Bhrigu Samhita

Panchatrimsho Adhyaya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथ पञ्चत्रिंशोऽध्यायः.
atha pañcatriṃśo'dhyāyaḥ.

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   0

फलश्रुतिः
अथ वक्ष्ये विशेषेण क्रियायोगश्रितं फलं । यस्तु देवालयं दारुशिलालोहविलेखनैः ।। ३५.१ ।।
atha vakṣye viśeṣeṇa kriyāyogaśritaṃ phalaṃ | yastu devālayaṃ dāruśilālohavilekhanaiḥ || 35.1 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   1

कारयेन्मृण्मयं वापि तस्यानन्तफलं स्मृतं । अहन्यहनि यज्ञेन यजतो यन्महत्फलं ।। ३५.२ ।।
kārayenmṛṇmayaṃ vāpi tasyānantaphalaṃ smṛtaṃ | ahanyahani yajñena yajato yanmahatphalaṃ || 35.2 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   2

प्राप्नोति तत्फलं विष्णोर्यः कारयति मन्दिरं । कुलानां शतमागामि समतीतं तथा शतं ।। ३५.३ ।।
prāpnoti tatphalaṃ viṣṇoryaḥ kārayati mandiraṃ | kulānāṃ śatamāgāmi samatītaṃ tathā śataṃ || 35.3 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   3

तारयेद्भगवद्गेहमिति बुद्धिं करोति यः । सप्तजन्मकृतं पापमल्पं वा यदि वा बहु ।। ३५.४ ।।
tārayedbhagavadgehamiti buddhiṃ karoti yaḥ | saptajanmakṛtaṃ pāpamalpaṃ vā yadi vā bahu || 35.4 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   4

विष्णोरालयविन्यासप्रारंभादेव नश्यति । सप्तलोकमयो विष्णुस्तस्य यःकुरुते गृहं ।। ३५.५ ।।
viṣṇorālayavinyāsaprāraṃbhādeva naśyati | saptalokamayo viṣṇustasya yaḥkurute gṛhaṃ || 35.5 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   5

प्रतिष्ठां समपाप्नोति स नरस्साप्तलौकिकीं । प्रशस्तदेशे भूभागे यो नरो भवनं हरेः ।। ३५.६ ।।
pratiṣṭhāṃ samapāpnoti sa narassāptalaukikīṃ | praśastadeśe bhūbhāge yo naro bhavanaṃ hareḥ || 35.6 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   6

कारयत्यक्षयान्लोकान्स वरः प्रतिपद्यते । इष्टकाचयविन्यासो यावद्वर्षाणि तिष्ठति ।। ३५.७ ।।
kārayatyakṣayānlokānsa varaḥ pratipadyate | iṣṭakācayavinyāso yāvadvarṣāṇi tiṣṭhati || 35.7 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   7

तावद्वर्षसहस्राणि तत्कर्तादिवि मोदते । प्रतिमां लक्षणवतीं यः कारयति मानवः ।। ३५.८ ।।
tāvadvarṣasahasrāṇi tatkartādivi modate | pratimāṃ lakṣaṇavatīṃ yaḥ kārayati mānavaḥ || 35.8 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   8

केसवस्य स तल्लोकमक्षयं प्रतिपद्यते । षष्टिं वर्षसहस्राणां सहस्राणि स मोगते ।। ३५.९ ।।
kesavasya sa tallokamakṣayaṃ pratipadyate | ṣaṣṭiṃ varṣasahasrāṇāṃ sahasrāṇi sa mogate || 35.9 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   9

स्वर्गौकसां निवासेषु प्रत्येकमरिसूदनः । ततः प्रयाति वैकुण्ठं निस्समाभ्यधिकं महः ।। ३५.१० ।।
svargaukasāṃ nivāseṣu pratyekamarisūdanaḥ | tataḥ prayāti vaikuṇṭhaṃ nissamābhyadhikaṃ mahaḥ || 35.10 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   10

प्रतीष्ठाप्य हरेरर्चां सुप्रशस्ते निवेशने । पुरुषः कृतकृत्यत्वान्नैनं श्वो मरणं तपेथ् ।। ३५.११ ।।
pratīṣṭhāpya harerarcāṃ supraśaste niveśane | puruṣaḥ kṛtakṛtyatvānnainaṃ śvo maraṇaṃ tapeth || 35.11 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   11

ये भविष्यन्ति येऽतीता आकल्पाः पुरुषाः कुले । तांस्तारयति संस्थाप्य देवस्य प्रतियां हरेः ।। ३५.१२ ।।
ye bhaviṣyanti ye'tītā ākalpāḥ puruṣāḥ kule | tāṃstārayati saṃsthāpya devasya pratiyāṃ hareḥ || 35.12 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   12

बेरपूजा त्वियं प्रोक्ता पूजानामुत्तमोत्तमा । अतीते यजमानेऽपि चिरमस्या अवस्थिते ।। ३५.१३ ।।
berapūjā tviyaṃ proktā pūjānāmuttamottamā | atīte yajamāne'pi ciramasyā avasthite || 35.13 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   13

अनुशस्ताः किल पुरा यमेव यमकिङ्कराः । पाशधण्डधराः क्रूराः प्रजासंयमनोद्यताः ।। ३५.१४ ।।
anuśastāḥ kila purā yameva yamakiṅkarāḥ | pāśadhaṇḍadharāḥ krūrāḥ prajāsaṃyamanodyatāḥ || 35.14 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   14

विहरध्वं यथान्याय्यं नियोगो मेऽनुपाल्यतां । नाज्ञाभङ्गं करिष्यन्ति भवतां जन्तवः क्वचिथ् ।। ३५.१५ ।।
viharadhvaṃ yathānyāyyaṃ niyogo me'nupālyatāṃ | nājñābhaṅgaṃ kariṣyanti bhavatāṃ jantavaḥ kvacith || 35.15 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   15

केवलं ये जगन्नाथमनस्तं समुपाश्रिताः । भवद्भिः परिहर्तव्यास्तेषां नास्त्यत्र संस्थितिः ।। ३५.१६ ।।
kevalaṃ ye jagannāthamanastaṃ samupāśritāḥ | bhavadbhiḥ parihartavyāsteṣāṃ nāstyatra saṃsthitiḥ || 35.16 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   16

ये तु भागवता लोके तच्चित्तास्तत्परायणाः । पूजयन्ति सदा विष्णुं ते वस्त्याज्याः सुदूरतः ।। ३५.१७ ।।
ye tu bhāgavatā loke taccittāstatparāyaṇāḥ | pūjayanti sadā viṣṇuṃ te vastyājyāḥ sudūrataḥ || 35.17 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   17

यस्तिष्ठन्यस्स्वपन्भुञ्जनुत्तिष्ठन्स्खलितेषु च । संकीर्तयति गोविन्दं स वस्त्याज्यस्सुदूरतः ।। ३५.१८ ।।
yastiṣṭhanyassvapanbhuñjanuttiṣṭhanskhaliteṣu ca | saṃkīrtayati govindaṃ sa vastyājyassudūrataḥ || 35.18 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   18

नित्यनैमित्तिकैर्देवं ये यजन्ते जनार्दनं । नावलोक्या भवद्भिस्ते तत्तेजो हन्ति वौ गतिं ।। ३५.१९ ।।
nityanaimittikairdevaṃ ye yajante janārdanaṃ | nāvalokyā bhavadbhiste tattejo hanti vau gatiṃ || 35.19 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   19

ये धूपपुष्पवासोभिर्भूषणैश्चापि दुर्लभैः । अर्चयन्ति न ते ग्राह्यानराः कृष्णाश्रयोद्धताः ।। ३५.२० ।।
ye dhūpapuṣpavāsobhirbhūṣaṇaiścāpi durlabhaiḥ | arcayanti na te grāhyānarāḥ kṛṣṇāśrayoddhatāḥ || 35.20 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   20

उपलेपनकर्तारस्सम्मार्जनकराश्च ये । कृष्णालये परित्याज्यास्तेषां त्रिपूरुषं कुलं ।। ३५.२१ ।।
upalepanakartārassammārjanakarāśca ye | kṛṣṇālaye parityājyāsteṣāṃ tripūruṣaṃ kulaṃ || 35.21 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   21

येन चायतनं विष्णोः कारितं तत्कुलोद्भवं । पुंसां कुलं नावलोक्यं भवद्भिर्दुष्टचक्षुषा ।। ३५.२२ ।।
yena cāyatanaṃ viṣṇoḥ kāritaṃ tatkulodbhavaṃ | puṃsāṃ kulaṃ nāvalokyaṃ bhavadbhirduṣṭacakṣuṣā || 35.22 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   22

येनार्चा भगवद्भक्त्या वासुदेवस्य कारिता । नरायुतं तत्कुलजं भवतां शासनातिगं ।। ३५.२३ ।।
yenārcā bhagavadbhaktyā vāsudevasya kāritā | narāyutaṃ tatkulajaṃ bhavatāṃ śāsanātigaṃ || 35.23 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   23

भवतां भ्रमतामत्र विष्णुसंश्रयमुद्रया । विनाज्ञाभङ्गकृन्नैव भविष्यति नरःक्वचिथ् ।। ३५.२४ ।।
bhavatāṃ bhramatāmatra viṣṇusaṃśrayamudrayā | vinājñābhaṅgakṛnnaiva bhaviṣyati naraḥkvacith || 35.24 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   24

यज्ञा नराणां पापौघक्षालनाः सर्वकामदाः । तथैवेज्या जगद्धातुस्सर्वयज्ञमयो हरिः ।। ३५.२५ ।।
yajñā narāṇāṃ pāpaughakṣālanāḥ sarvakāmadāḥ | tathaivejyā jagaddhātussarvayajñamayo hariḥ || 35.25 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   25

स्थापितं प्रतिमा विष्णोस्सम्यक्संपूज्य मानवः । यं यं कामयते कामं तं तमाप्नोत्यसंशयं ।। ३५.२६ ।।
sthāpitaṃ pratimā viṣṇossamyaksaṃpūjya mānavaḥ | yaṃ yaṃ kāmayate kāmaṃ taṃ tamāpnotyasaṃśayaṃ || 35.26 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   26

यथा हि ज्वलनो वह्निस्तमोहानिन्तदर्थिनां । शीतहानिन्तदन्येषां स्वेदं स्वेदाभिलाषिणां ।। ३५.२७ ।।
yathā hi jvalano vahnistamohānintadarthināṃ | śītahānintadanyeṣāṃ svedaṃ svedābhilāṣiṇāṃ || 35.27 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   27

करोति क्षुधितानां च भोज्यां पाकक्रियां शिखी । तथैव कामान्भूतेशस्सददाति यथेप्सितं ।। ३५.२८ ।।
karoti kṣudhitānāṃ ca bhojyāṃ pākakriyāṃ śikhī | tathaiva kāmānbhūteśassadadāti yathepsitaṃ || 35.28 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   28

कल्पद्रुमादिवहरेर्यदिष्टं तदवाप्यते । यस्सदायतने विष्णोः कुरुते मार्जनक्रियां ।। ३५.२९ ।।
kalpadrumādivahareryadiṣṭaṃ tadavāpyate | yassadāyatane viṣṇoḥ kurute mārjanakriyāṃ || 35.29 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   29

सपांसुभुम्यैर्? देहस्य सर्वं पापं व्यपोहाति । यावन्तः पांसुकणिका मार्ज्यन्ते केशवालये ।। ३५.३० ।।
sapāṃsubhumyair? dehasya sarvaṃ pāpaṃ vyapohāti | yāvantaḥ pāṃsukaṇikā mārjyante keśavālaye || 35.30 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   30

वर्षाणि दिवि तावन्ते वसत्यस्तमलो नरः । अहन्यहनि यत्पापं कुरुते विषयी नरः ।। ३५.३१ ।।
varṣāṇi divi tāvante vasatyastamalo naraḥ | ahanyahani yatpāpaṃ kurute viṣayī naraḥ || 35.31 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   31

यो बाह्याभ्यन्तरं वेश्म मार्जयेत्केशवालये । सबाह्याभ्यन्तरं तस्य कायो निष्कल्मषो भवेथ् ।। ३५.३२ ।।
yo bāhyābhyantaraṃ veśma mārjayetkeśavālaye | sabāhyābhyantaraṃ tasya kāyo niṣkalmaṣo bhaveth || 35.32 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   32

