Rig Veda

Mandala 1

Sukta 1


This overlay will guide you through the buttons:

संस्कृत्म
A English

मा चि॑द॒न्यद्वि शं॑सत॒ सखा॑यो॒ मा रि॑षण्यत । इन्द्र॒मित्स्तो॑ता॒ वृष॑णं॒ सचा॑ सु॒ते मुहु॑रु॒क्था च॑ शंसत ॥ ८.००१.०१ ॥
mā cidanyadvi śaṃsata sakhāyo mā riṣaṇyata | indramitstotā vṛṣaṇaṃ sacā sute muhurukthā ca śaṃsata || 8.001.01 ||

Mandala : 8

Sukta : 1

Suktam :   1



अ॒व॒क्र॒क्षिणं॑ वृष॒भं य॑था॒जुरं॒ गां न च॑र्षणी॒सह॑म् । वि॒द्वेष॑णं सं॒वन॑नोभयंक॒रं मंहि॑ष्ठमुभया॒विन॑म् ॥ ८.००१.०२ ॥
avakrakṣiṇaṃ vṛṣabhaṃ yathājuraṃ gāṃ na carṣaṇīsaham | vidveṣaṇaṃ saṃvananobhayaṃkaraṃ maṃhiṣṭhamubhayāvinam || 8.001.02 ||

Mandala : 8

Sukta : 1

Suktam :   2



यच्चि॒द्धि त्वा॒ जना॑ इ॒मे नाना॒ हव॑न्त ऊ॒तये॑ । अ॒स्माकं॒ ब्रह्मे॒दमि॑न्द्र भूतु॒ तेऽहा॒ विश्वा॑ च॒ वर्ध॑नम् ॥ ८.००१.०३ ॥
yacciddhi tvā janā ime nānā havanta ūtaye | asmākaṃ brahmedamindra bhūtu te'hā viśvā ca vardhanam || 8.001.03 ||

Mandala : 8

Sukta : 1

Suktam :   3



वि त॑र्तूर्यन्ते मघवन्विप॒श्चितो॒ऽर्यो विपो॒ जना॑नाम् । उप॑ क्रमस्व पुरु॒रूप॒मा भ॑र॒ वाजं॒ नेदि॑ष्ठमू॒तये॑ ॥ ८.००१.०४ ॥
vi tartūryante maghavanvipaścito'ryo vipo janānām | upa kramasva pururūpamā bhara vājaṃ nediṣṭhamūtaye || 8.001.04 ||

Mandala : 8

Sukta : 1

Suktam :   4



म॒हे च॒न त्वाम॑द्रिवः॒ परा॑ शु॒ल्काय॑ देयाम् । न स॒हस्रा॑य॒ नायुता॑य वज्रिवो॒ न श॒ताय॑ शतामघ ॥ ८.००१.०५ ॥
mahe cana tvāmadrivaḥ parā śulkāya deyām | na sahasrāya nāyutāya vajrivo na śatāya śatāmagha || 8.001.05 ||

Mandala : 8

Sukta : 1

Suktam :   5



वस्या॑ँ इन्द्रासि मे पि॒तुरु॒त भ्रातु॒रभु॑ञ्जतः । मा॒ता च॑ मे छदयथः स॒मा व॑सो वसुत्व॒नाय॒ राध॑से ॥ ८.००१.०६ ॥
vasyāँ indrāsi me pituruta bhrāturabhuñjataḥ | mātā ca me chadayathaḥ samā vaso vasutvanāya rādhase || 8.001.06 ||

Mandala : 8

Sukta : 1

Suktam :   6



क्वे॑यथ॒ क्वेद॑सि पुरु॒त्रा चि॒द्धि ते॒ मनः॑ । अल॑र्षि युध्म खजकृत्पुरंदर॒ प्र गा॑य॒त्रा अ॑गासिषुः ॥ ८.००१.०७ ॥
kveyatha kvedasi purutrā ciddhi te manaḥ | alarṣi yudhma khajakṛtpuraṃdara pra gāyatrā agāsiṣuḥ || 8.001.07 ||

