Rig Veda

Mandala 42

Sukta 42


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र शंत॑मा॒ वरु॑णं॒ दीधि॑ती॒ गीर्मि॒त्रं भग॒मदि॑तिं नू॒नम॑श्याः । पृष॑द्योनिः॒ पञ्च॑होता श‍ृणो॒त्वतू॑र्तपन्था॒ असु॑रो मयो॒भुः ॥ ५.०४२.०१ ॥
pra śaṃtamā varuṇaṃ dīdhitī gīrmitraṃ bhagamaditiṃ nūnamaśyāḥ | pṛṣadyoniḥ pañcahotā śa‍्ṛṇotvatūrtapanthā asuro mayobhuḥ || 5.042.01

Mandala : 5

Sukta : 42

Suktam :   1



प्रति॑ मे॒ स्तोम॒मदि॑तिर्जगृभ्यात्सू॒नुं न मा॒ता हृद्यं॑ सु॒शेव॑म् । ब्रह्म॑ प्रि॒यं दे॒वहि॑तं॒ यदस्त्य॒हं मि॒त्रे वरु॑णे॒ यन्म॑यो॒भु ॥ ५.०४२.०२ ॥
prati me stomamaditirjagṛbhyātsūnuṃ na mātā hṛdyaṃ suśevam | brahma priyaṃ devahitaṃ yadastyahaṃ mitre varuṇe yanmayobhu || 5.042.02

Mandala : 5

Sukta : 42

Suktam :   2



उदी॑रय क॒वित॑मं कवी॒नामु॒नत्तै॑नम॒भि मध्वा॑ घृ॒तेन॑ । स नो॒ वसू॑नि॒ प्रय॑ता हि॒तानि॑ च॒न्द्राणि॑ दे॒वः स॑वि॒ता सु॑वाति ॥ ५.०४२.०३ ॥
udīraya kavitamaṃ kavīnāmunattainamabhi madhvā ghṛtena | sa no vasūni prayatā hitāni candrāṇi devaḥ savitā suvāti || 5.042.03

Mandala : 5

Sukta : 42

Suktam :   3



समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभिः॒ सं सू॒रिभि॑र्हरिवः॒ सं स्व॒स्ति । सं ब्रह्म॑णा दे॒वहि॑तं॒ यदस्ति॒ सं दे॒वानां॑ सुम॒त्या य॒ज्ञिया॑नाम् ॥ ५.०४२.०४ ॥
samindra ṇo manasā neṣi gobhiḥ saṃ sūribhirharivaḥ saṃ svasti | saṃ brahmaṇā devahitaṃ yadasti saṃ devānāṃ sumatyā yajñiyānām || 5.042.04

Mandala : 5

Sukta : 42

Suktam :   4



दे॒वो भगः॑ सवि॒ता रा॒यो अंश॒ इन्द्रो॑ वृ॒त्रस्य॑ सं॒जितो॒ धना॑नाम् । ऋ॒भु॒क्षा वाज॑ उ॒त वा॒ पुरं॑धि॒रव॑न्तु नो अ॒मृता॑सस्तु॒रासः॑ ॥ ५.०४२.०५ ॥
devo bhagaḥ savitā rāyo aṃśa indro vṛtrasya saṃjito dhanānām | ṛbhukṣā vāja uta vā puraṃdhiravantu no amṛtāsasturāsaḥ || 5.042.05

Mandala : 5

Sukta : 42

Suktam :   5



म॒रुत्व॑तो॒ अप्र॑तीतस्य जि॒ष्णोरजू॑र्यतः॒ प्र ब्र॑वामा कृ॒तानि॑ । न ते॒ पूर्वे॑ मघव॒न्नाप॑रासो॒ न वी॒र्यं१॒॑ नूत॑नः॒ कश्च॒नाप॑ ॥ ५.०४२.०६ ॥
marutvato apratītasya jiṣṇorajūryataḥ pra bravāmā kṛtāni | na te pūrve maghavannāparāso na vīryaṃ1 nūtanaḥ kaścanāpa || 5.042.06