गोचर्ममात्रं सम्मृज्य हन्ति तत्केशवालये । सबाह्याभ्यन्तरं यच्च मार्जयेदच्युतालये ।। ३५.३३ ।।
gocarmamātraṃ sammṛjya hanti tatkeśavālaye | sabāhyābhyantaraṃ yacca mārjayedacyutālaye || 35.33 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   33

सबाह्याभ्यन्तरं तस्य कायं निष्कल्मषं विदुः? । उदकाभ्युक्षणं विष्णोर्यः करोति सता गृहे ।। ३५.३४ ।।
sabāhyābhyantaraṃ tasya kāyaṃ niṣkalmaṣaṃ viduḥ? | udakābhyukṣaṇaṃ viṣṇoryaḥ karoti satā gṛhe || 35.34 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   34

सोऽपिगच्छति यत्रास्ते भगवान्यादसां पतिः । मृदा धातुविकारैर्वा वर्णकैर्गोमयेन वा ।। ३५.३५ ।।
so'pigacchati yatrāste bhagavānyādasāṃ patiḥ | mṛdā dhātuvikārairvā varṇakairgomayena vā || 35.35 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   35

विष्णोरायतने नित्यं यः करोत्यनु लेपनं । प्रवाते वाति गुणवद्वर्षास्वतिमनोहरं ।। ३५.३६ ।।
viṣṇorāyatane nityaṃ yaḥ karotyanu lepanaṃ | pravāte vāti guṇavadvarṣāsvatimanoharaṃ || 35.36 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   36

स्वनुलिप्तं शूभाकारं स्वकृहं लभते नरः । पूर्णधान्यहिरण्यादिमणिमुक्ताफलोज्ज्वलं ।। ३५.३७ ।।
svanuliptaṃ śūbhākāraṃ svakṛhaṃ labhate naraḥ | pūrṇadhānyahiraṇyādimaṇimuktāphalojjvalaṃ || 35.37 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   37

प्रत्यासन्नजलोपेतं गृहं प्राप्नोति शोभनं । सामन्तस्वजनानां च सर्वेषामुत्तमोत्तमं ।। ३५.३८ ।।
pratyāsannajalopetaṃ gṛhaṃ prāpnoti śobhanaṃ | sāmantasvajanānāṃ ca sarveṣāmuttamottamaṃ || 35.38 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   38

तदाप्नोति गृहं रम्यमुपलेपनकृन्नरः । येनानुलिप्ते तिष्टन्ति विष्ण्वायतनभूतले ।। ३५.३९ ।।
tadāpnoti gṛhaṃ ramyamupalepanakṛnnaraḥ | yenānulipte tiṣṭanti viṣṇvāyatanabhūtale || 35.39 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   39

ब्राह्मणाःक्षत्रिया वैश्याश्शूद्रस्साध्व्यस्त्रियस्तथा । तस्य पुण्यफलं वक्तुं नालं देवास्सहानुगाः ।। ३५.४० ।।
brāhmaṇāḥkṣatriyā vaiśyāśśūdrassādhvyastriyastathā | tasya puṇyaphalaṃ vaktuṃ nālaṃ devāssahānugāḥ || 35.40 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   40

अप्सरोगणसंकीर्णं मुक्ताहालशतोज्ज्वलं । श्रेष्ठं सर्वविमानानां स्वर्गधिष्ण्यमवाप्नुयाथ् ।। ३५.४१ ।।
apsarogaṇasaṃkīrṇaṃ muktāhālaśatojjvalaṃ | śreṣṭhaṃ sarvavimānānāṃ svargadhiṣṇyamavāpnuyāth || 35.41 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   41

यावन्त स्तिथयो लिप्ता दिव्याब्दांस्तावतो नरः । तस्मिन्विमाने स नरस्त्स्री वा तिष्ठति शोभने ।। ३५.४२ ।।
yāvanta stithayo liptā divyābdāṃstāvato naraḥ | tasminvimāne sa narastsrī vā tiṣṭhati śobhane || 35.42 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   42

स्रग्गन्धवस्त्रसंयुक्तः सर्वभूषणभूषितः । गन्धर्वाप्सरसां संघैः पूज्यमानस्स तिष्ठति ।। ३५.४३ ।।
sraggandhavastrasaṃyuktaḥ sarvabhūṣaṇabhūṣitaḥ | gandharvāpsarasāṃ saṃghaiḥ pūjyamānassa tiṣṭhati || 35.43 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   43

लिप्ता च यावता हस्ता विष्णोरायतने मही । तावद्योजनविस्तीर्णस्वर्गस्थानाधिपो भवेथ् ।। ३५.४४ ।।
liptā ca yāvatā hastā viṣṇorāyatane mahī | tāvadyojanavistīrṇasvargasthānādhipo bhaveth || 35.44 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   44

पूज्यमानस्सुरगणैश्शीतोष्णादिविवर्जितः । मनोज्ञगात्रो विप्रेन्द्रैस्तिष्ठत्याभूतसंप्लवं ।। ३५.४५ ।।
pūjyamānassuragaṇaiśśītoṣṇādivivarjitaḥ | manojñagātro viprendraistiṣṭhatyābhūtasaṃplavaṃ || 35.45 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   45

तत्क्षयादिह चागत्य विशिष्टे जायते कुले । अत्युत्कृष्टगृहं प्राप्य मर्त्यलोकेऽभिवाञ्छितं ।। ३५.४६ ।।
tatkṣayādiha cāgatya viśiṣṭe jāyate kule | atyutkṛṣṭagṛhaṃ prāpya martyaloke'bhivāñchitaṃ || 35.46 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   46

नतत्र तावद्दारिद्षं नोपसर्गोन वाकलिः । न तावन्मृतनिष्क्रान्तिर्यावज्जीवन्ति साक्षिणः ।। ३५.४७ ।।
natatra tāvaddāridṣaṃ nopasargona vākaliḥ | na tāvanmṛtaniṣkrāntiryāvajjīvanti sākṣiṇaḥ || 35.47 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   47

विष्णुस्समस्तभूतानि ससर्जैतानि यानि वै । तेषां मध्ये जगद्धातुरतीवेष्टा वसुंधरा ।। ३५.४८ ।।
viṣṇussamastabhūtāni sasarjaitāni yāni vai | teṣāṃ madhye jagaddhāturatīveṣṭā vasuṃdharā || 35.48 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   48

कृते सम्मार्जने तस्यास्तथा चैवानुलेपने । प्रयाति परमं तोषं विष्णुर्भूर्वैष्णवीयतः ।। ३५.४९ ।।
kṛte sammārjane tasyāstathā caivānulepane | prayāti paramaṃ toṣaṃ viṣṇurbhūrvaiṣṇavīyataḥ || 35.49 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   49

उपोषितो नरो नारी यःकरोत्यनुलेपनं । न तस्यजायते भङ्गो गार्हस्थ्ये तु कदा च न ।। ३५.५० ।।
upoṣito naro nārī yaḥkarotyanulepanaṃ | na tasyajāyate bhaṅgo gārhasthye tu kadā ca na || 35.50 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   50

या च नारी करोत्येवं यथावदनुलेपनं । नाप्नोति सापि वैधव्यं गृहभङ्गं कदा च न ।। ३५.५१ ।।
yā ca nārī karotyevaṃ yathāvadanulepanaṃ | nāpnoti sāpi vaidhavyaṃ gṛhabhaṅgaṃ kadā ca na || 35.51 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   51

सर्वाभरणसंपूर्णस्सर्वोपस्करधान्यवान् । गोमहिष्यादिसंभागं गृहमाप्नोति मानव ।। ३५.५२ ।।
sarvābharaṇasaṃpūrṇassarvopaskaradhānyavān | gomahiṣyādisaṃbhāgaṃ gṛhamāpnoti mānava || 35.52 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   52

तस्मादभीप्सता सम्यग्गार्हस्थ्यं तदखण्डितं । विष्णोरायतने कार्यं सहसै वोपलेपनं ।। ३५.५३ ।।
tasmādabhīpsatā samyaggārhasthyaṃ tadakhaṇḍitaṃ | viṣṇorāyatane kāryaṃ sahasai vopalepanaṃ || 35.53 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   53

यश्चानुलेपनं कुर्याद्विष्णोरायतने नरः । सोऽपि लोकं समासाद्य मोदतेवै शतक्रतोः ।। ३५.५४ ।।
yaścānulepanaṃ kuryādviṣṇorāyatane naraḥ | so'pi lokaṃ samāsādya modatevai śatakratoḥ || 35.54 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   54

पुष्पप्रकीर्णमत्यर्थं सुगन्धं केशवालये । उपलिप्ते नरो दत्वा न दुर्गतिमवाप्नुयाथ् ।। ३५.५५ ।।
puṣpaprakīrṇamatyarthaṃ sugandhaṃ keśavālaye | upalipte naro datvā na durgatimavāpnuyāth || 35.55 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   55

स्नानपानांभसां विष्णोः प्रदानात्तत्सलोकभाक् । स्नानीयद्रव्यदानेन नीरोगः प्रीत्य मोदते ।। ३५.५६ ।।
snānapānāṃbhasāṃ viṣṇoḥ pradānāttatsalokabhāk | snānīyadravyadānena nīrogaḥ prītya modate || 35.56 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   56

क्ष्ॐआदिदानादाप्नोति परलोके महत्सुखं । आलेपनद्रव्यदानात्कामानाप्नोति शाश्वतान् ।। ३५.५७ ।।
kṣॐādidānādāpnoti paraloke mahatsukhaṃ | ālepanadravyadānātkāmānāpnoti śāśvatān || 35.57 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   57

एलाकर्पूरतांबूलीतैलादि स्पर्शनात्पुखी । परत्रेह च लोके स्याद्दीर्घकालमसंशयः ।। ३५.५८ ।।
elākarpūratāṃbūlītailādi sparśanātpukhī | paratreha ca loke syāddīrghakālamasaṃśayaḥ || 35.58 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   58

सर्वयज्ञमयो विष्णुर्गव्यानां परमस्स्मृतः । जायते येषु लोकेषु पुलकस्संगमोमहान् ।। ३५.५९ ।।
sarvayajñamayo viṣṇurgavyānāṃ paramassmṛtaḥ | jāyate yeṣu lokeṣu pulakassaṃgamomahān || 35.59 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   59

येषु क्षीरवहा नद्यो ह्रदाः पायसकर्दमाः । तान्लोकान्पुरुषा यान्तिक्षीरस्नानकरा हरेः ।। ३५.६० ।।
yeṣu kṣīravahā nadyo hradāḥ pāyasakardamāḥ | tānlokānpuruṣā yāntikṣīrasnānakarā hareḥ || 35.60 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   60

आह्गादं निर्वृतिं स्वास्थ्यमारोग्यं चारुरूपता । सप्तजन्मान्यवाप्नोति क्षीरस्नानकरो हरेः ।। ३५.६१ ।।
āhgādaṃ nirvṛtiṃ svāsthyamārogyaṃ cārurūpatā | saptajanmānyavāpnoti kṣīrasnānakaro hareḥ || 35.61 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   61

दध्यादीनां विकाराणां क्षीरतस्संभवो यथा । तथैवाशेषकामानां क्षीरस्नापनतो हरेः ।। ३५.६२ ।।
dadhyādīnāṃ vikārāṇāṃ kṣīratassaṃbhavo yathā | tathaivāśeṣakāmānāṃ kṣīrasnāpanato hareḥ || 35.62 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   62

यथा च विमलं क्षीरं यथा निर्वृतिकारकं । तथास्य निर्मलं ज्ञानं भवत्यतिफलप्रदं ।। ३५.६३ ।।
yathā ca vimalaṃ kṣīraṃ yathā nirvṛtikārakaṃ | tathāsya nirmalaṃ jñānaṃ bhavatyatiphalapradaṃ || 35.63 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   63

ग्रहानुकूलतां पुष्टिं प्रियं चाप्यखिले जने । करोति भगवान्विष्णुःक्षीरस्नापनतोषितः ।। ३५.६४ ।।
grahānukūlatāṃ puṣṭiṃ priyaṃ cāpyakhile jane | karoti bhagavānviṣṇuḥkṣīrasnāpanatoṣitaḥ || 35.64 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   64