Mandala : 8

Sukta : 1

Suktam :   7



प्रास्मै॑ गाय॒त्रम॑र्चत वा॒वातु॒र्यः पु॑रंद॒रः । याभिः॑ का॒ण्वस्योप॑ ब॒र्हिरा॒सदं॒ यास॑द्व॒ज्री भि॒नत्पुरः॑ ॥ ८.००१.०८ ॥
prāsmai gāyatramarcata vāvāturyaḥ puraṃdaraḥ | yābhiḥ kāṇvasyopa barhirāsadaṃ yāsadvajrī bhinatpuraḥ || 8.001.08 ||

Mandala : 8

Sukta : 1

Suktam :   8



ये ते॒ सन्ति॑ दश॒ग्विनः॑ श॒तिनो॒ ये स॑ह॒स्रिणः॑ । अश्वा॑सो॒ ये ते॒ वृष॑णो रघु॒द्रुव॒स्तेभि॑र्न॒स्तूय॒मा ग॑हि ॥ ८.००१.०९ ॥
ye te santi daśagvinaḥ śatino ye sahasriṇaḥ | aśvāso ye te vṛṣaṇo raghudruvastebhirnastūyamā gahi || 8.001.09 ||

Mandala : 8

Sukta : 1

Suktam :   9



आ त्व१॒॑द्य स॑ब॒र्दुघां॑ हु॒वे गा॑य॒त्रवे॑पसम् । इन्द्रं॑ धे॒नुं सु॒दुघा॒मन्या॒मिष॑मु॒रुधा॑रामरं॒कृत॑म् ॥ ८.००१.१० ॥
ā tva1dya sabardughāṃ huve gāyatravepasam | indraṃ dhenuṃ sudughāmanyāmiṣamurudhārāmaraṃkṛtam || 8.001.10 ||

Mandala : 8

Sukta : 1

Suktam :   10



यत्तु॒दत्सूर॒ एत॑शं व॒ङ्कू वात॑स्य प॒र्णिना॑ । वह॒त्कुत्स॑मार्जुने॒यं श॒तक्र॑तुः॒ त्सर॑द्गन्ध॒र्वमस्तृ॑तम् ॥ ८.००१.११ ॥
yattudatsūra etaśaṃ vaṅkū vātasya parṇinā | vahatkutsamārjuneyaṃ śatakratuḥ tsaradgandharvamastṛtam || 8.001.11 ||

Mandala : 8

Sukta : 1

Suktam :   11



य ऋ॒ते चि॑दभि॒श्रिषः॑ पु॒रा ज॒त्रुभ्य॑ आ॒तृदः॑ । संधा॑ता सं॒धिं म॒घवा॑ पुरू॒वसु॒रिष्क॑र्ता॒ विह्रु॑तं॒ पुनः॑ ॥ ८.००१.१२ ॥
ya ṛte cidabhiśriṣaḥ purā jatrubhya ātṛdaḥ | saṃdhātā saṃdhiṃ maghavā purūvasuriṣkartā vihrutaṃ punaḥ || 8.001.12 ||

Mandala : 8

Sukta : 1

Suktam :   12



मा भू॑म॒ निष्ट्या॑ इ॒वेन्द्र॒ त्वदर॑णा इव । वना॑नि॒ न प्र॑जहि॒तान्य॑द्रिवो दु॒रोषा॑सो अमन्महि ॥ ८.००१.१३ ॥
mā bhūma niṣṭyā ivendra tvadaraṇā iva | vanāni na prajahitānyadrivo duroṣāso amanmahi || 8.001.13 ||

Mandala : 8

Sukta : 1

Suktam :   13



अम॑न्म॒हीद॑ना॒शवो॑ऽनु॒ग्रास॑श्च वृत्रहन् । स॒कृत्सु ते॑ मह॒ता शू॑र॒ राध॑सा॒ अनु॒ स्तोमं॑ मुदीमहि ॥ ८.००१.१४ ॥
amanmahīdanāśavo'nugrāsaśca vṛtrahan | sakṛtsu te mahatā śūra rādhasā anu stomaṃ mudīmahi || 8.001.14 ||

