Bhrigu Samhita

Panchatrimsho Adhyaya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथ पञ्चत्रिंशोऽध्यायः.
atha pañcatriṃśo'dhyāyaḥ.

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   0

फलश्रुतिः
अथ वक्ष्ये विशेषेण क्रियायोगश्रितं फलं । यस्तु देवालयं दारुशिलालोहविलेखनैः ।। ३५.१ ।।
atha vakṣye viśeṣeṇa kriyāyogaśritaṃ phalaṃ | yastu devālayaṃ dāruśilālohavilekhanaiḥ || 35.1 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   1

कारयेन्मृण्मयं वापि तस्यानन्तफलं स्मृतं । अहन्यहनि यज्ञेन यजतो यन्महत्फलं ।। ३५.२ ।।
kārayenmṛṇmayaṃ vāpi tasyānantaphalaṃ smṛtaṃ | ahanyahani yajñena yajato yanmahatphalaṃ || 35.2 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   2

प्राप्नोति तत्फलं विष्णोर्यः कारयति मन्दिरं । कुलानां शतमागामि समतीतं तथा शतं ।। ३५.३ ।।
prāpnoti tatphalaṃ viṣṇoryaḥ kārayati mandiraṃ | kulānāṃ śatamāgāmi samatītaṃ tathā śataṃ || 35.3 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   3

तारयेद्भगवद्गेहमिति बुद्धिं करोति यः । सप्तजन्मकृतं पापमल्पं वा यदि वा बहु ।। ३५.४ ।।
tārayedbhagavadgehamiti buddhiṃ karoti yaḥ | saptajanmakṛtaṃ pāpamalpaṃ vā yadi vā bahu || 35.4 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   4

विष्णोरालयविन्यासप्रारंभादेव नश्यति । सप्तलोकमयो विष्णुस्तस्य यःकुरुते गृहं ।। ३५.५ ।।
viṣṇorālayavinyāsaprāraṃbhādeva naśyati | saptalokamayo viṣṇustasya yaḥkurute gṛhaṃ || 35.5 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   5

प्रतिष्ठां समपाप्नोति स नरस्साप्तलौकिकीं । प्रशस्तदेशे भूभागे यो नरो भवनं हरेः ।। ३५.६ ।।
pratiṣṭhāṃ samapāpnoti sa narassāptalaukikīṃ | praśastadeśe bhūbhāge yo naro bhavanaṃ hareḥ || 35.6 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   6

कारयत्यक्षयान्लोकान्स वरः प्रतिपद्यते । इष्टकाचयविन्यासो यावद्वर्षाणि तिष्ठति ।। ३५.७ ।।
kārayatyakṣayānlokānsa varaḥ pratipadyate | iṣṭakācayavinyāso yāvadvarṣāṇi tiṣṭhati || 35.7 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   7

तावद्वर्षसहस्राणि तत्कर्तादिवि मोदते । प्रतिमां लक्षणवतीं यः कारयति मानवः ।। ३५.८ ।।
tāvadvarṣasahasrāṇi tatkartādivi modate | pratimāṃ lakṣaṇavatīṃ yaḥ kārayati mānavaḥ || 35.8 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   8

केसवस्य स तल्लोकमक्षयं प्रतिपद्यते । षष्टिं वर्षसहस्राणां सहस्राणि स मोगते ।। ३५.९ ।।
kesavasya sa tallokamakṣayaṃ pratipadyate | ṣaṣṭiṃ varṣasahasrāṇāṃ sahasrāṇi sa mogate || 35.9 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   9

स्वर्गौकसां निवासेषु प्रत्येकमरिसूदनः । ततः प्रयाति वैकुण्ठं निस्समाभ्यधिकं महः ।। ३५.१० ।।
svargaukasāṃ nivāseṣu pratyekamarisūdanaḥ | tataḥ prayāti vaikuṇṭhaṃ nissamābhyadhikaṃ mahaḥ || 35.10 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   10