सर्वोऽस्यस्निग्धतामेति दृष्टिमात्प्रात्प्रसीदति । यस्स्नापयति देवस्य घृतेन प्रतिमां हरेः ।। ३५.६५ ।।
sarvo'syasnigdhatāmeti dṛṣṭimātprātprasīdati | yassnāpayati devasya ghṛtena pratimāṃ hareḥ || 35.65 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   65

इन्द्रप्रस्थे द्विजाग्षाणां स ददाति गवां शतं । गवां शतस्य विप्राणां न दत्तस्य भवेत्फलं ।। ३५.६६ ।।
indraprasthe dvijāgṣāṇāṃ sa dadāti gavāṃ śataṃ | gavāṃ śatasya viprāṇāṃ na dattasya bhavetphalaṃ || 35.66 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   66

घृतप्रस्थेन तद्विष्णोर्लभेत्स्नानोपयोगिनां । पुरा राजर्षिभिः प्राप्ता सप्तद्वीपा वसुन्धरा ।। ३५.६७ ।।
ghṛtaprasthena tadviṣṇorlabhetsnānopayogināṃ | purā rājarṣibhiḥ prāptā saptadvīpā vasundharā || 35.67 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   67

घृताढकेन गोविन्द प्रतिमास्नापनात्किल । प्रतिमासं सिताष्टम्यां घृतेन जगतः पतिं ।। ३५.६८ ।।
ghṛtāḍhakena govinda pratimāsnāpanātkila | pratimāsaṃ sitāṣṭamyāṃ ghṛtena jagataḥ patiṃ || 35.68 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   68

स्नापयित्वा समस्तेभ्यः पापेभ्योऽपि प्रमुच्यते । द्वादश्यां पौर्णमास्यां च गव्येन हविषा हरेः ।। ३५.६९ ।।
snāpayitvā samastebhyaḥ pāpebhyo'pi pramucyate | dvādaśyāṃ paurṇamāsyāṃ ca gavyena haviṣā hareḥ || 35.69 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   69

स्नापनं देवदेवस्य महापातकनाशनं । ज्ञानतोऽज्ञानतो वापि यत्पापं कुरुते नरः ।। ३५.७० ।।
snāpanaṃ devadevasya mahāpātakanāśanaṃ | jñānato'jñānato vāpi yatpāpaṃ kurute naraḥ || 35.70 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   70

तत्क्षालयति संध्यायां घृतेन स्नापयन्हरिं । घृतक्षीरेण देवेशे स्नापिते मधुसूदने ।। ३५.७१ ।।
tatkṣālayati saṃdhyāyāṃ ghṛtena snāpayanhariṃ | ghṛtakṣīreṇa deveśe snāpite madhusūdane || 35.71 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   71

स गत्वावैष्णवं धाम मोदते सह सूरिभिः । स्रजं बद्ध्वा सुमनसां यः प्रयच्छति विष्णवे ।। ३५.७२ ।।
sa gatvāvaiṣṇavaṃ dhāma modate saha sūribhiḥ | srajaṃ baddhvā sumanasāṃ yaḥ prayacchati viṣṇave || 35.72 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   72

स भुक्त्वा विपुलान्भोगान्नाकपृष्ठे विराजते । चामरव्यजन छत्रदानात्स्वाराज्यमश्नु ते ।। ३५.७३ ।।
sa bhuktvā vipulānbhogānnākapṛṣṭhe virājate | cāmaravyajana chatradānātsvārājyamaśnu te || 35.73 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   73

दानादाभरणादीनां तेजस्वी दिविमोदते । दानाच्च नवरत्नावां देवसालोक्यमश्नुते ।। ३५.७४ ।।
dānādābharaṇādīnāṃ tejasvī divimodate | dānācca navaratnāvāṃ devasālokyamaśnute || 35.74 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   74

आदर्शनप्रदानेन दृश्यस्सर्वैर्भविष्यति । गन्धद्रव्य प्रदानेन सुगन्धिर्दायते भृवेथ् ।। ३५.७५ ।।
ādarśanapradānena dṛśyassarvairbhaviṣyati | gandhadravya pradānena sugandhirdāyate bhṛveth || 35.75 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   75

धूपद्रव्यप्रदानेन स्वस्थानं स्वर्गिणां भवेथ् । उपानहौ पादुके च वाहनं यानमेव च ।। ३५.७६ ।।
dhūpadravyapradānena svasthānaṃ svargiṇāṃ bhaveth | upānahau pāduke ca vāhanaṃ yānameva ca || 35.76 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   76

ददाति यो संदयित्वा? मणिकाञ्चनचित्रितं । स विमानं तु दुत्प्रापं प्राप्नो त्येव न संशयः ।। ३५.७७ ।।
dadāti yo saṃdayitvā? maṇikāñcanacitritaṃ | sa vimānaṃ tu dutprāpaṃ prāpno tyeva na saṃśayaḥ || 35.77 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   77

अलङ्कृतं भद्रपीठं प्रयच्छन्सर्वकामभाक् । विनतानन्दनस्थानं ध्वजमुत्पाद्य दर्शयन् ।। ३५.७८ ।।
alaṅkṛtaṃ bhadrapīṭhaṃ prayacchansarvakāmabhāk | vinatānandanasthānaṃ dhvajamutpādya darśayan || 35.78 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   78

सामीप्यं सहसा विष्णोर्याति सद्यो स संशयः । ध्वजं च वाद्यमुत्पाद्य विष्णुसात्कुरुते तु यः ।। ३५.७९ ।।
sāmīpyaṃ sahasā viṣṇoryāti sadyo sa saṃśayaḥ | dhvajaṃ ca vādyamutpādya viṣṇusātkurute tu yaḥ || 35.79 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   79

स दिव्यदुन्दुभि प्रायंस्थानं प्राप्य विराजते । दासीदासं तथात्मान मात्मीयं च प्रयच्छलि ।। ३५.८० ।।
sa divyadundubhi prāyaṃsthānaṃ prāpya virājate | dāsīdāsaṃ tathātmāna mātmīyaṃ ca prayacchali || 35.80 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   80

वासुदेवाय दास्येन मुक्तिः करतलेस्थिता । नृत्तभेदैर्गीतभेदैस्तथा वाद्यैरनेकथा ।। ३५.८१ ।।
vāsudevāya dāsyena muktiḥ karatalesthitā | nṛttabhedairgītabhedaistathā vādyairanekathā || 35.81 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   81

श्रोतव्यैरपि दृश्यैश्च देवदेवस्य सन्निधौ । आसीनमुपचारैस्तैर्ये समाराधयन्तिते ।। ३५.८२ ।।
śrotavyairapi dṛśyaiśca devadevasya sannidhau | āsīnamupacāraistairye samārādhayantite || 35.82 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   82

प्रेत्य दिव्येषु लोकेषु पूज्यन्तेतैर्न संशयः । दीपं प्रयच्छति नरो विष्णोरायतने हि यः ।। ३५.८३ ।।
pretya divyeṣu lokeṣu pūjyantetairna saṃśayaḥ | dīpaṃ prayacchati naro viṣṇorāyatane hi yaḥ || 35.83 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   83

सदक्षिणस्य यज्ञस्य फलं प्राप्नोत्यसंशयः । आहोरात्रमनिर्वाणं दीपमारोपयेन्नरः ।। ३५.८४ ।।
sadakṣiṇasya yajñasya phalaṃ prāpnotyasaṃśayaḥ | āhorātramanirvāṇaṃ dīpamāropayennaraḥ || 35.84 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   84

सर्वपाप विशुद्धात्मा विष्णुलोके महीयते । दिनेदिने जपन्नाम केशवेति समाहितः ।। ३५.८५ ।।
sarvapāpa viśuddhātmā viṣṇuloke mahīyate | dinedine japannāma keśaveti samāhitaḥ || 35.85 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   85

सकृद्ददातियोविप्रःप्रदीपं केशवालये । जातिस्मरत्वं प्रज्ञां च प्राकाश्यं सर्ववन्तुषु ।। ३५.८६ ।।
sakṛddadātiyovipraḥpradīpaṃ keśavālaye | jātismaratvaṃ prajñāṃ ca prākāśyaṃ sarvavantuṣu || 35.86 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   86

अव्याहतेन्द्रियत्वं च समाप्नोति न संशयः । सर्वकालं च चक्षुष्मान्मेधावी दीपदो नरः ।। ३५.८७ ।।
avyāhatendriyatvaṃ ca samāpnoti na saṃśayaḥ | sarvakālaṃ ca cakṣuṣmānmedhāvī dīpado naraḥ || 35.87 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   87

जायते नरकं चापि तमस्संज्ञं न पश्यति । सुवर्णमणिमुक्ताढ्यं मनोज्ञमतिशोभनं ।। ३५.८८ ।।
jāyate narakaṃ cāpi tamassaṃjñaṃ na paśyati | suvarṇamaṇimuktāḍhyaṃ manojñamatiśobhanaṃ || 35.88 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   88

दीपमालाकुलं दिव्यं विमानमधिरोहति । तस्मादायतने विष्णोर्दद्याद्दीपं प्रयत्नतः ।। ३५.८९ ।।
dīpamālākulaṃ divyaṃ vimānamadhirohati | tasmādāyatane viṣṇordadyāddīpaṃ prayatnataḥ || 35.89 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   89

तांश्चदत्वान्नहीनस्ते? न च तैलवियोजनं । कुर्वीत दीपहर्ताच मूकूऽन्धो जायते जडः ।। ३५.९० ।।
tāṃścadatvānnahīnaste? na ca tailaviyojanaṃ | kurvīta dīpahartāca mūkū'ndho jāyate jaḍaḥ || 35.90 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   90

अन्धेतमसि दुष्पारे नरके पतितान्किल । विक्रोशमानान्मनुजान्वक्ष्यन्ति यमकिङ्कराः ।। ३५.९१ ।।
andhetamasi duṣpāre narake patitānkila | vikrośamānānmanujānvakṣyanti yamakiṅkarāḥ || 35.91 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   91

विलापैरल मत्रेवं किंवो विलपिते फलं । तथा प्रमादिभिः पूर्वमात्मात्यन्तमुपेक्षितः ।। ३५.९२ ।।
vilāpairala matrevaṃ kiṃvo vilapite phalaṃ | tathā pramādibhiḥ pūrvamātmātyantamupekṣitaḥ || 35.92 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   92

पुर्वमालोचितं नैतत्कथमन्ते भविष्यति । इदानीं यातना भौगाःकिं विलापः करिष्यति ।। ३५.९३ ।।
purvamālocitaṃ naitatkathamante bhaviṣyati | idānīṃ yātanā bhaugāḥkiṃ vilāpaḥ kariṣyati || 35.93 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   93

देहोदितानि स्वल्पानि विषयाश्चातिकर्षकाः । एतत्कोन विजानाति येन यूयं प्रमादिनः ।। ३५.९४ ।।
dehoditāni svalpāni viṣayāścātikarṣakāḥ | etatkona vijānāti yena yūyaṃ pramādinaḥ || 35.94 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   94

जन्तुर्जन्मसहस्रेभ्यो ह्येकस्मिन्मानुषो यदि । तत्राप्यतिविमाढत्वात्किंभोगानभिधावति ।। ३५.९५ ।।
janturjanmasahasrebhyo hyekasminmānuṣo yadi | tatrāpyativimāḍhatvātkiṃbhogānabhidhāvati || 35.95 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   95

कोऽतिभारो हरेर्नाम्नि जिह्वया परिकीर्तिते । वर्णिते तुल्यमूलेतु यदग्निर्लभ्यते सुखं ।। ३५.९६ ।।
ko'tibhāro harernāmni jihvayā parikīrtite | varṇite tulyamūletu yadagnirlabhyate sukhaṃ || 35.96 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   96

अतोऽधिकरोलाभः कोवश्चितैऽभवत्तथा । येनायतेषु हस्तेषु स्वातन्त्षेसति दीपकः ।। ३५.९७ ।।
ato'dhikarolābhaḥ kovaścitai'bhavattathā | yenāyateṣu hasteṣu svātantṣesati dīpakaḥ || 35.97 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   97