Mandala : 5

Sukta : 42

Suktam :   6



उप॑ स्तुहि प्रथ॒मं र॑त्न॒धेयं॒ बृह॒स्पतिं॑ सनि॒तारं॒ धना॑नाम् । यः शंस॑ते स्तुव॒ते शम्भ॑विष्ठः पुरू॒वसु॑रा॒गम॒ज्जोहु॑वानम् ॥ ५.०४२.०७ ॥
upa stuhi prathamaṃ ratnadheyaṃ bṛhaspatiṃ sanitāraṃ dhanānām | yaḥ śaṃsate stuvate śambhaviṣṭhaḥ purūvasurāgamajjohuvānam || 5.042.07

Mandala : 5

Sukta : 42

Suktam :   7



तवो॒तिभिः॒ सच॑माना॒ अरि॑ष्टा॒ बृह॑स्पते म॒घवा॑नः सु॒वीराः॑ । ये अ॑श्व॒दा उ॒त वा॒ सन्ति॑ गो॒दा ये व॑स्त्र॒दाः सु॒भगा॒स्तेषु॒ रायः॑ ॥ ५.०४२.०८ ॥
tavotibhiḥ sacamānā ariṣṭā bṛhaspate maghavānaḥ suvīrāḥ | ye aśvadā uta vā santi godā ye vastradāḥ subhagāsteṣu rāyaḥ || 5.042.08

Mandala : 5

Sukta : 42

Suktam :   8



वि॒स॒र्माणं॑ कृणुहि वि॒त्तमे॑षां॒ ये भु॒ञ्जते॒ अपृ॑णन्तो न उ॒क्थैः । अप॑व्रतान्प्रस॒वे वा॑वृधा॒नान्ब्र॑ह्म॒द्विषः॒ सूर्या॑द्यावयस्व ॥ ५.०४२.०९ ॥
visarmāṇaṃ kṛṇuhi vittameṣāṃ ye bhuñjate apṛṇanto na ukthaiḥ | apavratānprasave vāvṛdhānānbrahmadviṣaḥ sūryādyāvayasva || 5.042.09

Mandala : 5

Sukta : 42

Suktam :   9



य ओह॑ते र॒क्षसो॑ दे॒ववी॑तावच॒क्रेभि॒स्तं म॑रुतो॒ नि या॑त । यो वः॒ शमीं॑ शशमा॒नस्य॒ निन्दा॑त्तु॒च्छ्यान्कामा॑न्करते सिष्विदा॒नः ॥ ५.०४२.१० ॥
ya ohate rakṣaso devavītāvacakrebhistaṃ maruto ni yāta | yo vaḥ śamīṃ śaśamānasya nindāttucchyānkāmānkarate siṣvidānaḥ || 5.042.10

Mandala : 5

Sukta : 42

Suktam :   10



तमु॑ ष्टुहि॒ यः स्वि॒षुः सु॒धन्वा॒ यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑ । यक्ष्वा॑ म॒हे सौ॑मन॒साय॑ रु॒द्रं नमो॑भिर्दे॒वमसु॑रं दुवस्य ॥ ५.०४२.११ ॥
tamu ṣṭuhi yaḥ sviṣuḥ sudhanvā yo viśvasya kṣayati bheṣajasya | yakṣvā mahe saumanasāya rudraṃ namobhirdevamasuraṃ duvasya || 5.042.11

Mandala : 5

Sukta : 42

Suktam :   11



दमू॑नसो अ॒पसो॒ ये सु॒हस्ता॒ वृष्णः॒ पत्नी॑र्न॒द्यो॑ विभ्वत॒ष्टाः । सर॑स्वती बृहद्दि॒वोत रा॒का द॑श॒स्यन्ती॑र्वरिवस्यन्तु शु॒भ्राः ॥ ५.०४२.१२ ॥
damūnaso apaso ye suhastā vṛṣṇaḥ patnīrnadyo vibhvataṣṭāḥ | sarasvatī bṛhaddivota rākā daśasyantīrvarivasyantu śubhrāḥ || 5.042.12