प्रतीष्ठाप्य हरेरर्चां सुप्रशस्ते निवेशने । पुरुषः कृतकृत्यत्वान्नैनं श्वो मरणं तपेथ् ।। ३५.११ ।।
pratīṣṭhāpya harerarcāṃ supraśaste niveśane | puruṣaḥ kṛtakṛtyatvānnainaṃ śvo maraṇaṃ tapeth || 35.11 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   11

ये भविष्यन्ति येऽतीता आकल्पाः पुरुषाः कुले । तांस्तारयति संस्थाप्य देवस्य प्रतियां हरेः ।। ३५.१२ ।।
ye bhaviṣyanti ye'tītā ākalpāḥ puruṣāḥ kule | tāṃstārayati saṃsthāpya devasya pratiyāṃ hareḥ || 35.12 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   12

बेरपूजा त्वियं प्रोक्ता पूजानामुत्तमोत्तमा । अतीते यजमानेऽपि चिरमस्या अवस्थिते ।। ३५.१३ ।।
berapūjā tviyaṃ proktā pūjānāmuttamottamā | atīte yajamāne'pi ciramasyā avasthite || 35.13 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   13

अनुशस्ताः किल पुरा यमेव यमकिङ्कराः । पाशधण्डधराः क्रूराः प्रजासंयमनोद्यताः ।। ३५.१४ ।।
anuśastāḥ kila purā yameva yamakiṅkarāḥ | pāśadhaṇḍadharāḥ krūrāḥ prajāsaṃyamanodyatāḥ || 35.14 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   14

विहरध्वं यथान्याय्यं नियोगो मेऽनुपाल्यतां । नाज्ञाभङ्गं करिष्यन्ति भवतां जन्तवः क्वचिथ् ।। ३५.१५ ।।
viharadhvaṃ yathānyāyyaṃ niyogo me'nupālyatāṃ | nājñābhaṅgaṃ kariṣyanti bhavatāṃ jantavaḥ kvacith || 35.15 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   15

केवलं ये जगन्नाथमनस्तं समुपाश्रिताः । भवद्भिः परिहर्तव्यास्तेषां नास्त्यत्र संस्थितिः ।। ३५.१६ ।।
kevalaṃ ye jagannāthamanastaṃ samupāśritāḥ | bhavadbhiḥ parihartavyāsteṣāṃ nāstyatra saṃsthitiḥ || 35.16 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   16

ये तु भागवता लोके तच्चित्तास्तत्परायणाः । पूजयन्ति सदा विष्णुं ते वस्त्याज्याः सुदूरतः ।। ३५.१७ ।।
ye tu bhāgavatā loke taccittāstatparāyaṇāḥ | pūjayanti sadā viṣṇuṃ te vastyājyāḥ sudūrataḥ || 35.17 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   17

यस्तिष्ठन्यस्स्वपन्भुञ्जनुत्तिष्ठन्स्खलितेषु च । संकीर्तयति गोविन्दं स वस्त्याज्यस्सुदूरतः ।। ३५.१८ ।।
yastiṣṭhanyassvapanbhuñjanuttiṣṭhanskhaliteṣu ca | saṃkīrtayati govindaṃ sa vastyājyassudūrataḥ || 35.18 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   18

नित्यनैमित्तिकैर्देवं ये यजन्ते जनार्दनं । नावलोक्या भवद्भिस्ते तत्तेजो हन्ति वौ गतिं ।। ३५.१९ ।।
nityanaimittikairdevaṃ ye yajante janārdanaṃ | nāvalokyā bhavadbhiste tattejo hanti vau gatiṃ || 35.19 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   19

ये धूपपुष्पवासोभिर्भूषणैश्चापि दुर्लभैः । अर्चयन्ति न ते ग्राह्यानराः कृष्णाश्रयोद्धताः ।। ३५.२० ।।
ye dhūpapuṣpavāsobhirbhūṣaṇaiścāpi durlabhaiḥ | arcayanti na te grāhyānarāḥ kṛṣṇāśrayoddhatāḥ || 35.20 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   20