महाफलो विष्णुगृहे न दत्तो नरकापहाः । न वो विलपिते किं चिदिदानीं दृश्यते फलं ।। ३५.९८ ।।
mahāphalo viṣṇugṛhe na datto narakāpahāḥ | na vo vilapite kiṃ cididānīṃ dṛśyate phalaṃ || 35.98 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   98

अस्वातन्त्षे विलपतां स्वातन्त्षे तु प्रमादिनां । अवश्यंपातिनः प्राणा भोक्ताजीवोप्यहर्निशं ।। ३५.९९ ।।
asvātantṣe vilapatāṃ svātantṣe tu pramādināṃ | avaśyaṃpātinaḥ prāṇā bhoktājīvopyaharniśaṃ || 35.99 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   99

दत्तं चलभते भोक्तुं कामयन्विषयांस्तदा । एतत्स्वातन्त्षवद्भिर्वो युक्तमासीत्परीक्षितुं ।। ३५.१०० ।।
dattaṃ calabhate bhoktuṃ kāmayanviṣayāṃstadā | etatsvātantṣavadbhirvo yuktamāsītparīkṣituṃ || 35.100 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   100

इदानीं किं विलापेन सहध्वं यदुपागतं । यद्येतदनभीष्टं वो यद्दुःखं समुपस्थितं ।। ३५.१०१ ।।
idānīṃ kiṃ vilāpena sahadhvaṃ yadupāgataṃ | yadyetadanabhīṣṭaṃ vo yadduḥkhaṃ samupasthitaṃ || 35.101 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   101

यद्भूयोऽपि मतिः पापे न कर्तव्या कथं च न । पापकर्मणिनिर्वृत्तेऽप्यज्ञानादघनाशनं ।। ३५.१०२ ।।
yadbhūyo'pi matiḥ pāpe na kartavyā kathaṃ ca na | pāpakarmaṇinirvṛtte'pyajñānādaghanāśanaṃ || 35.102 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   102

कर्तव्यमप्यविच्छिन्नं स्मरद्भिर्मधुसूदनं । विमानमतिविद्योति सर्वरत्नमयं दिवि ।। ३५.१०३ ।।
kartavyamapyavicchinnaṃ smaradbhirmadhusūdanaṃ | vimānamatividyoti sarvaratnamayaṃ divi || 35.103 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   103

समाप्नोति नरो दत्वा प्रदीपं केशवालये । हविषां पायसादीनां हरये च निवेदनाथ् ।। ३५.१०४ ।।
samāpnoti naro datvā pradīpaṃ keśavālaye | haviṣāṃ pāyasādīnāṃ haraye ca nivedanāth || 35.104 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   104

सुखैकरसपूर्णत्मा राजते विष्णुसन्निधौ । भक्ष्यपानीयभोज्यानामन्येषामपि दानतः ।। ३५.१०५ ।।
sukhaikarasapūrṇatmā rājate viṣṇusannidhau | bhakṣyapānīyabhojyānāmanyeṣāmapi dānataḥ || 35.105 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   105

श्वेतद्वीपे तत्समीपे वसन्ति सुखिनस्सदा । बहुनात्र किमुक्तेन वासुदेवार्थमादराथ् ।। ३५.१०६ ।।
śvetadvīpe tatsamīpe vasanti sukhinassadā | bahunātra kimuktena vāsudevārthamādarāth || 35.106 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   106

ददाति वस्तुदानं? यस्थ्सानं प्राप्नोति चेप्सितं । कर्मणां मार्जनादीनां फलभोगादनन्तरं ।। ३५.१०७ ।।
dadāti vastudānaṃ? yasthsānaṃ prāpnoti cepsitaṃ | karmaṇāṃ mārjanādīnāṃ phalabhogādanantaraṃ || 35.107 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   107

कर्मशेषैः पुनर्जन्म कर्मानुगुणयोनिषु । उत्कृष्टास्वेन भोक्तारो लभन्ते सुखिनस्सदा ।। ३५.१०८ ।।
karmaśeṣaiḥ punarjanma karmānuguṇayoniṣu | utkṛṣṭāsvena bhoktāro labhante sukhinassadā || 35.108 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   108

आरामाणां तटाकानां प्रपाणां च प्रवर्तनाथ् । विष्णोरालयसामीप्ये तत्फलं केन वर्ण्यते ।। ३५.१०९ ।।
ārāmāṇāṃ taṭākānāṃ prapāṇāṃ ca pravartanāth | viṣṇorālayasāmīpye tatphalaṃ kena varṇyate || 35.109 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   109

सुप्रदर्शा बलवती चित्रा धातुविभूषिता । उपेता सर्वभूतैश्च श्रेष्ठा भूमिरिहोच्यते ।। ३५.११० ।।
supradarśā balavatī citrā dhātuvibhūṣitā | upetā sarvabhūtaiśca śreṣṭhā bhūmirihocyate || 35.110 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   110

तस्याः क्षेत्रविशेषाश्च तटाकानां च बन्धनं । औदकानि च सर्वाणि प्रवक्ष्याम्यनुपूर्वशः ।। ३५.१११ ।।
tasyāḥ kṣetraviśeṣāśca taṭākānāṃ ca bandhanaṃ | audakāni ca sarvāṇi pravakṣyāmyanupūrvaśaḥ || 35.111 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   111

तटाकानां च वक्ष्यामि कृतानां चापि ये गुणाः । त्रिषु लोकेषु सर्वत्र पूजनीयः प्रतापवान् ।। ३५.११२ ।।
taṭākānāṃ ca vakṣyāmi kṛtānāṃ cāpi ye guṇāḥ | triṣu lokeṣu sarvatra pūjanīyaḥ pratāpavān || 35.112 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   112

अथ वा मित्रसदनं मैत्रं मित्रविवर्धनं । कीर्तिसंजननं श्रेष्ठं तटाकानां निवेशनं ।। ३५.११३ ।।
atha vā mitrasadanaṃ maitraṃ mitravivardhanaṃ | kīrtisaṃjananaṃ śreṣṭhaṃ taṭākānāṃ niveśanaṃ || 35.113 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   113

धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः । तटाकं सुकृतं देशेक्षेत्रमेकं महाश्रयं ।। ३५.११४ ।।
dharmasyārthasya kāmasya phalamāhurmanīṣiṇaḥ | taṭākaṃ sukṛtaṃ deśekṣetramekaṃ mahāśrayaṃ || 35.114 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   114

चतुर्विधानां भूतानां तटाकमुपलक्षयेथ् । तटाकानि च सर्वाणि दिशन्ति श्रियमुत्तमां ।। ३५.११५ ।।
caturvidhānāṃ bhūtānāṃ taṭākamupalakṣayeth | taṭākāni ca sarvāṇi diśanti śriyamuttamāṃ || 35.115 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   115

देवा मनुष्या गन्धर्वाः पितरो यक्षराक्षसाः । स्थावराणि च भूतानि संश्रयन्ति जलाशयं ।। ३५.११६ ।।
devā manuṣyā gandharvāḥ pitaro yakṣarākṣasāḥ | sthāvarāṇi ca bhūtāni saṃśrayanti jalāśayaṃ || 35.116 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   116

तस्मात्तांस्तु प्रवक्ष्यामि तटाके ये गुणास्स्मृताः । या च तत्र फलावाप्तिरृषिभिस्समुदाहृता ।। ३५.११७ ।।
tasmāttāṃstu pravakṣyāmi taṭāke ye guṇāssmṛtāḥ | yā ca tatra phalāvāptirṛṣibhissamudāhṛtā || 35.117 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   117

वर्षाकाले तटाके तु सलिलं यस्य तिष्ठति । अग्निहोत्रफलं तस्य फलमाहुर्मनीषिणः ।। ३५.११८ ।।
varṣākāle taṭāke tu salilaṃ yasya tiṣṭhati | agnihotraphalaṃ tasya phalamāhurmanīṣiṇaḥ || 35.118 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   118

शरत्का ले तु सलिलं तटाके यस्य तिष्ठति । गोसहस्रस्य संप्रेत्य लभते फलमुत्तमं ।। ३५.११९ ।।
śaratkā le tu salilaṃ taṭāke yasya tiṣṭhati | gosahasrasya saṃpretya labhate phalamuttamaṃ || 35.119 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   119

हेमन्तकाले सलिलं तटाके यस्य तिष्ठति । स वै बहुसुवर्णस्य यज्ञस्य लभते फलं ।। ३५.१२० ।।
hemantakāle salilaṃ taṭāke yasya tiṣṭhati | sa vai bahusuvarṇasya yajñasya labhate phalaṃ || 35.120 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   120

यस्य वै शैशिरे काले तटाके सलिलं भवेथ् । तस्याग्निष्टोमयज्ञस्य भलमूहुर्मनीषिणः ।। ३५.१२१ ।।
yasya vai śaiśire kāle taṭāke salilaṃ bhaveth | tasyāgniṣṭomayajñasya bhalamūhurmanīṣiṇaḥ || 35.121 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   121

तटाकं सुकृतं यस्य वसन्तेतं महाश्रयं । अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते ।। ३५.१२२ ।।
taṭākaṃ sukṛtaṃ yasya vasantetaṃ mahāśrayaṃ | atirātrasya yajñasya phalaṃ sa samupāśnute || 35.122 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   122

निदाघकाले पानीयं तटाके यस्य तिष्ठति । वाजिमेधपलं तस्य फलं वै मुनयो विदुः ।। ३५.१२३ ।।
nidāghakāle pānīyaṃ taṭāke yasya tiṣṭhati | vājimedhapalaṃ tasya phalaṃ vai munayo viduḥ || 35.123 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   123

स कुलं तारयेत्सर्वं यस्य खाते जलाशये । गावः पिबन्ति सलिलं साधवश्च नरास्सदा ।। ३५.१२४ ।।
sa kulaṃ tārayetsarvaṃ yasya khāte jalāśaye | gāvaḥ pibanti salilaṃ sādhavaśca narāssadā || 35.124 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   124

तटाके यस्य गावस्तु पिबन्ति तृषिता जलं । मृगपक्षिमनुष्याश्य सोऽश्वमेधफलं लभेथ् ।। ३५.१२५ ।।
taṭāke yasya gāvastu pibanti tṛṣitā jalaṃ | mṛgapakṣimanuṣyāśya so'śvamedhaphalaṃ labheth || 35.125 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   125

यत्पिबन्ति जलं तत्र स्त्यायन्ते विश्रमन्तिच । तटाकदस्य तत्सर्वं प्रेत्यानन्त्याय कल्पते ।। ३५.१२६ ।।
yatpibanti jalaṃ tatra styāyante viśramantica | taṭākadasya tatsarvaṃ pretyānantyāya kalpate || 35.126 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   126

दुर्लभं सलिलं चेह विशेषेण परत्र वै । पानीयस्य प्रदानेन प्रीतिर्भवति शाश्वती ।। ३५.१२७ ।।
durlabhaṃ salilaṃ ceha viśeṣeṇa paratra vai | pānīyasya pradānena prītirbhavati śāśvatī || 35.127 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   127

तटाके यस्य पानीयं पानीयाय जगत्पतेः । तस्य पुण्यफलं वक्तुं नालं देवास्सहानु गाः ।। ३५.१२८ ।।
taṭāke yasya pānīyaṃ pānīyāya jagatpateḥ | tasya puṇyaphalaṃ vaktuṃ nālaṃ devāssahānu gāḥ || 35.128 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   128

तटाके यस्य पानीये सायं प्रातर्द्विजातयः । स्नात्वा कुर्वन्ति कर्माणि तस्य नाकेस्थितिर्भवेथ् ।। ३५.१२९ ।।
taṭāke yasya pānīye sāyaṃ prātardvijātayaḥ | snātvā kurvanti karmāṇi tasya nākesthitirbhaveth || 35.129 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   129

तटाके यस्य देवस्य स्नापनं चाधिवासनं । तस्य लोका भवन्त्येव पावनाः क्षतिवर्जिताः ।। ३५.१३० ।।
taṭāke yasya devasya snāpanaṃ cādhivāsanaṃ | tasya lokā bhavantyeva pāvanāḥ kṣativarjitāḥ || 35.130 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   130

