Rig Veda

Mandala 41

Sukta 41


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒स्मा ऊ॒ षु प्रभू॑तये॒ वरु॑णाय म॒रुद्भ्योऽर्चा॑ वि॒दुष्ट॑रेभ्यः । यो धी॒ता मानु॑षाणां प॒श्वो गा इ॑व॒ रक्ष॑ति॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०४१.०१ ॥
asmā ū ṣu prabhūtaye varuṇāya marudbhyo'rcā viduṣṭarebhyaḥ | yo dhītā mānuṣāṇāṃ paśvo gā iva rakṣati nabhantāmanyake same || 8.041.01 ||

Mandala : 8

Sukta : 41

Suktam :   1



तमू॒ षु स॑म॒ना गि॒रा पि॑तॄ॒णां च॒ मन्म॑भिः । ना॒भा॒कस्य॒ प्रश॑स्तिभि॒र्यः सिन्धू॑ना॒मुपो॑द॒ये स॒प्तस्व॑सा॒ स म॑ध्य॒मो नभ॑न्तामन्य॒के स॑मे ॥ ८.०४१.०२ ॥
tamū ṣu samanā girā pitṝṇāṃ ca manmabhiḥ | nābhākasya praśastibhiryaḥ sindhūnāmupodaye saptasvasā sa madhyamo nabhantāmanyake same || 8.041.02 ||

Mandala : 8

Sukta : 41

Suktam :   2



स क्षपः॒ परि॑ षस्वजे॒ न्यु१॒॑स्रो मा॒यया॑ दधे॒ स विश्वं॒ परि॑ दर्श॒तः । तस्य॒ वेनी॒रनु॑ व्र॒तमु॒षस्ति॒स्रो अ॑वर्धय॒न्नभ॑न्तामन्य॒के स॑मे ॥ ८.०४१.०३ ॥
sa kṣapaḥ pari ṣasvaje nyu1sro māyayā dadhe sa viśvaṃ pari darśataḥ | tasya venīranu vratamuṣastisro avardhayannabhantāmanyake same || 8.041.03 ||

Mandala : 8

Sukta : 41

Suktam :   3



यः क॒कुभो॑ निधार॒यः पृ॑थि॒व्यामधि॑ दर्श॒तः । स माता॑ पू॒र्व्यं प॒दं तद्वरु॑णस्य॒ सप्त्यं॒ स हि गो॒पा इ॒वेर्यो॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०४१.०४ ॥
yaḥ kakubho nidhārayaḥ pṛthivyāmadhi darśataḥ | sa mātā pūrvyaṃ padaṃ tadvaruṇasya saptyaṃ sa hi gopā iveryo nabhantāmanyake same || 8.041.04 ||

Mandala : 8

Sukta : 41

Suktam :   4



यो ध॒र्ता भुव॑नानां॒ य उ॒स्राणा॑मपी॒च्या॒३॒॑ वेद॒ नामा॑नि॒ गुह्या॑ । स क॒विः काव्या॑ पु॒रु रू॒पं द्यौरि॑व पुष्यति॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०४१.०५ ॥
yo dhartā bhuvanānāṃ ya usrāṇāmapīcyā3 veda nāmāni guhyā | sa kaviḥ kāvyā puru rūpaṃ dyauriva puṣyati nabhantāmanyake same || 8.041.05 ||

Mandala : 8

Sukta : 41

Suktam :   5



यस्मि॒न्विश्वा॑नि॒ काव्या॑ च॒क्रे नाभि॑रिव श्रि॒ता । त्रि॒तं जू॒ती स॑पर्यत व्र॒जे गावो॒ न सं॒युजे॑ यु॒जे अश्वा॑ँ अयुक्षत॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०४१.०६ ॥
yasminviśvāni kāvyā cakre nābhiriva śritā | tritaṃ jūtī saparyata vraje gāvo na saṃyuje yuje aśvāँ ayukṣata nabhantāmanyake same || 8.041.06 ||

Mandala : 8

Sukta : 41

Suktam :   6



य आ॒स्वत्क॑ आ॒शये॒ विश्वा॑ जा॒तान्ये॑षाम् । परि॒ धामा॑नि॒ मर्मृ॑श॒द्वरु॑णस्य पु॒रो गये॒ विश्वे॑ दे॒वा अनु॑ व्र॒तं नभ॑न्तामन्य॒के स॑मे ॥ ८.०४१.०७ ॥
ya āsvatka āśaye viśvā jātānyeṣām | pari dhāmāni marmṛśadvaruṇasya puro gaye viśve devā anu vrataṃ nabhantāmanyake same || 8.041.07 ||

Mandala : 8

Sukta : 41

Suktam :   7



स स॑मु॒द्रो अ॑पी॒च्य॑स्तु॒रो द्यामि॑व रोहति॒ नि यदा॑सु॒ यजु॑र्द॒धे । स मा॒या अ॒र्चिना॑ प॒दास्तृ॑णा॒न्नाक॒मारु॑ह॒न्नभ॑न्तामन्य॒के स॑मे ॥ ८.०४१.०८ ॥
sa samudro apīcyasturo dyāmiva rohati ni yadāsu yajurdadhe | sa māyā arcinā padāstṛṇānnākamāruhannabhantāmanyake same || 8.041.08 ||

Mandala : 8

Sukta : 41

Suktam :   8



यस्य॑ श्वे॒ता वि॑चक्ष॒णा ति॒स्रो भूमी॑रधिक्षि॒तः । त्रिरुत्त॑राणि प॒प्रतु॒र्वरु॑णस्य ध्रु॒वं सदः॒ स स॑प्ता॒नामि॑रज्यति॒ नभ॑न्तामन्य॒के स॑मे ॥ ८.०४१.०९ ॥
yasya śvetā vicakṣaṇā tisro bhūmīradhikṣitaḥ | triruttarāṇi papraturvaruṇasya dhruvaṃ sadaḥ sa saptānāmirajyati nabhantāmanyake same || 8.041.09 ||

Mandala : 8

Sukta : 41

Suktam :   9



यः श्वे॒ताँ अधि॑निर्णिजश्च॒क्रे कृ॒ष्णाँ अनु॑ व्र॒ता । स धाम॑ पू॒र्व्यं म॑मे॒ यः स्क॒म्भेन॒ वि रोद॑सी अ॒जो न द्यामधा॑रय॒न्नभ॑न्तामन्य॒के स॑मे ॥ ८.०४१.१० ॥
yaḥ śvetāँ adhinirṇijaścakre kṛṣṇāँ anu vratā | sa dhāma pūrvyaṃ mame yaḥ skambhena vi rodasī ajo na dyāmadhārayannabhantāmanyake same || 8.041.10 ||

Mandala : 8

Sukta : 41

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In