उपलेपनकर्तारस्सम्मार्जनकराश्च ये । कृष्णालये परित्याज्यास्तेषां त्रिपूरुषं कुलं ।। ३५.२१ ।।
upalepanakartārassammārjanakarāśca ye | kṛṣṇālaye parityājyāsteṣāṃ tripūruṣaṃ kulaṃ || 35.21 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   21

येन चायतनं विष्णोः कारितं तत्कुलोद्भवं । पुंसां कुलं नावलोक्यं भवद्भिर्दुष्टचक्षुषा ।। ३५.२२ ।।
yena cāyatanaṃ viṣṇoḥ kāritaṃ tatkulodbhavaṃ | puṃsāṃ kulaṃ nāvalokyaṃ bhavadbhirduṣṭacakṣuṣā || 35.22 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   22

येनार्चा भगवद्भक्त्या वासुदेवस्य कारिता । नरायुतं तत्कुलजं भवतां शासनातिगं ।। ३५.२३ ।।
yenārcā bhagavadbhaktyā vāsudevasya kāritā | narāyutaṃ tatkulajaṃ bhavatāṃ śāsanātigaṃ || 35.23 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   23

भवतां भ्रमतामत्र विष्णुसंश्रयमुद्रया । विनाज्ञाभङ्गकृन्नैव भविष्यति नरःक्वचिथ् ।। ३५.२४ ।।
bhavatāṃ bhramatāmatra viṣṇusaṃśrayamudrayā | vinājñābhaṅgakṛnnaiva bhaviṣyati naraḥkvacith || 35.24 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   24

यज्ञा नराणां पापौघक्षालनाः सर्वकामदाः । तथैवेज्या जगद्धातुस्सर्वयज्ञमयो हरिः ।। ३५.२५ ।।
yajñā narāṇāṃ pāpaughakṣālanāḥ sarvakāmadāḥ | tathaivejyā jagaddhātussarvayajñamayo hariḥ || 35.25 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   25

स्थापितं प्रतिमा विष्णोस्सम्यक्संपूज्य मानवः । यं यं कामयते कामं तं तमाप्नोत्यसंशयं ।। ३५.२६ ।।
sthāpitaṃ pratimā viṣṇossamyaksaṃpūjya mānavaḥ | yaṃ yaṃ kāmayate kāmaṃ taṃ tamāpnotyasaṃśayaṃ || 35.26 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   26

यथा हि ज्वलनो वह्निस्तमोहानिन्तदर्थिनां । शीतहानिन्तदन्येषां स्वेदं स्वेदाभिलाषिणां ।। ३५.२७ ।।
yathā hi jvalano vahnistamohānintadarthināṃ | śītahānintadanyeṣāṃ svedaṃ svedābhilāṣiṇāṃ || 35.27 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   27

करोति क्षुधितानां च भोज्यां पाकक्रियां शिखी । तथैव कामान्भूतेशस्सददाति यथेप्सितं ।। ३५.२८ ।।
karoti kṣudhitānāṃ ca bhojyāṃ pākakriyāṃ śikhī | tathaiva kāmānbhūteśassadadāti yathepsitaṃ || 35.28 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   28

कल्पद्रुमादिवहरेर्यदिष्टं तदवाप्यते । यस्सदायतने विष्णोः कुरुते मार्जनक्रियां ।। ३५.२९ ।।
kalpadrumādivahareryadiṣṭaṃ tadavāpyate | yassadāyatane viṣṇoḥ kurute mārjanakriyāṃ || 35.29 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   29

सपांसुभुम्यैर्? देहस्य सर्वं पापं व्यपोहाति । यावन्तः पांसुकणिका मार्ज्यन्ते केशवालये ।। ३५.३० ।।
sapāṃsubhumyair? dehasya sarvaṃ pāpaṃ vyapohāti | yāvantaḥ pāṃsukaṇikā mārjyante keśavālaye || 35.30 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   30