सर्वदानैर्गुरुतरं सर्वदानैर्विशिष्यते । पानीयावासदानं तु देवस्याग्रे प्रशस्यते ।। ३५.१३१ ।।
sarvadānairgurutaraṃ sarvadānairviśiṣyate | pānīyāvāsadānaṃ tu devasyāgre praśasyate || 35.131 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   131

अथ वक्ष्ये विशेषेण वृक्षाणामवरोपणं । स्थानराणां च भूतानां जातयष्षट्प्रकीर्तिताः ।। ३५.१३२ ।।
atha vakṣye viśeṣeṇa vṛkṣāṇāmavaropaṇaṃ | sthānarāṇāṃ ca bhūtānāṃ jātayaṣṣaṭprakīrtitāḥ || 35.132 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   132

वृक्षगुल्पल तावल्ल्यस्त्वक्चारास्तृणजातयः । एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे ।। ३५.१३३ ।।
vṛkṣagulpala tāvallyastvakcārāstṛṇajātayaḥ | etā jātyastu vṛkṣāṇāṃ teṣāṃ rope guṇāstvime || 35.133 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   133

कीर्तिश्च मानवे लोके प्रेत्य चैव फलं शुभं । लभते नाम लोके च पितृभिश्च महीयते ।। ३५.१३४ ।।
kīrtiśca mānave loke pretya caiva phalaṃ śubhaṃ | labhate nāma loke ca pitṛbhiśca mahīyate || 35.134 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   134

देवलोकगतस्यापि नामतस्य न नश्यति । अतीतेऽनागते चोभेपितृवं शेऽन्यतस्तथा ।। ३५.१३५ ।।
devalokagatasyāpi nāmatasya na naśyati | atīte'nāgate cobhepitṛvaṃ śe'nyatastathā || 35.135 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   135

तारयेद्वृक्षरूपी च तस्माद्वृक्षांश्च रोपयेथ् । तस्य पुत्रा भवन्त्येते पादपा नात्र संशयः ।। ३५.१३६ ।।
tārayedvṛkṣarūpī ca tasmādvṛkṣāṃśca ropayeth | tasya putrā bhavantyete pādapā nātra saṃśayaḥ || 35.136 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   136

परलोकगतस्स्वर्गं लोकांश्चाप्नोति सोऽव्ययान् । पुष्पैस्सुरगणान्वृक्षाः फलैश्चापि तथा पितृन् ।। ३५.१३७ ।।
paralokagatassvargaṃ lokāṃścāpnoti so'vyayān | puṣpaissuragaṇānvṛkṣāḥ phalaiścāpi tathā pitṛn || 35.137 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   137

चायया चातिथींश्चापि पूजयन्ति महीरुहाः । किन्नरोरगरक्षांसि देवगन्धर्वमानवाः ।। ३५.१३८ ।।
cāyayā cātithīṃścāpi pūjayanti mahīruhāḥ | kinnaroragarakṣāṃsi devagandharvamānavāḥ || 35.138 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   138

तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान् । पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान् ।। ३५.१३९ ।।
tathā ṛṣigaṇāścaiva saṃśrayanti mahīruhān | puṣpitāḥ phalavantaśca tarpayantīha mānavān || 35.139 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   139

वृक्षदं पुत्रवद्वृक्षास्तारयन्ति परत्र तु । पत्रं फलं वा पुष्पं वा यस्यारामेऽवरोपिते ।। ३५.१४० ।।
vṛkṣadaṃ putravadvṛkṣāstārayanti paratra tu | patraṃ phalaṃ vā puṣpaṃ vā yasyārāme'varopite || 35.140 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   140

अच्युतस्य पदं प्राप्तं लोकास्तस्याच्युता ध्रुवं । पत्रैःफलैर्वापुष्पैर्वा प्रीयते भगवान्हरिः ।। ३५.१४१ ।।
acyutasya padaṃ prāptaṃ lokāstasyācyutā dhruvaṃ | patraiḥphalairvāpuṣpairvā prīyate bhagavānhariḥ || 35.141 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   141

तस्मात्तटारे तद्वृक्षा रोप्याश्श्रेयोर्थिना सदा । पुत्रवत्परिपाल्याश्च पुत्रास्तेधर्मतस्स्मृताः ।। ३५.१४२ ।।
tasmāttaṭāre tadvṛkṣā ropyāśśreyorthinā sadā | putravatparipālyāśca putrāstedharmatassmṛtāḥ || 35.142 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   142

तटाककृद्वृक्षरोपी इष्टयज्ञश्च यो नरः । एते स्वर्गे महीयन्ते ये चान्ये सत्यवादिनः ।। ३५.१४३ ।।
taṭākakṛdvṛkṣaropī iṣṭayajñaśca yo naraḥ | ete svarge mahīyante ye cānye satyavādinaḥ || 35.143 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   143

तस्मात्तटाकान्कुर्वीत आरामांश्चैव रोपयेथ् । यजेच्च विविधैर्यज्ञैस्सत्यं च सततं वदेथ् ।। ३५.१४४ ।।
tasmāttaṭākānkurvīta ārāmāṃścaiva ropayeth | yajecca vividhairyajñaissatyaṃ ca satataṃ vadeth || 35.144 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   144

गोभूहिरण्यदानानि कृत्वाचार्याय विष्णवे । अर्चकाय विशेषेण स्वर्गतस्सुखमेधते ।। ३५.१४५ ।।
gobhūhiraṇyadānāni kṛtvācāryāya viṣṇave | arcakāya viśeṣeṇa svargatassukhamedhate || 35.145 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   145

अतिदानं तु सर्वेषां भूमिदानमिहोच्यते । अचला ह्यक्षयो भूमिस्सर्वान्कामान्प्रयच्छति ।। ३५.१४६ ।।
atidānaṃ tu sarveṣāṃ bhūmidānamihocyate | acalā hyakṣayo bhūmissarvānkāmānprayacchati || 35.146 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   146

यस्तुदद्याद्भूमिदानं देवनाम्नार्चकायहि । तस्यैहिकं भवेत्पुण्यं तथा पारत्रिकं बहु ।। ३५.१४७ ।।
yastudadyādbhūmidānaṃ devanāmnārcakāyahi | tasyaihikaṃ bhavetpuṇyaṃ tathā pāratrikaṃ bahu || 35.147 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   147

यस्तु दद्यात्स्वनाम्नैव पूजकाय वसुंधरां । तस्य कामाः प्ररोहन्ति सर्वमैहिकमश्नुते ।। ३५.१४८ ।।
yastu dadyātsvanāmnaiva pūjakāya vasuṃdharāṃ | tasya kāmāḥ prarohanti sarvamaihikamaśnute || 35.148 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   148

देवकार्याय वैदद्याद्यो देवाय वसुन्धरां । देवनाम्नैव तस्य स्यात्केवलामुष्मिकं फलं ।। ३५.१४९ ।।
devakāryāya vaidadyādyo devāya vasundharāṃ | devanāmnaiva tasya syātkevalāmuṣmikaṃ phalaṃ || 35.149 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   149

ब्रह्मार्पणधिया यस्तु गुप्तं दास्यति किं चन । देवाय देवकार्याय ब्राह्मणायाधिकारिणे ।। ३५.१५० ।।
brahmārpaṇadhiyā yastu guptaṃ dāsyati kiṃ cana | devāya devakāryāya brāhmaṇāyādhikāriṇe || 35.150 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   150

यावज्जीवति तद्दानं स्वर्गेतस्य स्थितिर्भवेथ् । यं यं कामं तु मनसि कृत्वा यद्यच्च योर्ऽपयेथ् ।। ३५.१५१ ।।
yāvajjīvati taddānaṃ svargetasya sthitirbhaveth | yaṃ yaṃ kāmaṃ tu manasi kṛtvā yadyacca yor'payeth || 35.151 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   151

तं तमेव फलं लब्ध्वाकर्तासम्मोदते चिरं । किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने ।। ३५.१५२ ।।
taṃ tameva phalaṃ labdhvākartāsammodate ciraṃ | kimalabhyaṃ bhagavati prasanne śrīniketane || 35.152 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   152

आचार्यायार्पिता भूमिरत्यन्तफलदायिनी । ततोर्ऽचकार्पिता दद्यादनन्तं फलमुच्यते ।। ३५.१५३ ।।
ācāryāyārpitā bhūmiratyantaphaladāyinī | tator'cakārpitā dadyādanantaṃ phalamucyate || 35.153 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   153

पदार्थिनामथान्वेषां तथान्यविभवस्य च । सर्वमेव भवेद्दत्तं वसुधां यः प्रयच्छति ।। ३५.१५४ ।।
padārthināmathānveṣāṃ tathānyavibhavasya ca | sarvameva bhaveddattaṃ vasudhāṃ yaḥ prayacchati || 35.154 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   154

फालकृष्टां महीं दद्यात्सबीजां सस्यमालिनीं । यावत्सूर्यकरा लोके तावत्स्वर्गे महीयते ।। ३५.१५५ ।।
phālakṛṣṭāṃ mahīṃ dadyātsabījāṃ sasyamālinīṃ | yāvatsūryakarā loke tāvatsvarge mahīyate || 35.155 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   155

फालकृष्टां महीं दद्यात्सबीजां सस्यमालिनीं । यावत्सूर्यकरा लोके तावत्स्वर्गे महीयते ।। ३५.१५६ ।।
phālakṛṣṭāṃ mahīṃ dadyātsabījāṃ sasyamālinīṃ | yāvatsūryakarā loke tāvatsvarge mahīyate || 35.156 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   156

यश्चापि कुरुते पापं पुरुषोवृत्तिकर्शितः । अपि गोकर्णमात्रेण भूमिदानेन शुद्ध्यति ।। ३५.१५७ ।।
yaścāpi kurute pāpaṃ puruṣovṛttikarśitaḥ | api gokarṇamātreṇa bhūmidānena śuddhyati || 35.157 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   157

सप्तहस्तेन वा सम्यक्त्रिंशद्दण्डेन वर्धनं । स शतान्येव गोकर्णमिति वेदविदो विदः ।। ३५.१५८ ।।
saptahastena vā samyaktriṃśaddaṇḍena vardhanaṃ | sa śatānyeva gokarṇamiti vedavido vidaḥ || 35.158 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   158

जितेन्द्रयाय गुणिने पूजकाय तपस्विने । दद्यान्महीं भदेत्तस्य फलमक्षयमच्युतं ।। ३५.१५९ ।।
jitendrayāya guṇine pūjakāya tapasvine | dadyānmahīṃ bhadettasya phalamakṣayamacyutaṃ || 35.159 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   159

यथाप्सु पतितस्सद्यस्तैलबिन्दुः प्ररोहति । एवं भूमिकृतं दानं सस्ये सस्ये प्ररोहति ।। ३५.१६० ।।
yathāpsu patitassadyastailabinduḥ prarohati | evaṃ bhūmikṛtaṃ dānaṃ sasye sasye prarohati || 35.160 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   160

यथा बीजानि रोहन्ति प्रकीर्णानि महीतले । एवं कामाःप्ररोहन्ति भूमिदानसमार्जिताः ।। ३५.१६१ ।।
yathā bījāni rohanti prakīrṇāni mahītale | evaṃ kāmāḥprarohanti bhūmidānasamārjitāḥ || 35.161 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   161

यथा गौर्भरते वत्सं क्षीरिणी क्षीरमुत्सृजेथ् । एवं दत्ताचिरं कालं भूमिर्भरति भूमिदं ।। ३५.१६२ ।।
yathā gaurbharate vatsaṃ kṣīriṇī kṣīramutsṛjeth | evaṃ dattāciraṃ kālaṃ bhūmirbharati bhūmidaṃ || 35.162 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   162

इक्षुभिस्सततां भूमिं यवगोधूमशाद्वलैः । यो ददाति नरश्रेष्ठस्स न प्रच्यवते दिवः ।। ३५.१६३ ।।
ikṣubhissatatāṃ bhūmiṃ yavagodhūmaśādvalaiḥ | yo dadāti naraśreṣṭhassa na pracyavate divaḥ || 35.163 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   163