Mandala : 5

Sukta : 42

Suktam :   12



प्र सू म॒हे सु॑शर॒णाय॑ मे॒धां गिरं॑ भरे॒ नव्य॑सीं॒ जाय॑मानाम् । य आ॑ह॒ना दु॑हि॒तुर्व॒क्षणा॑सु रू॒पा मि॑ना॒नो अकृ॑णोदि॒दं नः॑ ॥ ५.०४२.१३ ॥
pra sū mahe suśaraṇāya medhāṃ giraṃ bhare navyasīṃ jāyamānām | ya āhanā duhiturvakṣaṇāsu rūpā mināno akṛṇodidaṃ naḥ || 5.042.13

Mandala : 5

Sukta : 42

Suktam :   13



प्र सु॑ष्टु॒तिः स्त॒नय॑न्तं रु॒वन्त॑मि॒ळस्पतिं॑ जरितर्नू॒नम॑श्याः । यो अ॑ब्दि॒माँ उ॑दनि॒माँ इय॑र्ति॒ प्र वि॒द्युता॒ रोद॑सी उ॒क्षमा॑णः ॥ ५.०४२.१४ ॥
pra suṣṭutiḥ stanayantaṃ ruvantamiळspatiṃ jaritarnūnamaśyāḥ | yo abdimāँ udanimāँ iyarti pra vidyutā rodasī ukṣamāṇaḥ || 5.042.14

Mandala : 5

Sukta : 42

Suktam :   14



ए॒ष स्तोमो॒ मारु॑तं॒ शर्धो॒ अच्छा॑ रु॒द्रस्य॑ सू॒नूँर्यु॑व॒न्यूँरुद॑श्याः । कामो॑ रा॒ये ह॑वते मा स्व॒स्त्युप॑ स्तुहि॒ पृष॑दश्वाँ अ॒यासः॑ ॥ ५.०४२.१५ ॥
eṣa stomo mārutaṃ śardho acchā rudrasya sūnūँryuvanyūँrudaśyāḥ | kāmo rāye havate mā svastyupa stuhi pṛṣadaśvāँ ayāsaḥ || 5.042.15

Mandala : 5

Sukta : 42

Suktam :   15



प्रैष स्तोमः॑ पृथि॒वीम॒न्तरि॑क्षं॒ वन॒स्पती॒ँरोष॑धी रा॒ये अ॑श्याः । दे॒वोदे॑वः सु॒हवो॑ भूतु॒ मह्यं॒ मा नो॑ मा॒ता पृ॑थि॒वी दु॑र्म॒तौ धा॑त् ॥ ५.०४२.१६ ॥
praiṣa stomaḥ pṛthivīmantarikṣaṃ vanaspatīँroṣadhī rāye aśyāḥ | devodevaḥ suhavo bhūtu mahyaṃ mā no mātā pṛthivī durmatau dhāt || 5.042.16

Mandala : 5

Sukta : 42

Suktam :   16



उ॒रौ दे॑वा अनिबा॒धे स्या॑म ॥ ५.०४२.१७ ॥
urau devā anibādhe syāma || 5.042.17

Mandala : 5

Sukta : 42

Suktam :   17



सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा॑ सु॒प्रणी॑ती गमेम । आ नो॑ र॒यिं व॑हत॒मोत वी॒राना विश्वा॑न्यमृता॒ सौभ॑गानि ॥ ५.०४२.१८ ॥
samaśvinoravasā nūtanena mayobhuvā supraṇītī gamema | ā no rayiṃ vahatamota vīrānā viśvānyamṛtā saubhagāni || 5.042.18

Mandala : 5

Sukta : 42

Suktam :   18


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In