वर्षाणि दिवि तावन्ते वसत्यस्तमलो नरः । अहन्यहनि यत्पापं कुरुते विषयी नरः ।। ३५.३१ ।।
varṣāṇi divi tāvante vasatyastamalo naraḥ | ahanyahani yatpāpaṃ kurute viṣayī naraḥ || 35.31 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   31

यो बाह्याभ्यन्तरं वेश्म मार्जयेत्केशवालये । सबाह्याभ्यन्तरं तस्य कायो निष्कल्मषो भवेथ् ।। ३५.३२ ।।
yo bāhyābhyantaraṃ veśma mārjayetkeśavālaye | sabāhyābhyantaraṃ tasya kāyo niṣkalmaṣo bhaveth || 35.32 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   32

गोचर्ममात्रं सम्मृज्य हन्ति तत्केशवालये । सबाह्याभ्यन्तरं यच्च मार्जयेदच्युतालये ।। ३५.३३ ।।
gocarmamātraṃ sammṛjya hanti tatkeśavālaye | sabāhyābhyantaraṃ yacca mārjayedacyutālaye || 35.33 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   33

सबाह्याभ्यन्तरं तस्य कायं निष्कल्मषं विदुः? । उदकाभ्युक्षणं विष्णोर्यः करोति सता गृहे ।। ३५.३४ ।।
sabāhyābhyantaraṃ tasya kāyaṃ niṣkalmaṣaṃ viduḥ? | udakābhyukṣaṇaṃ viṣṇoryaḥ karoti satā gṛhe || 35.34 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   34

सोऽपिगच्छति यत्रास्ते भगवान्यादसां पतिः । मृदा धातुविकारैर्वा वर्णकैर्गोमयेन वा ।। ३५.३५ ।।
so'pigacchati yatrāste bhagavānyādasāṃ patiḥ | mṛdā dhātuvikārairvā varṇakairgomayena vā || 35.35 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   35

विष्णोरायतने नित्यं यः करोत्यनु लेपनं । प्रवाते वाति गुणवद्वर्षास्वतिमनोहरं ।। ३५.३६ ।।
viṣṇorāyatane nityaṃ yaḥ karotyanu lepanaṃ | pravāte vāti guṇavadvarṣāsvatimanoharaṃ || 35.36 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   36

स्वनुलिप्तं शूभाकारं स्वकृहं लभते नरः । पूर्णधान्यहिरण्यादिमणिमुक्ताफलोज्ज्वलं ।। ३५.३७ ।।
svanuliptaṃ śūbhākāraṃ svakṛhaṃ labhate naraḥ | pūrṇadhānyahiraṇyādimaṇimuktāphalojjvalaṃ || 35.37 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   37

प्रत्यासन्नजलोपेतं गृहं प्राप्नोति शोभनं । सामन्तस्वजनानां च सर्वेषामुत्तमोत्तमं ।। ३५.३८ ।।
pratyāsannajalopetaṃ gṛhaṃ prāpnoti śobhanaṃ | sāmantasvajanānāṃ ca sarveṣāmuttamottamaṃ || 35.38 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   38

तदाप्नोति गृहं रम्यमुपलेपनकृन्नरः । येनानुलिप्ते तिष्टन्ति विष्ण्वायतनभूतले ।। ३५.३९ ।।
tadāpnoti gṛhaṃ ramyamupalepanakṛnnaraḥ | yenānulipte tiṣṭanti viṣṇvāyatanabhūtale || 35.39 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   39

ब्राह्मणाःक्षत्रिया वैश्याश्शूद्रस्साध्व्यस्त्रियस्तथा । तस्य पुण्यफलं वक्तुं नालं देवास्सहानुगाः ।। ३५.४० ।।
brāhmaṇāḥkṣatriyā vaiśyāśśūdrassādhvyastriyastathā | tasya puṇyaphalaṃ vaktuṃ nālaṃ devāssahānugāḥ || 35.40 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   40