शुभं भद्रासनं छत्रं वराश्च वरयोषितः । भूमिदानस्य चिह्नानि फलमेतन्न संशयः ।। ३५.१६४ ।।
śubhaṃ bhadrāsanaṃ chatraṃ varāśca varayoṣitaḥ | bhūmidānasya cihnāni phalametanna saṃśayaḥ || 35.164 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   164

आदित्य वसवो विष्णुर्ब्रह्मा सोमो हुताशनः । शूलपाणिश्च भगवानभिनन्दन्ति भूमिदं ।। ३५.१६५ ।।
āditya vasavo viṣṇurbrahmā somo hutāśanaḥ | śūlapāṇiśca bhagavānabhinandanti bhūmidaṃ || 35.165 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   165

सौवर्णछत्रहक्म्याणि वसोर्धाराश्च कामदाः । गन्धर्वाप्सरसो यत्र तत्र तिष्ठन्ति भूमिदाः ।। ३५.१६६ ।।
sauvarṇachatrahakmyāṇi vasordhārāśca kāmadāḥ | gandharvāpsaraso yatra tatra tiṣṭhanti bhūmidāḥ || 35.166 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   166

इयमेव पुरा भूमिः पालिता बहुभिग्नृपैः । अन्यैश्च बहुभिर्दत्ता राजभिस्सत्यसंगरैः ।। ३५.१६७ ।।
iyameva purā bhūmiḥ pālitā bahubhignṛpaiḥ | anyaiśca bahubhirdattā rājabhissatyasaṃgaraiḥ || 35.167 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   167

यस्य यस्य यदा भूमि स्तस्य तस्य तदा फलं । भूमिं यः प्रतिगृह्णाति यश्च भूमिं प्रयच्छति ।। ३५.१६८ ।।
yasya yasya yadā bhūmi stasya tasya tadā phalaṃ | bhūmiṃ yaḥ pratigṛhṇāti yaśca bhūmiṃ prayacchati || 35.168 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   168

तावुभौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ । दानपालनयोर्मध्ये दानाच्छ्रेयोऽनुपालनं ।। ३५.१६९ ।।
tāvubhau puṇyakarmāṇau niyatau svargagāminau | dānapālanayormadhye dānācchreyo'nupālanaṃ || 35.169 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   169

दानात्स्वर्गमवाप्नोति पालनादच्युतं पदं । स्वदत्ताद्द्विगुणं पुण्यं परदत्तानुपालनं ।। ३५.१७० ।।
dānātsvargamavāpnoti pālanādacyutaṃ padaṃ | svadattāddviguṇaṃ puṇyaṃ paradattānupālanaṃ || 35.170 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   170

भूमिदस्स्वर्गमारुह्य शास्वतीरेधते समाः । पुनश्च जन्म संपाप्य भवेद्भूमि पतिर्ध्रुवं ।। ३५.१७१ ।।
bhūmidassvargamāruhya śāsvatīredhate samāḥ | punaśca janma saṃpāpya bhavedbhūmi patirdhruvaṃ || 35.171 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   171

यथा भूमिस्सदा देवी दातारं कुरुते पतिं । एवं सदक्षिणा दत्ताकुरुते गौर्जनाधिपं ।। ३५.१७२ ।।
yathā bhūmissadā devī dātāraṃ kurute patiṃ | evaṃ sadakṣiṇā dattākurute gaurjanādhipaṃ || 35.172 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   172

अपि पापकृतं प्राप्य प्रतिगृह्णाति भूमिदं । महीं ददत्पवित्रस्स्यात्पुण्या च जगती यतः ।। ३५.१७३ ।।
api pāpakṛtaṃ prāpya pratigṛhṇāti bhūmidaṃ | mahīṃ dadatpavitrassyātpuṇyā ca jagatī yataḥ || 35.173 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   173

नामैव प्रियदत्तेति गुह्यामेतत्सनातनं । तदस्यास्सततं प्रीत्यैकीर्तनीया प्रयच्छता ।। ३५.१७४ ।।
nāmaiva priyadatteti guhyāmetatsanātanaṃ | tadasyāssatataṃ prītyaikīrtanīyā prayacchatā || 35.174 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   174

तपोयज्ञाश्रितं शीलमलोभस्सत्यवादिता । गुरुदैवतपूजा च नातिक्रामति भूमिदं ।। ३५.१७५ ।।
tapoyajñāśritaṃ śīlamalobhassatyavāditā | gurudaivatapūjā ca nātikrāmati bhūmidaṃ || 35.175 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   175

भर्तुर्निश्श्रेयसे युक्ता स्त्यक्तात्मादोरणे हताः । ब्रह्मलोकगतास्सन्तो नातिक्रामन्तिभूमिदं ।। ३५.१७६ ।।
bharturniśśreyase yuktā styaktātmādoraṇe hatāḥ | brahmalokagatāssanto nātikrāmantibhūmidaṃ || 35.176 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   176

यथा जनित्री क्षीरेण पुष्णाति स्वसुतं मुदा । एवं सर्वगुणैर्भूमिर्दातारमनुपुष्यति ।। ३५.१७७ ।।
yathā janitrī kṣīreṇa puṣṇāti svasutaṃ mudā | evaṃ sarvaguṇairbhūmirdātāramanupuṣyati || 35.177 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   177

अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः । न तत्फलमवाप्नोति यद्दत्वा वसुधां पुनः ।। ३५.१७८ ।।
agniṣṭomādibhiryajñairiṣṭvā vipuladakṣiṇaiḥ | na tatphalamavāpnoti yaddatvā vasudhāṃ punaḥ || 35.178 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   178

मृत्योर्हि किङ्करा दण्डा ह्यग्नितापास्सुदारुणाः । घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदं ।। ३५.१७९ ।।
mṛtyorhi kiṅkarā daṇḍā hyagnitāpāssudāruṇāḥ | ghorāśca vāruṇāḥ pāśā nopasarpanti bhūmidaṃ || 35.179 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   179

पीतरः पितृलोकस्था देवलोके दिवौकसः । सन्तर्पयन्ति दातारं भूमेः प्रभवतांनरः ।। ३५.१८० ।।
pītaraḥ pitṛlokasthā devaloke divaukasaḥ | santarpayanti dātāraṃ bhūmeḥ prabhavatāṃnaraḥ || 35.180 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   180

आदित्या इव दीप्यन्ते तेजसा दि मानवाः । ये प्रयच्छन्ति वसुधां हरये लोकसाक्षिणे ।। ३५.१८१ ।।
ādityā iva dīpyante tejasā di mānavāḥ | ye prayacchanti vasudhāṃ haraye lokasākṣiṇe || 35.181 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   181

कृशाय कृशभृत्याय वृत्तिं क्षीणाय सीदते । देवाग्रेर्ऽप्यतु विप्राय सुश्रीर्भवति मानवः ।। ३५.१८२ ।।
kṛśāya kṛśabhṛtyāya vṛttiṃ kṣīṇāya sīdate | devāgrer'pyatu viprāya suśrīrbhavati mānavaḥ || 35.182 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   182

आस्फोटयन्ति पितरः प्रनृत्य नि पितामहाः । भूमिदो नः कुले जातस्सवस्सन्तारयिष्यति ।। ३५.१८३ ।।
āsphoṭayanti pitaraḥ pranṛtya ni pitāmahāḥ | bhūmido naḥ kule jātassavassantārayiṣyati || 35.183 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   183

स नः कुलस्य पुरुषस्सनो बन्धुस्सनो गुरुः । स दाता स च विक्रान्तो यो ददाति वसुंधरां ।। ३५.१८४ ।।
sa naḥ kulasya puruṣassano bandhussano guruḥ | sa dātā sa ca vikrānto yo dadāti vasuṃdharāṃ || 35.184 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   184

लोकांस्तु सृजता पूर्वं गावस्सृष्टास्स्वयंभुवा । वृद्ध्यर्थं सर्वभूतानां तस्मात्ता मातरस्स्मृताः ।। ३५.१८५ ।।
lokāṃstu sṛjatā pūrvaṃ gāvassṛṣṭāssvayaṃbhuvā | vṛddhyarthaṃ sarvabhūtānāṃ tasmāttā mātarassmṛtāḥ || 35.185 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   185

तास्तुदत्वा सौरभेयीस्स्वर्गेलोके महीयते । धेनुं दत्वा सुव्रतां च सोपधानां पयस्विनीं ।। ३५.१८६ ।।
tāstudatvā saurabheyīssvargeloke mahīyate | dhenuṃ datvā suvratāṃ ca sopadhānāṃ payasvinīṃ || 35.186 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   186

सवत्सां कपिलां दिव्यामाचार्यायार्चकाय च । देवदेवस्य तुष्ट्यर्थं देवाय ब्राह्मणाय वा ।। ३५.१८७ ।।
savatsāṃ kapilāṃ divyāmācāryāyārcakāya ca | devadevasya tuṣṭyarthaṃ devāya brāhmaṇāya vā || 35.187 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   187

न तस्य शक्यते वक्तुं फलं वर्षशतैरपि । यावन्ति धेन्वालोमानि वत्सायाश्च विशेषतः ।। ३५.१८८ ।।
na tasya śakyate vaktuṃ phalaṃ varṣaśatairapi | yāvanti dhenvālomāni vatsāyāśca viśeṣataḥ || 35.188 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   188

तावद्वर्ष सहस्राणि कामान्दुह्येत सा वरा । प्रयच्छते यःकपिलां सवत्सां कांस्यजोहनां ।। ३५.१८९ ।।
tāvadvarṣa sahasrāṇi kāmānduhyeta sā varā | prayacchate yaḥkapilāṃ savatsāṃ kāṃsyajohanāṃ || 35.189 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   189

स्वर्णश्रुङ्गीं रौप्यखुरां तैस्तैर्द्रव्यगुणैः पुनः । सा गौः कामदुघा भूत्वा दातारमुपसर्पति ।। ३५.१९० ।।
svarṇaśruṅgīṃ raupyakhurāṃ taistairdravyaguṇaiḥ punaḥ | sā gauḥ kāmadughā bhūtvā dātāramupasarpati || 35.190 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   190

गोसहस्रं तु यो दद्यात्सर्वरत्नैरलङ्कृतं । परां वृद्धिंश्रियं प्राप्य स्वर्गलोके महीयते ।। ३५.१९१ ।।
gosahasraṃ tu yo dadyātsarvaratnairalaṅkṛtaṃ | parāṃ vṛddhiṃśriyaṃ prāpya svargaloke mahīyate || 35.191 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   191

दश चोभयतःप्रेत्य माता महपितामहाः । गच्छेत्सुकृतिनां लोकान्गावो दत्वा यथाविधि ।। ३५.१९२ ।।
daśa cobhayataḥpretya mātā mahapitāmahāḥ | gacchetsukṛtināṃ lokāngāvo datvā yathāvidhi || 35.192 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   192

दायाद्यलब्धैर्योगाद्यैर्गावस्सम्पाद्य योददेथ् । तस्यापि चाक्षया लोका भवन्तीह परत्र च ।। ३५.१९३ ।।
dāyādyalabdhairyogādyairgāvassampādya yodadeth | tasyāpi cākṣayā lokā bhavantīha paratra ca || 35.193 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   193

यो वा द्यूते धनं जित्वागावःक्रीत्वा प्रयच्छति । स गच्छेद्विरजान्लोकान्गोप्रदानफलार्जितान् ।। ३५.१९४ ।।
yo vā dyūte dhanaṃ jitvāgāvaḥkrītvā prayacchati | sa gacchedvirajānlokāngopradānaphalārjitān || 35.194 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   194

प्रतिगृह्यतु यो दद्याद्गावश्शुद्धेन चेतसा । स गत्वा दुर्लभं स्थानममरैस्सह मोदते ।। ३५.१९५ ।।
pratigṛhyatu yo dadyādgāvaśśuddhena cetasā | sa gatvā durlabhaṃ sthānamamaraissaha modate || 35.195 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   195

यश्चात्मविक्रयं कृत्वा गावो दद्याद्यधाविधि । स गत्वा विरजान्लोकान्सुखं वसति देववथ् ।। ३५.१९६ ।।
yaścātmavikrayaṃ kṛtvā gāvo dadyādyadhāvidhi | sa gatvā virajānlokānsukhaṃ vasati devavath || 35.196 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   196

