Rig Veda

Mandala 68

Sukta 68


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र वो॑ मि॒त्राय॑ गायत॒ वरु॑णाय वि॒पा गि॒रा । महि॑क्षत्रावृ॒तं बृ॒हत् ॥ ५.०६८.०१ ॥
pra vo mitrāya gāyata varuṇāya vipā girā | mahikṣatrāvṛtaṃ bṛhat || 5.068.01

Mandala : 5

Sukta : 68

Suktam :   1



स॒म्राजा॒ या घृ॒तयो॑नी मि॒त्रश्चो॒भा वरु॑णश्च । दे॒वा दे॒वेषु॑ प्रश॒स्ता ॥ ५.०६८.०२ ॥
samrājā yā ghṛtayonī mitraścobhā varuṇaśca | devā deveṣu praśastā || 5.068.02

Mandala : 5

Sukta : 68

Suktam :   2



ता नः॑ शक्तं॒ पार्थि॑वस्य म॒हो रा॒यो दि॒व्यस्य॑ । महि॑ वां क्ष॒त्रं दे॒वेषु॑ ॥ ५.०६८.०३ ॥
tā naḥ śaktaṃ pārthivasya maho rāyo divyasya | mahi vāṃ kṣatraṃ deveṣu || 5.068.03

Mandala : 5

Sukta : 68

Suktam :   3



ऋ॒तमृ॒तेन॒ सप॑न्तेषि॒रं दक्ष॑माशाते । अ॒द्रुहा॑ दे॒वौ व॑र्धेते ॥ ५.०६८.०४ ॥
ṛtamṛtena sapanteṣiraṃ dakṣamāśāte | adruhā devau vardhete || 5.068.04

Mandala : 5

Sukta : 68

Suktam :   4



वृ॒ष्टिद्या॑वा री॒त्या॑पे॒षस्पती॒ दानु॑मत्याः । बृ॒हन्तं॒ गर्त॑माशाते ॥ ५.०६८.०५ ॥
vṛṣṭidyāvā rītyāpeṣaspatī dānumatyāḥ | bṛhantaṃ gartamāśāte || 5.068.05

Mandala : 5

Sukta : 68

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In