Mandala : 8

Sukta : 1

Suktam :   14



यदि॒ स्तोमं॒ मम॒ श्रव॑द॒स्माक॒मिन्द्र॒मिन्द॑वः । ति॒रः प॒वित्रं॑ ससृ॒वांस॑ आ॒शवो॒ मन्द॑न्तु तुग्र्या॒वृधः॑ ॥ ८.००१.१५ ॥
yadi stomaṃ mama śravadasmākamindramindavaḥ | tiraḥ pavitraṃ sasṛvāṃsa āśavo mandantu tugryāvṛdhaḥ || 8.001.15 ||

Mandala : 8

Sukta : 1

Suktam :   15



आ त्व१॒॑द्य स॒धस्तु॑तिं वा॒वातुः॒ सख्यु॒रा ग॑हि । उप॑स्तुतिर्म॒घोनां॒ प्र त्वा॑व॒त्वधा॑ ते वश्मि सुष्टु॒तिम् ॥ ८.००१.१६ ॥
ā tva1dya sadhastutiṃ vāvātuḥ sakhyurā gahi | upastutirmaghonāṃ pra tvāvatvadhā te vaśmi suṣṭutim || 8.001.16 ||

Mandala : 8

Sukta : 1

Suktam :   16



सोता॒ हि सोम॒मद्रि॑भि॒रेमे॑नम॒प्सु धा॑वत । ग॒व्या वस्त्रे॑व वा॒सय॑न्त॒ इन्नरो॒ निर्धु॑क्षन्व॒क्षणा॑भ्यः ॥ ८.००१.१७ ॥
sotā hi somamadribhiremenamapsu dhāvata | gavyā vastreva vāsayanta innaro nirdhukṣanvakṣaṇābhyaḥ || 8.001.17 ||

Mandala : 8

Sukta : 1

Suktam :   17



अध॒ ज्मो अध॑ वा दि॒वो बृ॑ह॒तो रो॑च॒नादधि॑ । अ॒या व॑र्धस्व त॒न्वा॑ गि॒रा ममा जा॒ता सु॑क्रतो पृण ॥ ८.००१.१८ ॥
adha jmo adha vā divo bṛhato rocanādadhi | ayā vardhasva tanvā girā mamā jātā sukrato pṛṇa || 8.001.18 ||

Mandala : 8

Sukta : 1

Suktam :   18



इन्द्रा॑य॒ सु म॒दिन्त॑मं॒ सोमं॑ सोता॒ वरे॑ण्यम् । श॒क्र ए॑णं पीपय॒द्विश्व॑या धि॒या हि॑न्वा॒नं न वा॑ज॒युम् ॥ ८.००१.१९ ॥
indrāya su madintamaṃ somaṃ sotā vareṇyam | śakra eṇaṃ pīpayadviśvayā dhiyā hinvānaṃ na vājayum || 8.001.19 ||

Mandala : 8

Sukta : 1

Suktam :   19



मा त्वा॒ सोम॑स्य॒ गल्द॑या॒ सदा॒ याच॑न्न॒हं गि॒रा । भूर्णिं॑ मृ॒गं न सव॑नेषु चुक्रुधं॒ क ईशा॑नं॒ न या॑चिषत् ॥ ८.००१.२० ॥
mā tvā somasya galdayā sadā yācannahaṃ girā | bhūrṇiṃ mṛgaṃ na savaneṣu cukrudhaṃ ka īśānaṃ na yāciṣat || 8.001.20 ||