संग्रामे यस्तनुं त्यक्त्वा त्वक्त्वा गावःप्रयच्छति । देहविक्रय मूल्यास्ता श्शाश्वताः कामदोहनाः ।। ३५.१९७ ।।
saṃgrāme yastanuṃ tyaktvā tvaktvā gāvaḥprayacchati | dehavikraya mūlyāstā śśāśvatāḥ kāmadohanāḥ || 35.197 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   197

जीर्णां चैवोपभुक्राञ्च जरद्गां शीलवर्जिताम्, । तमः प्रविशते दत्वा द्विजं क्लेशेन योजयेथ् ।। ३५.१९८ ।।
jīrṇāṃ caivopabhukrāñca jaradgāṃ śīlavarjitām, | tamaḥ praviśate datvā dvijaṃ kleśena yojayeth || 35.198 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   198

दानयोग्या भवेस्नैव कृशा दुष्टा पलायिनी । युञ्ज्यात्ल्केशैस्तु यो विप्रं दत्वैनां तद्वृधा भवेथ् ।। ३५.१९९ ।।
dānayogyā bhavesnaiva kṛśā duṣṭā palāyinī | yuñjyātlkeśaistu yo vipraṃ datvaināṃ tadvṛdhā bhaveth || 35.199 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   199

युवानं बलिनं श्यामं हलेन सह यूथपं । गोपतिं हरये दद्याद्भूरिश्रुङ्गमलङ्कृतं ।। ३५.२०० ।।
yuvānaṃ balinaṃ śyāmaṃ halena saha yūthapaṃ | gopatiṃ haraye dadyādbhūriśruṅgamalaṅkṛtaṃ || 35.200 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   200

ब्राह्मणानां गवां चैव कुलमेकं द्विधा कृतं । एकत्र मन्त्रा स्तिष्ठन्ति हविरेकत्र तिष्ठति ।। ३५.२०१ ।।
brāhmaṇānāṃ gavāṃ caiva kulamekaṃ dvidhā kṛtaṃ | ekatra mantrā stiṣṭhanti havirekatra tiṣṭhati || 35.201 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   201

उपगम्य तु यो दद्याद्गावश्शुद्धेन चेतसा । यावन्तितासां रोमाणि तावत्स्वर्गे महीयते ।। ३५.२०२ ।।
upagamya tu yo dadyādgāvaśśuddhena cetasā | yāvantitāsāṃ romāṇi tāvatsvarge mahīyate || 35.202 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   202

प्रवक्ष्यामि गवांलोका यादृशायत्र संस्थिताः । मनोज्ञा रमणीयाश्च सर्वकामदुहास्सदा ।। ३५.२०३ ।।
pravakṣyāmi gavāṃlokā yādṛśāyatra saṃsthitāḥ | manojñā ramaṇīyāśca sarvakāmaduhāssadā || 35.203 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   203

पुण्याःपापहराश्चेव गवां लोका न संशयः । अत्यन्तसुखिनस्तत्र सर्वपापविवर्जिताः ।। ३५.२०४ ।।
puṇyāḥpāpaharāśceva gavāṃ lokā na saṃśayaḥ | atyantasukhinastatra sarvapāpavivarjitāḥ || 35.204 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   204

प्रमोदन्ते महास्थ्साने नरा विगतकल्मषाः । तुल्यप्रभावा देवैस्ते मोदन्ते प्सरसां गणैः ।। ३५.२०५ ।।
pramodante mahāsthsāne narā vigatakalmaṣāḥ | tulyaprabhāvā devaiste modante psarasāṃ gaṇaiḥ || 35.205 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   205

गन्धर्वैरुपगीयन्ते गोशरण्या न संशयः । ब्राह्मणास्साधुवृत्ताश्च दयावन्तोऽनुकंपकाः ।। ३५.२०६ ।।
gandharvairupagīyante gośaraṇyā na saṃśayaḥ | brāhmaṇāssādhuvṛttāśca dayāvanto'nukaṃpakāḥ || 35.206 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   206

घृणिनश्शुभकर्तारो मोदन्तेदैवतैस्सह । यथैव सलिले मत्स्यस्सलिलेन सहोष्य ते ।। ३५.२०७ ।।
ghṛṇinaśśubhakartāro modantedaivataissaha | yathaiva salile matsyassalilena sahoṣya te || 35.207 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   207

गोभिः पापकृतं कर्म दृढमेव व्यपोह्यते । मातरस्सर्वभूतानां प्रजानां रक्षणे कृताः ।। ३५.२०८ ।।
gobhiḥ pāpakṛtaṃ karma dṛḍhameva vyapohyate | mātarassarvabhūtānāṃ prajānāṃ rakṣaṇe kṛtāḥ || 35.208 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   208

ब्रह्माणा लोकसारेण गावःपापभयापहाः । तानु दत्तासु लोकेऽस्मिन्किं न दत्तं भवेदिह ।। ३५.२०९ ।।
brahmāṇā lokasāreṇa gāvaḥpāpabhayāpahāḥ | tānu dattāsu loke'sminkiṃ na dattaṃ bhavediha || 35.209 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   209

देवेशाय विशेषेण तत्क्रियाय तथा पुनः । प्रतिपाद्यास्सदा गानो भूतिं स्भारामभीप्सुभिः ।। ३५.२१० ।।
deveśāya viśeṣeṇa tatkriyāya tathā punaḥ | pratipādyāssadā gāno bhūtiṃ sbhārāmabhīpsubhiḥ || 35.210 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   210

सुवर्णं परमं दानं सुवर्णं दक्षिणा परा । एतत्पवित्रं परममेतत्स्वस्त्ययनं महथ् ।। ३५.२११ ।।
suvarṇaṃ paramaṃ dānaṃ suvarṇaṃ dakṣiṇā parā | etatpavitraṃ paramametatsvastyayanaṃ mahath || 35.211 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   211

दशपूर्वान्परान्वंश्यानात्मानं च विशेषतः । अपिपापशतं कृत्वा दत्तं विप्रिषु तारयेथ् ।। ३५.२१२ ।।
daśapūrvānparānvaṃśyānātmānaṃ ca viśeṣataḥ | apipāpaśataṃ kṛtvā dattaṃ vipriṣu tārayeth || 35.212 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   212

सुवर्णं ये प्रयच्छन्ति नराश्शुद्धेव चेतसा । देवतास्ते प्रयच्छन्ति समस्तमिति नश्श्रुतं ।। ३५.२१३ ।।
suvarṇaṃ ye prayacchanti narāśśuddheva cetasā | devatāste prayacchanti samastamiti naśśrutaṃ || 35.213 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   213

अग्निर्हि देवतास्सर्वास्सुवर्णं च हुताशनः । तस्मात्सुवर्णं ददता दत्तास्सर्वाश्च देवताः ।। ३५.२१४ ।।
agnirhi devatāssarvāssuvarṇaṃ ca hutāśanaḥ | tasmātsuvarṇaṃ dadatā dattāssarvāśca devatāḥ || 35.214 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   214

अग्न्यभावे च कुर्वन्ति वह्निस्थाने च काञ्चनं । सर्वदेवप्रमाणज्ञा वेदश्रुतिनिदर्शनाथ् ।। ३५.२१५ ।।
agnyabhāve ca kurvanti vahnisthāne ca kāñcanaṃ | sarvadevapramāṇajñā vedaśrutinidarśanāth || 35.215 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   215

यस्त्वेनं ज्वलयेदग्निमादित्योदयनं प्रति । दद्याद्वै देवमुद्दिश्य सर्वान्कामानवाप्नुयाथ् ।। ३५.२१६ ।।
yastvenaṃ jvalayedagnimādityodayanaṃ prati | dadyādvai devamuddiśya sarvānkāmānavāpnuyāth || 35.216 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   216

सुवर्णदस्सर्वलोके कामानिष्टानवाप्नुते । विरजांबरसंवीतः परियाति ततस्ततः ।। ३५.२१७ ।।
suvarṇadassarvaloke kāmāniṣṭānavāpnute | virajāṃbarasaṃvītaḥ pariyāti tatastataḥ || 35.217 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   217

विमानेनार्कवर्णेन भास्वरेण विराजता । अप्सरोगणसंकीर्णो भास्वरस्तेन तेजसा ।। ३५.२१८ ।।
vimānenārkavarṇena bhāsvareṇa virājatā | apsarogaṇasaṃkīrṇo bhāsvarastena tejasā || 35.218 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   218

हंसबर्हिणयुक्तेन कामगेन नरोत्तमः । दिव्यगन्धवहस्स्वर्गे परिगच्छन्नितस्ततः ।। ३५.२१९ ।।
haṃsabarhiṇayuktena kāmagena narottamaḥ | divyagandhavahassvarge parigacchannitastataḥ || 35.219 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   219

तस्मात्स्वशक्त्या दातव्यं काञ्चनं मानवैर्भुवि । विमानेनार्कवर्णेन स याति स्वर्गमुत्तमं ।। ३५.२२० ।।
tasmātsvaśaktyā dātavyaṃ kāñcanaṃ mānavairbhuvi | vimānenārkavarṇena sa yāti svargamuttamaṃ || 35.220 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   220

न ह्यतः परमं लोके सद्यः पापविनाशनं । ब्रह्मकोशस्य शुद्धस्य सुवर्णं यः प्रयच्छति ।। ३५.२२१ ।।
na hyataḥ paramaṃ loke sadyaḥ pāpavināśanaṃ | brahmakośasya śuddhasya suvarṇaṃ yaḥ prayacchati || 35.221 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   221

बहून्यब्दसहस्राणि स्वर्गेलोके महीयते । इति संक्षेपतः प्रोक्तं स्वर्णदानफलं मया ।। ३५.२२२ ।।
bahūnyabdasahasrāṇi svargeloke mahīyate | iti saṃkṣepataḥ proktaṃ svarṇadānaphalaṃ mayā || 35.222 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   222

अथ वक्ष्ये विशेषेण फलमन्नस्य दापनाथ् । विष्णवे च श्रियै भूम्यै सर्वदेवेभ्य एव च ।। ३५.२२३ ।।
atha vakṣye viśeṣeṇa phalamannasya dāpanāth | viṣṇave ca śriyai bhūmyai sarvadevebhya eva ca || 35.223 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   223

तन्नि वेदित शेषस्य दानाच्चार्थिभ्य आदराथ् । न शक्यते फलं तस्य वक्तुं वर्षशतैरपि ।। ३५.२२४ ।।
tanni vedita śeṣasya dānāccārthibhya ādarāth | na śakyate phalaṃ tasya vaktuṃ varṣaśatairapi || 35.224 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   224

तथापि गीयते यत्तु विस्तारात्परमर्षिभिः । संक्षेपतः प्रवक्ष्यामि अन्नदानार्जितं फलं ।। ३५.२२५ ।।
tathāpi gīyate yattu vistārātparamarṣibhiḥ | saṃkṣepataḥ pravakṣyāmi annadānārjitaṃ phalaṃ || 35.225 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   225

प्रसादममृतं ब्रूयादन्नं देवनिवेदितं । तीर्थं चामृतमित्येव देवपादोदकं वदेथ् ।। ३५.२२६ ।।
prasādamamṛtaṃ brūyādannaṃ devaniveditaṃ | tīrthaṃ cāmṛtamityeva devapādodakaṃ vadeth || 35.226 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   226

अन्नमेव प्रशंसन्ति देवा ऋषिगणास्तथा । लोकतन्त्रं हि संज्ञाश्च सर्वमन्ने प्रतिष्ठितं ।। ३५.२२७ ।।
annameva praśaṃsanti devā ṛṣigaṇāstathā | lokatantraṃ hi saṃjñāśca sarvamanne pratiṣṭhitaṃ || 35.227 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   227

अन्नेन सदृशं दानं न भूतो न भविष्यति । तस्मादन्नं विशेषेण दातुमिच्छन्ति मानवाः ।। ३५.२२८ ।।
annena sadṛśaṃ dānaṃ na bhūto na bhaviṣyati | tasmādannaṃ viśeṣeṇa dātumicchanti mānavāḥ || 35.228 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   228

