Rig Veda

Mandala 33

Sukta 33


This overlay will guide you through the buttons:

संस्कृत्म
A English

श्वि॒त्यञ्चो॑ मा दक्षिण॒तस्क॑पर्दा धियंजि॒न्वासो॑ अ॒भि हि प्र॑म॒न्दुः । उ॒त्तिष्ठ॑न्वोचे॒ परि॑ ब॒र्हिषो॒ नॄन्न मे॑ दू॒रादवि॑तवे॒ वसि॑ष्ठाः ॥ ७.०३३.०१ ॥
śvityañco mā dakṣiṇataskapardā dhiyaṃjinvāso abhi hi pramanduḥ | uttiṣṭhanvoce pari barhiṣo nṝnna me dūrādavitave vasiṣṭhāḥ || 7.033.01 ||

Mandala : 7

Sukta : 33

Suktam :   1



दू॒रादिन्द्र॑मनय॒न्ना सु॒तेन॑ ति॒रो वै॑श॒न्तमति॒ पान्त॑मु॒ग्रम् । पाश॑द्युम्नस्य वाय॒तस्य॒ सोमा॑त्सु॒तादिन्द्रो॑ऽवृणीता॒ वसि॑ष्ठान् ॥ ७.०३३.०२ ॥
dūrādindramanayannā sutena tiro vaiśantamati pāntamugram | pāśadyumnasya vāyatasya somātsutādindro'vṛṇītā vasiṣṭhān || 7.033.02 ||

Mandala : 7

Sukta : 33

Suktam :   2



ए॒वेन्नु कं॒ सिन्धु॑मेभिस्ततारे॒वेन्नु कं॑ भे॒दमे॑भिर्जघान । ए॒वेन्नु कं॑ दाशरा॒ज्ञे सु॒दासं॒ प्राव॒दिन्द्रो॒ ब्रह्म॑णा वो वसिष्ठाः ॥ ७.०३३.०३ ॥
evennu kaṃ sindhumebhistatārevennu kaṃ bhedamebhirjaghāna | evennu kaṃ dāśarājñe sudāsaṃ prāvadindro brahmaṇā vo vasiṣṭhāḥ || 7.033.03 ||

Mandala : 7

Sukta : 33

Suktam :   3



जुष्टी॑ नरो॒ ब्रह्म॑णा वः पितॄ॒णामक्ष॑मव्ययं॒ न किला॑ रिषाथ । यच्छक्व॑रीषु बृह॒ता रवे॒णेन्द्रे॒ शुष्म॒मद॑धाता वसिष्ठाः ॥ ७.०३३.०४ ॥
juṣṭī naro brahmaṇā vaḥ pitṝṇāmakṣamavyayaṃ na kilā riṣātha | yacchakvarīṣu bṛhatā raveṇendre śuṣmamadadhātā vasiṣṭhāḥ || 7.033.04 ||

Mandala : 7

Sukta : 33

Suktam :   4



उद्द्यामि॒वेत्तृ॒ष्णजो॑ नाथि॒तासोऽदी॑धयुर्दाशरा॒ज्ञे वृ॒तासः॑ । वसि॑ष्ठस्य स्तुव॒त इन्द्रो॑ अश्रोदु॒रुं तृत्सु॑भ्यो अकृणोदु लो॒कम् ॥ ७.०३३.०५ ॥
uddyāmivettṛṣṇajo nāthitāso'dīdhayurdāśarājñe vṛtāsaḥ | vasiṣṭhasya stuvata indro aśroduruṃ tṛtsubhyo akṛṇodu lokam || 7.033.05 ||

Mandala : 7

Sukta : 33

Suktam :   5



द॒ण्डा इ॒वेद्गो॒अज॑नास आस॒न्परि॑च्छिन्ना भर॒ता अ॑र्भ॒कासः॑ । अभ॑वच्च पुरए॒ता वसि॑ष्ठ॒ आदित्तृत्सू॑नां॒ विशो॑ अप्रथन्त ॥ ७.०३३.०६ ॥
daṇḍā ivedgoajanāsa āsanparicchinnā bharatā arbhakāsaḥ | abhavacca puraetā vasiṣṭha ādittṛtsūnāṃ viśo aprathanta || 7.033.06 ||

Mandala : 7

Sukta : 33

Suktam :   6



त्रयः॑ कृण्वन्ति॒ भुव॑नेषु॒ रेत॑स्ति॒स्रः प्र॒जा आर्या॒ ज्योति॑रग्राः । त्रयो॑ घ॒र्मास॑ उ॒षसं॑ सचन्ते॒ सर्वा॒ँ इत्ताँ अनु॑ विदु॒र्वसि॑ष्ठाः ॥ ७.०३३.०७ ॥
trayaḥ kṛṇvanti bhuvaneṣu retastisraḥ prajā āryā jyotiragrāḥ | trayo gharmāsa uṣasaṃ sacante sarvāँ ittāँ anu vidurvasiṣṭhāḥ || 7.033.07 ||