Mandala : 8

Sukta : 1

Suktam :   20



मदे॑नेषि॒तं मद॑मु॒ग्रमु॒ग्रेण॒ शव॑सा । विश्वे॑षां तरु॒तारं॑ मद॒च्युतं॒ मदे॒ हि ष्मा॒ ददा॑ति नः ॥ ८.००१.२१ ॥
madeneṣitaṃ madamugramugreṇa śavasā | viśveṣāṃ tarutāraṃ madacyutaṃ made hi ṣmā dadāti naḥ || 8.001.21 ||

Mandala : 8

Sukta : 1

Suktam :   21



शेवा॑रे॒ वार्या॑ पु॒रु दे॒वो मर्ता॑य दा॒शुषे॑ । स सु॑न्व॒ते च॑ स्तुव॒ते च॑ रासते वि॒श्वगू॑र्तो अरिष्टु॒तः ॥ ८.००१.२२ ॥
śevāre vāryā puru devo martāya dāśuṣe | sa sunvate ca stuvate ca rāsate viśvagūrto ariṣṭutaḥ || 8.001.22 ||

Mandala : 8

Sukta : 1

Suktam :   22



एन्द्र॑ याहि॒ मत्स्व॑ चि॒त्रेण॑ देव॒ राध॑सा । सरो॒ न प्रा॑स्यु॒दरं॒ सपी॑तिभि॒रा सोमे॑भिरु॒रु स्फि॒रम् ॥ ८.००१.२३ ॥
endra yāhi matsva citreṇa deva rādhasā | saro na prāsyudaraṃ sapītibhirā somebhiruru sphiram || 8.001.23 ||

Mandala : 8

Sukta : 1

Suktam :   23



आ त्वा॑ स॒हस्र॒मा श॒तं यु॒क्ता रथे॑ हिर॒ण्यये॑ । ब्र॒ह्म॒युजो॒ हर॑य इन्द्र के॒शिनो॒ वह॑न्तु॒ सोम॑पीतये ॥ ८.००१.२४ ॥
ā tvā sahasramā śataṃ yuktā rathe hiraṇyaye | brahmayujo haraya indra keśino vahantu somapītaye || 8.001.24 ||

Mandala : 8

Sukta : 1

Suktam :   24



आ त्वा॒ रथे॑ हिर॒ण्यये॒ हरी॑ म॒यूर॑शेप्या । शि॒ति॒पृ॒ष्ठा व॑हतां॒ मध्वो॒ अन्ध॑सो वि॒वक्ष॑णस्य पी॒तये॑ ॥ ८.००१.२५ ॥
ā tvā rathe hiraṇyaye harī mayūraśepyā | śitipṛṣṭhā vahatāṃ madhvo andhaso vivakṣaṇasya pītaye || 8.001.25 ||

Mandala : 8

Sukta : 1

Suktam :   25



पिबा॒ त्व१॒॑स्य गि॑र्वणः सु॒तस्य॑ पूर्व॒पा इ॑व । परि॑ष्कृतस्य र॒सिन॑ इ॒यमा॑सु॒तिश्चारु॒र्मदा॑य पत्यते ॥ ८.००१.२६ ॥
pibā tva1sya girvaṇaḥ sutasya pūrvapā iva | pariṣkṛtasya rasina iyamāsutiścārurmadāya patyate || 8.001.26 ||

Mandala : 8

Sukta : 1

Suktam :   26



य एको॒ अस्ति॑ दं॒सना॑ म॒हाँ उ॒ग्रो अ॒भि व्र॒तैः । गम॒त्स शि॒प्री न स यो॑ष॒दा ग॑म॒द्धवं॒ न परि॑ वर्जति ॥ ८.००१.२७ ॥
ya eko asti daṃsanā mahāँ ugro abhi vrataiḥ | gamatsa śiprī na sa yoṣadā gamaddhavaṃ na pari varjati || 8.001.27 ||

Mandala : 8

Sukta : 1

Suktam :   27



त्वं पुरं॑ चरि॒ष्ण्वं॑ व॒धैः शुष्ण॑स्य॒ सं पि॑णक् । त्वं भा अनु॑ चरो॒ अध॑ द्वि॒ता यदि॑न्द्र॒ हव्यो॒ भुवः॑ ॥ ८.००१.२८ ॥
tvaṃ puraṃ cariṣṇvaṃ vadhaiḥ śuṣṇasya saṃ piṇak | tvaṃ bhā anu caro adha dvitā yadindra havyo bhuvaḥ || 8.001.28 ||