अन्नमूर्जस्करं लोके प्राणाश्चान्ने प्रतिष्ठिताः । अन्नेन धार्यते सर्वं विश्वं जगदिदं महथ् ।। ३५.२२९ ।।
annamūrjaskaraṃ loke prāṇāścānne pratiṣṭhitāḥ | annena dhāryate sarvaṃ viśvaṃ jagadidaṃ mahath || 35.229 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   229

अन्नाद्गृहस्था लोकेस्मिन्भिक्षवस्तापसास्तथा । अन्नाद्भवन्ति वै प्राणाः प्रत्यक्षं नात्र संशयः ।। ३५.२३० ।।
annādgṛhasthā lokesminbhikṣavastāpasāstathā | annādbhavanti vai prāṇāḥ pratyakṣaṃ nātra saṃśayaḥ || 35.230 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   230

कुटुंबं पीडयित्वा तु ब्राह्मणाय महात्मने । दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता ।। ३५.२३१ ।।
kuṭuṃbaṃ pīḍayitvā tu brāhmaṇāya mahātmane | dātavyaṃ bhikṣave cānnamātmano bhūtimicchatā || 35.231 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   231

ब्राह्मणायाभिरूपाय यो दद्यादन्नमर्थिने । विदधाति निधिं श्रेष्ठं पारलौकिकमात्मनः ।। ३५.२३२ ।।
brāhmaṇāyābhirūpāya yo dadyādannamarthine | vidadhāti nidhiṃ śreṣṭhaṃ pāralaukikamātmanaḥ || 35.232 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   232

श्रान्तमध्वनि वर्तन्तं वृद्धमर्हमुपस्थितं । अर्चयेद्भूतिमन्विच्छन्गृहस्थो गृहमागतं ।। ३५.२३३ ।।
śrāntamadhvani vartantaṃ vṛddhamarhamupasthitaṃ | arcayedbhūtimanvicchangṛhastho gṛhamāgataṃ || 35.233 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   233

क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः । अन्नदः प्राप्नुते भू यो भुवि चेह च यत्सुखं ।। ३५.२३४ ।।
krodhamutpatitaṃ hitvā suśīlo vītamatsaraḥ | annadaḥ prāpnute bhū yo bhuvi ceha ca yatsukhaṃ || 35.234 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   234

नावमन्येदभिगतं न प्रणुद्यात्कथं चन । अपि श्वपाके शुनि वा न दानं विप्रणश्यति ।। ३५.२३५ ।।
nāvamanyedabhigataṃ na praṇudyātkathaṃ cana | api śvapāke śuni vā na dānaṃ vipraṇaśyati || 35.235 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   235

यो दद्यादपरिक्लिष्टमन्न मध्वनि वर्तते । शान्तायादृष्टपूर्वाय समहद्धर्ममाप्नुयाथ् ।। ३५.२३६ ।।
yo dadyādaparikliṣṭamanna madhvani vartate | śāntāyādṛṣṭapūrvāya samahaddharmamāpnuyāth || 35.236 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   236

पितॄन्देवानृषीन्विप्रानतिथींश्च विशेषतः । यो नरःप्रीणयत्यन्नैस्तस्य पुण्यफलं महथ् ।। ३५.२३७ ।।
pitṝndevānṛṣīnviprānatithīṃśca viśeṣataḥ | yo naraḥprīṇayatyannaistasya puṇyaphalaṃ mahath || 35.237 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   237

कृत्वातिपातकं कर्मयो दद्यादन्न मर्थिने । ब्राह्मणाय विशेषेण न स पापेन मुह्यते ।। ३५.२३८ ।।
kṛtvātipātakaṃ karmayo dadyādanna marthine | brāhmaṇāya viśeṣeṇa na sa pāpena muhyate || 35.238 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   238

ब्राह्मणेष्वक्षयं नाम्नां शूद्रे महत्भलं । अन्नदामपि शूद्रे च ब्राह्मणस्य विशिष्यते ।। ३५.२३९ ।।
brāhmaṇeṣvakṣayaṃ nāmnāṃ śūdre mahatbhalaṃ | annadāmapi śūdre ca brāhmaṇasya viśiṣyate || 35.239 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   239

न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेन च । भिक्षितो ब्राह्मणेनेह दद्यादन्नं प्रयाचितः ।। ३५.२४० ।।
na pṛcchedgotracaraṇaṃ svādhyāyaṃ deśamena ca | bhikṣito brāhmaṇeneha dadyādannaṃ prayācitaḥ || 35.240 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   240

अन्नदस्यान्नवृक्षाश्च सर्वकामफलप्रदाः । भवन्ति चेह नामुत्रनृपतेर्नात्रसंशयः ।। ३५.२४१ ।।
annadasyānnavṛkṣāśca sarvakāmaphalapradāḥ | bhavanti ceha nāmutranṛpaternātrasaṃśayaḥ || 35.241 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   241

आशंसते हि पितरस्सुवृष्टिमिव कर्षकाः । अस्माकमपि पुत्रो वा पौत्रो वान्नं प्रदास्यति ।। ३५.२४२ ।।
āśaṃsate hi pitarassuvṛṣṭimiva karṣakāḥ | asmākamapi putro vā pautro vānnaṃ pradāsyati || 35.242 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   242

ब्राह्मणोहि महद्भूतं स्वयं देहीति याचते । अकामोवा सकामो वा दत्वा पुण्यमवाप्नुयाथ् ।। ३५.२४३ ।।
brāhmaṇohi mahadbhūtaṃ svayaṃ dehīti yācate | akāmovā sakāmo vā datvā puṇyamavāpnuyāth || 35.243 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   243

ब्राह्मणस्सर्वभूतानामतिधिः प्रसृताग्रभुक् । विप्रा यमधिगच्छन्ति भिक्षमाणा गृहं सदा ।। ३५.२४४ ।।
brāhmaṇassarvabhūtānāmatidhiḥ prasṛtāgrabhuk | viprā yamadhigacchanti bhikṣamāṇā gṛhaṃ sadā || 35.244 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   244

सत्कृताच्च निवर्तन्ते तदतीव प्रवर्थते । महाभोगे कुले प्रेत्य जन्म चाप्नोति नित्यशः ।। ३५.२४५ ।।
satkṛtācca nivartante tadatīva pravarthate | mahābhoge kule pretya janma cāpnoti nityaśaḥ || 35.245 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   245

दत्वात्वन्नं नरो लोके यथास्थानमनुत्तमं । नित्यं मृष्टान्नदायी तु स्वर्गे वसति सत्कृतः ।। ३५.२४६ ।।
datvātvannaṃ naro loke yathāsthānamanuttamaṃ | nityaṃ mṛṣṭānnadāyī tu svarge vasati satkṛtaḥ || 35.246 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   246

अन्नं प्राणा नराणांहि सर्वमन्ने प्रतिष्ठितं । अन्नदः पशुमान्पुत्री धनवान्भोगवानपि ।। ३५.२४७ ।।
annaṃ prāṇā narāṇāṃhi sarvamanne pratiṣṭhitaṃ | annadaḥ paśumānputrī dhanavānbhogavānapi || 35.247 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   247

प्राणवांश्चापि भवति रूपवांश्च तथा भवेथ् । अन्नदःप्राणदो लोके सर्वदः प्रोच्यते तु सः ।। ३५.२४८ ।।
prāṇavāṃścāpi bhavati rūpavāṃśca tathā bhaveth | annadaḥprāṇado loke sarvadaḥ procyate tu saḥ || 35.248 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   248

अन्नं हिदत्वातिथये ब्राह्मणाय यथाविधि । प्रदाता सुखमाप्नोति दैवतैश्चापि पूज्यते ।। ३५.२४९ ।।
annaṃ hidatvātithaye brāhmaṇāya yathāvidhi | pradātā sukhamāpnoti daivataiścāpi pūjyate || 35.249 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   249

ब्राह्मणो हि महद्भूतं क्षेत्रभूतमिहोच्यते । उप्यते यत्र तद्बीजं तद्धि पुण्यफलं महथ् ।। ३५.२५० ।।
brāhmaṇo hi mahadbhūtaṃ kṣetrabhūtamihocyate | upyate yatra tadbījaṃ taddhi puṇyaphalaṃ mahath || 35.250 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   250

प्रत्यक्षप्रीतिजननं भोक्तुर्दातुर्भवत्युत । सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत ।। ३५.२५१ ।।
pratyakṣaprītijananaṃ bhokturdāturbhavatyuta | sarvāṇyanyāni dānāni parokṣaphalavantyuta || 35.251 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   251

अन्नाद्धि प्रसवं यान्ति रतिरन्नाद्धि जायते । धक्मार्थावन्नतो विद्यात्रोगनाशस्तथान्नतः ।। ३५.२५२ ।।
annāddhi prasavaṃ yānti ratirannāddhi jāyate | dhakmārthāvannato vidyātroganāśastathānnataḥ || 35.252 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   252

अन्नं ह्यद्भुतमित्याह पुरा कल्पे प्रजापतिः । अन्नं भुवं दिवं खं च सर्वमन्ने प्रतिष्ठितं ।। ३५.२५३ ।।
annaṃ hyadbhutamityāha purā kalpe prajāpatiḥ | annaṃ bhuvaṃ divaṃ khaṃ ca sarvamanne pratiṣṭhitaṃ || 35.253 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   253

अन्न प्रणाशे भिद्यन्ते शरीरे पञ्च धातवः । बलं बलवतोऽपीह प्रणश्यत्यन्नहानितः ।। ३५.२५४ ।।
anna praṇāśe bhidyante śarīre pañca dhātavaḥ | balaṃ balavato'pīha praṇaśyatyannahānitaḥ || 35.254 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   254

आवाहाश्च विवाहाश्च यज्ञाश्चान्नकृते तथा । निवर्तन्ते विशेषेण ब्रह्म चात्र प्रदीयते ।। ३५.२५५ ।।
āvāhāśca vivāhāśca yajñāścānnakṛte tathā | nivartante viśeṣeṇa brahma cātra pradīyate || 35.255 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   255

अन्नतस्सर्वमेतद्धि यत्किञ्चित्स्थाणु जङ्गमं । त्रिषुलोकेषु धर्मार्थमन्नं देयं ततो बुधैः ।। ३५.२५६ ।।
annatassarvametaddhi yatkiñcitsthāṇu jaṅgamaṃ | triṣulokeṣu dharmārthamannaṃ deyaṃ tato budhaiḥ || 35.256 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   256

अन्नदस्य मनुष्यस्य बलमोजो यशांसि च । आयुश्च वर्धते तद्वत्तेषु लोकेषु निश्चितं ।। ३५.२५७ ।।
annadasya manuṣyasya balamojo yaśāṃsi ca | āyuśca vardhate tadvatteṣu lokeṣu niścitaṃ || 35.257 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   257

मेघादूर्ध्वं सन्निधत्तेप्राणानां पवनः पतिः । यच्च मेघगतं वारि शक्रो वर्षति हर्षितः ।। ३५.२५८ ।।
meghādūrdhvaṃ sannidhatteprāṇānāṃ pavanaḥ patiḥ | yacca meghagataṃ vāri śakro varṣati harṣitaḥ || 35.258 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   258

आदत्ते च रसान्भ्ॐआनादित्यस्स्वगभस्तिभिः । वायुरादित्यतप्तांश्च रसान्देवःप्रवर्षति ।। ३५.२५९ ।।
ādatte ca rasānbhॐānādityassvagabhastibhiḥ | vāyurādityataptāṃśca rasāndevaḥpravarṣati || 35.259 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   259

तद्यथा मेघतो वारि पतितं भवति क्षितौ । तदा वसुमती देवी स्निग्धा भवति भाविता ।। ३५.२६० ।।
tadyathā meghato vāri patitaṃ bhavati kṣitau | tadā vasumatī devī snigdhā bhavati bhāvitā || 35.260 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   260

ततस्सस्यानि रोहन्ति येन वर्तयते जगथ् । मांसमेदोऽस्थिशुक्राणां प्रादुर्भावस्ततः पुनः ।। ३५.२६१ ।।
tatassasyāni rohanti yena vartayate jagath | māṃsamedo'sthiśukrāṇāṃ prādurbhāvastataḥ punaḥ || 35.261 ||