Mandala : 7

Sukta : 33

Suktam :   7



सूर्य॑स्येव व॒क्षथो॒ ज्योति॑रेषां समु॒द्रस्ये॑व महि॒मा ग॑भी॒रः । वात॑स्येव प्रज॒वो नान्येन॒ स्तोमो॑ वसिष्ठा॒ अन्वे॑तवे वः ॥ ७.०३३.०८ ॥
sūryasyeva vakṣatho jyotireṣāṃ samudrasyeva mahimā gabhīraḥ | vātasyeva prajavo nānyena stomo vasiṣṭhā anvetave vaḥ || 7.033.08 ||

Mandala : 7

Sukta : 33

Suktam :   8



त इन्नि॒ण्यं हृद॑यस्य प्रके॒तैः स॒हस्र॑वल्शम॒भि सं च॑रन्ति । य॒मेन॑ त॒तं प॑रि॒धिं वय॑न्तोऽप्स॒रस॒ उप॑ सेदु॒र्वसि॑ष्ठाः ॥ ७.०३३.०९ ॥
ta inniṇyaṃ hṛdayasya praketaiḥ sahasravalśamabhi saṃ caranti | yamena tataṃ paridhiṃ vayanto'psarasa upa sedurvasiṣṭhāḥ || 7.033.09 ||

Mandala : 7

Sukta : 33

Suktam :   9



वि॒द्युतो॒ ज्योतिः॒ परि॑ सं॒जिहा॑नं मि॒त्रावरु॑णा॒ यदप॑श्यतां त्वा । तत्ते॒ जन्मो॒तैकं॑ वसिष्ठा॒गस्त्यो॒ यत्त्वा॑ वि॒श आ॑ज॒भार॑ ॥ ७.०३३.१० ॥
vidyuto jyotiḥ pari saṃjihānaṃ mitrāvaruṇā yadapaśyatāṃ tvā | tatte janmotaikaṃ vasiṣṭhāgastyo yattvā viśa ājabhāra || 7.033.10 ||

Mandala : 7

Sukta : 33

Suktam :   10



उ॒तासि॑ मैत्रावरु॒णो व॑सिष्ठो॒र्वश्या॑ ब्रह्म॒न्मन॒सोऽधि॑ जा॒तः । द्र॒प्सं स्क॒न्नं ब्रह्म॑णा॒ दैव्ये॑न॒ विश्वे॑ दे॒वाः पुष्क॑रे त्वाददन्त ॥ ७.०३३.११ ॥
utāsi maitrāvaruṇo vasiṣṭhorvaśyā brahmanmanaso'dhi jātaḥ | drapsaṃ skannaṃ brahmaṇā daivyena viśve devāḥ puṣkare tvādadanta || 7.033.11 ||

Mandala : 7

Sukta : 33

Suktam :   11



स प्र॑के॒त उ॒भय॑स्य प्रवि॒द्वान्स॒हस्र॑दान उ॒त वा॒ सदा॑नः । य॒मेन॑ त॒तं प॑रि॒धिं व॑यि॒ष्यन्न॑प्स॒रसः॒ परि॑ जज्ञे॒ वसि॑ष्ठः ॥ ७.०३३.१२ ॥
sa praketa ubhayasya pravidvānsahasradāna uta vā sadānaḥ | yamena tataṃ paridhiṃ vayiṣyannapsarasaḥ pari jajñe vasiṣṭhaḥ || 7.033.12 ||

Mandala : 7

Sukta : 33

Suktam :   12



स॒त्रे ह॑ जा॒तावि॑षि॒ता नमो॑भिः कु॒म्भे रेतः॑ सिषिचतुः समा॒नम् । ततो॑ ह॒ मान॒ उदि॑याय॒ मध्या॒त्ततो॑ जा॒तमृषि॑माहु॒र्वसि॑ष्ठम् ॥ ७.०३३.१३ ॥
satre ha jātāviṣitā namobhiḥ kumbhe retaḥ siṣicatuḥ samānam | tato ha māna udiyāya madhyāttato jātamṛṣimāhurvasiṣṭham || 7.033.13 ||

Mandala : 7

Sukta : 33

Suktam :   13



उ॒क्थ॒भृतं॑ साम॒भृतं॑ बिभर्ति॒ ग्रावा॑णं॒ बिभ्र॒त्प्र व॑दा॒त्यग्रे॑ । उपै॑नमाध्वं सुमन॒स्यमा॑ना॒ आ वो॑ गच्छाति प्रतृदो॒ वसि॑ष्ठः ॥ ७.०३३.१४ ॥
ukthabhṛtaṃ sāmabhṛtaṃ bibharti grāvāṇaṃ bibhratpra vadātyagre | upainamādhvaṃ sumanasyamānā ā vo gacchāti pratṛdo vasiṣṭhaḥ || 7.033.14 ||

Mandala : 7

Sukta : 33

Suktam :   14


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In