ॥
avadyamiva manyamānā guhākarindraṃ mātā vīryeṇā nyṛṣṭam | athodasthātsvayamatkaṃ vasāna ā rodasī apṛṇājjāyamānaḥ || 4.018.05 ||

Mandala : 4

Sukta : 18

Suktam :   5



ए॒ता अ॑र्षन्त्यलला॒भव॑न्तीरृ॒ताव॑रीरिव सं॒क्रोश॑मानाः । ए॒ता वि पृ॑च्छ॒ किमि॒दं भ॑नन्ति॒ कमापो॒ अद्रिं॑ परि॒धिं रु॑जन्ति ॥ ४.०१८.०६ ॥
etā arṣantyalalābhavantīrṛtāvarīriva saṃkrośamānāḥ | etā vi pṛccha kimidaṃ bhananti kamāpo adriṃ paridhiṃ rujanti || 4.018.06 ||

Mandala : 4

Sukta : 18

Suktam :   6



किमु॑ ष्विदस्मै नि॒विदो॑ भन॒न्तेन्द्र॑स्याव॒द्यं दि॑धिषन्त॒ आपः॑ । ममै॒तान्पु॒त्रो म॑ह॒ता व॒धेन॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒द्वि सिन्धू॑न् ॥ ४.०१८.०७ ॥
kimu ṣvidasmai nivido bhanantendrasyāvadyaṃ didhiṣanta āpaḥ | mamaitānputro mahatā vadhena vṛtraṃ jaghanvāँ asṛjadvi sindhūn || 4.018.07 ||

Mandala : 4

Sukta : 18

Suktam :   7



मम॑च्च॒न त्वा॑ युव॒तिः प॒रास॒ मम॑च्च॒न त्वा॑ कु॒षवा॑ ज॒गार॑ । मम॑च्चि॒दापः॒ शिश॑वे ममृड्यु॒र्मम॑च्चि॒दिन्द्रः॒ सह॒सोद॑तिष्ठत् ॥ ४.०१८.०८ ॥
mamaccana tvā yuvatiḥ parāsa mamaccana tvā kuṣavā jagāra | mamaccidāpaḥ śiśave mamṛḍyurmamaccidindraḥ sahasodatiṣṭhat || 4.018.08 ||

Mandala : 4

Sukta : 18

Suktam :   8



मम॑च्च॒न ते॑ मघव॒न्व्यं॑सो निविवि॒ध्वाँ अप॒ हनू॑ ज॒घान॑ । अधा॒ निवि॑द्ध॒ उत्त॑रो बभू॒वाञ्छिरो॑ दा॒सस्य॒ सं पि॑णग्व॒धेन॑ ॥ ४.०१८.०९ ॥
mamaccana te maghavanvyaṃso nivividhvāँ apa hanū jaghāna | adhā nividdha uttaro babhūvāñchiro dāsasya saṃ piṇagvadhena || 4.018.09 ||

Mandala : 4

Sukta : 18

Suktam :   9



गृ॒ष्टिः स॑सूव॒ स्थवि॑रं तवा॒गाम॑नाधृ॒ष्यं वृ॑ष॒भं तुम्र॒मिन्द्र॑म् । अरी॑lहं व॒त्सं च॒रथा॑य मा॒ता स्व॒यं गा॒तुं त॒न्व॑ इ॒च्छमा॑नम् ॥ ४.०१८.१० ॥
gṛṣṭiḥ sasūva sthaviraṃ tavāgāmanādhṛṣyaṃ vṛṣabhaṃ tumramindram | arīlhaṃ vatsaṃ carathāya mātā svayaṃ gātuṃ tanva icchamānam || 4.018.10 ||

Mandala : 4

Sukta : 18

Suktam :   10



उ॒त मा॒ता म॑हि॒षमन्व॑वेनद॒मी त्वा॑ जहति पुत्र दे॒वाः । अथा॑ब्रवीद्वृ॒त्रमिन्द्रो॑ हनि॒ष्यन्सखे॑ विष्णो वित॒रं वि क्र॑मस्व ॥ ४.०१८.११ ॥
uta mātā mahiṣamanvavenadamī tvā jahati putra devāḥ | athābravīdvṛtramindro haniṣyansakhe viṣṇo vitaraṃ vi kramasva || 4.018.11 ||

Mandala : 4

Sukta : 18

Suktam :   11



कस्ते॑ मा॒तरं॑ वि॒धवा॑मचक्रच्छ॒युं कस्त्वाम॑जिघांस॒च्चर॑न्तम् । कस्ते॑ दे॒वो अधि॑ मार्डी॒क आ॑सी॒द्यत्प्राक्षि॑णाः पि॒तरं॑ पाद॒गृह्य॑ ॥ ४.०१८.१२ ॥
kaste mātaraṃ vidhavāmacakracchayuṃ kastvāmajighāṃsaccarantam | kaste devo adhi mārḍīka āsīdyatprākṣiṇāḥ pitaraṃ pādagṛhya || 4.018.12 ||

Mandala : 4

Sukta : 18

Suktam :   12



अव॑र्त्या॒ शुन॑ आ॒न्त्राणि॑ पेचे॒ न दे॒वेषु॑ विविदे मर्डि॒तार॑म् । अप॑श्यं जा॒यामम॑हीयमाना॒मधा॑ मे श्ये॒नो मध्वा ज॑भार ॥ ४.०१८.१३ ॥
avartyā śuna āntrāṇi pece na deveṣu vivide marḍitāram | apaśyaṃ jāyāmamahīyamānāmadhā me śyeno madhvā jabhāra || 4.018.13 ||

Mandala : 4

Sukta : 18

Suktam :   13


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In