अप्सरोगणसंकीर्णं मुक्ताहालशतोज्ज्वलं । श्रेष्ठं सर्वविमानानां स्वर्गधिष्ण्यमवाप्नुयाथ् ।। ३५.४१ ।।
apsarogaṇasaṃkīrṇaṃ muktāhālaśatojjvalaṃ | śreṣṭhaṃ sarvavimānānāṃ svargadhiṣṇyamavāpnuyāth || 35.41 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   41

यावन्त स्तिथयो लिप्ता दिव्याब्दांस्तावतो नरः । तस्मिन्विमाने स नरस्त्स्री वा तिष्ठति शोभने ।। ३५.४२ ।।
yāvanta stithayo liptā divyābdāṃstāvato naraḥ | tasminvimāne sa narastsrī vā tiṣṭhati śobhane || 35.42 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   42

स्रग्गन्धवस्त्रसंयुक्तः सर्वभूषणभूषितः । गन्धर्वाप्सरसां संघैः पूज्यमानस्स तिष्ठति ।। ३५.४३ ।।
sraggandhavastrasaṃyuktaḥ sarvabhūṣaṇabhūṣitaḥ | gandharvāpsarasāṃ saṃghaiḥ pūjyamānassa tiṣṭhati || 35.43 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   43

लिप्ता च यावता हस्ता विष्णोरायतने मही । तावद्योजनविस्तीर्णस्वर्गस्थानाधिपो भवेथ् ।। ३५.४४ ।।
liptā ca yāvatā hastā viṣṇorāyatane mahī | tāvadyojanavistīrṇasvargasthānādhipo bhaveth || 35.44 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   44

पूज्यमानस्सुरगणैश्शीतोष्णादिविवर्जितः । मनोज्ञगात्रो विप्रेन्द्रैस्तिष्ठत्याभूतसंप्लवं ।। ३५.४५ ।।
pūjyamānassuragaṇaiśśītoṣṇādivivarjitaḥ | manojñagātro viprendraistiṣṭhatyābhūtasaṃplavaṃ || 35.45 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   45

तत्क्षयादिह चागत्य विशिष्टे जायते कुले । अत्युत्कृष्टगृहं प्राप्य मर्त्यलोकेऽभिवाञ्छितं ।। ३५.४६ ।।
tatkṣayādiha cāgatya viśiṣṭe jāyate kule | atyutkṛṣṭagṛhaṃ prāpya martyaloke'bhivāñchitaṃ || 35.46 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   46

नतत्र तावद्दारिद्षं नोपसर्गोन वाकलिः । न तावन्मृतनिष्क्रान्तिर्यावज्जीवन्ति साक्षिणः ।। ३५.४७ ।।
natatra tāvaddāridṣaṃ nopasargona vākaliḥ | na tāvanmṛtaniṣkrāntiryāvajjīvanti sākṣiṇaḥ || 35.47 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   47

विष्णुस्समस्तभूतानि ससर्जैतानि यानि वै । तेषां मध्ये जगद्धातुरतीवेष्टा वसुंधरा ।। ३५.४८ ।।
viṣṇussamastabhūtāni sasarjaitāni yāni vai | teṣāṃ madhye jagaddhāturatīveṣṭā vasuṃdharā || 35.48 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   48

कृते सम्मार्जने तस्यास्तथा चैवानुलेपने । प्रयाति परमं तोषं विष्णुर्भूर्वैष्णवीयतः ।। ३५.४९ ।।
kṛte sammārjane tasyāstathā caivānulepane | prayāti paramaṃ toṣaṃ viṣṇurbhūrvaiṣṇavīyataḥ || 35.49 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   49

उपोषितो नरो नारी यःकरोत्यनुलेपनं । न तस्यजायते भङ्गो गार्हस्थ्ये तु कदा च न ।। ३५.५० ।।
upoṣito naro nārī yaḥkarotyanulepanaṃ | na tasyajāyate bhaṅgo gārhasthye tu kadā ca na || 35.50 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   50