Mandala : 8

Sukta : 1

Suktam :   28



मम॑ त्वा॒ सूर॒ उदि॑ते॒ मम॑ म॒ध्यंदि॑ने दि॒वः । मम॑ प्रपि॒त्वे अ॑पिशर्व॒रे व॑स॒वा स्तोमा॑सो अवृत्सत ॥ ८.००१.२९ ॥
mama tvā sūra udite mama madhyaṃdine divaḥ | mama prapitve apiśarvare vasavā stomāso avṛtsata || 8.001.29 ||

Mandala : 8

Sukta : 1

Suktam :   29



स्तु॒हि स्तु॒हीदे॒ते घा॑ ते॒ मंहि॑ष्ठासो म॒घोना॑म् । नि॒न्दि॒ताश्वः॑ प्रप॒थी प॑रम॒ज्या म॒घस्य॑ मेध्यातिथे ॥ ८.००१.३० ॥
stuhi stuhīdete ghā te maṃhiṣṭhāso maghonām | ninditāśvaḥ prapathī paramajyā maghasya medhyātithe || 8.001.30 ||

Mandala : 8

Sukta : 1

Suktam :   30



आ यदश्वा॒न्वन॑न्वतः श्र॒द्धया॒हं रथे॑ रु॒हम् । उ॒त वा॒मस्य॒ वसु॑नश्चिकेतति॒ यो अस्ति॒ याद्वः॑ प॒शुः ॥ ८.००१.३१ ॥
ā yadaśvānvananvataḥ śraddhayāhaṃ rathe ruham | uta vāmasya vasunaściketati yo asti yādvaḥ paśuḥ || 8.001.31 ||

Mandala : 8

Sukta : 1

Suktam :   31



य ऋ॒ज्रा मह्यं॑ माम॒हे स॒ह त्व॒चा हि॑र॒ण्यया॑ । ए॒ष विश्वा॑न्य॒भ्य॑स्तु॒ सौभ॑गास॒ङ्गस्य॑ स्व॒नद्र॑थः ॥ ८.००१.३२ ॥
ya ṛjrā mahyaṃ māmahe saha tvacā hiraṇyayā | eṣa viśvānyabhyastu saubhagāsaṅgasya svanadrathaḥ || 8.001.32 ||

Mandala : 8

Sukta : 1

Suktam :   32



अध॒ प्लायो॑गि॒रति॑ दासद॒न्याना॑स॒ङ्गो अ॑ग्ने द॒शभिः॑ स॒हस्रैः॑ । अधो॒क्षणो॒ दश॒ मह्यं॒ रुश॑न्तो न॒ळा इ॑व॒ सर॑सो॒ निर॑तिष्ठन् ॥ ८.००१.३३ ॥
adha plāyogirati dāsadanyānāsaṅgo agne daśabhiḥ sahasraiḥ | adhokṣaṇo daśa mahyaṃ ruśanto naळ्ā iva saraso niratiṣṭhan || 8.001.33 ||

Mandala : 8

Sukta : 1

Suktam :   33



अन्व॑स्य स्थू॒रं द॑दृशे पु॒रस्ता॑दन॒स्थ ऊ॒रुर॑व॒रम्ब॑माणः । शश्व॑ती॒ नार्य॑भि॒चक्ष्या॑ह॒ सुभ॑द्रमर्य॒ भोज॑नं बिभर्षि ॥ ८.००१.३४ ॥
anvasya sthūraṃ dadṛśe purastādanastha ūruravarambamāṇaḥ | śaśvatī nāryabhicakṣyāha subhadramarya bhojanaṃ bibharṣi || 8.001.34 ||

Mandala : 8

Sukta : 1

Suktam :   34


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In