या च नारी करोत्येवं यथावदनुलेपनं । नाप्नोति सापि वैधव्यं गृहभङ्गं कदा च न ।। ३५.५१ ।।
yā ca nārī karotyevaṃ yathāvadanulepanaṃ | nāpnoti sāpi vaidhavyaṃ gṛhabhaṅgaṃ kadā ca na || 35.51 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   51

सर्वाभरणसंपूर्णस्सर्वोपस्करधान्यवान् । गोमहिष्यादिसंभागं गृहमाप्नोति मानव ।। ३५.५२ ।।
sarvābharaṇasaṃpūrṇassarvopaskaradhānyavān | gomahiṣyādisaṃbhāgaṃ gṛhamāpnoti mānava || 35.52 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   52

तस्मादभीप्सता सम्यग्गार्हस्थ्यं तदखण्डितं । विष्णोरायतने कार्यं सहसै वोपलेपनं ।। ३५.५३ ।।
tasmādabhīpsatā samyaggārhasthyaṃ tadakhaṇḍitaṃ | viṣṇorāyatane kāryaṃ sahasai vopalepanaṃ || 35.53 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   53

यश्चानुलेपनं कुर्याद्विष्णोरायतने नरः । सोऽपि लोकं समासाद्य मोदतेवै शतक्रतोः ।। ३५.५४ ।।
yaścānulepanaṃ kuryādviṣṇorāyatane naraḥ | so'pi lokaṃ samāsādya modatevai śatakratoḥ || 35.54 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   54

पुष्पप्रकीर्णमत्यर्थं सुगन्धं केशवालये । उपलिप्ते नरो दत्वा न दुर्गतिमवाप्नुयाथ् ।। ३५.५५ ।।
puṣpaprakīrṇamatyarthaṃ sugandhaṃ keśavālaye | upalipte naro datvā na durgatimavāpnuyāth || 35.55 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   55

स्नानपानांभसां विष्णोः प्रदानात्तत्सलोकभाक् । स्नानीयद्रव्यदानेन नीरोगः प्रीत्य मोदते ।। ३५.५६ ।।
snānapānāṃbhasāṃ viṣṇoḥ pradānāttatsalokabhāk | snānīyadravyadānena nīrogaḥ prītya modate || 35.56 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   56

क्ष्ॐआदिदानादाप्नोति परलोके महत्सुखं । आलेपनद्रव्यदानात्कामानाप्नोति शाश्वतान् ।। ३५.५७ ।।
kṣॐādidānādāpnoti paraloke mahatsukhaṃ | ālepanadravyadānātkāmānāpnoti śāśvatān || 35.57 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   57

एलाकर्पूरतांबूलीतैलादि स्पर्शनात्पुखी । परत्रेह च लोके स्याद्दीर्घकालमसंशयः ।। ३५.५८ ।।
elākarpūratāṃbūlītailādi sparśanātpukhī | paratreha ca loke syāddīrghakālamasaṃśayaḥ || 35.58 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   58

सर्वयज्ञमयो विष्णुर्गव्यानां परमस्स्मृतः । जायते येषु लोकेषु पुलकस्संगमोमहान् ।। ३५.५९ ।।
sarvayajñamayo viṣṇurgavyānāṃ paramassmṛtaḥ | jāyate yeṣu lokeṣu pulakassaṃgamomahān || 35.59 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   59

येषु क्षीरवहा नद्यो ह्रदाः पायसकर्दमाः । तान्लोकान्पुरुषा यान्तिक्षीरस्नानकरा हरेः ।। ३५.६० ।।
yeṣu kṣīravahā nadyo hradāḥ pāyasakardamāḥ | tānlokānpuruṣā yāntikṣīrasnānakarā hareḥ || 35.60 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   60

आह्गादं निर्वृतिं स्वास्थ्यमारोग्यं चारुरूपता । सप्तजन्मान्यवाप्नोति क्षीरस्नानकरो हरेः ।। ३५.६१ ।।
āhgādaṃ nirvṛtiṃ svāsthyamārogyaṃ cārurūpatā | saptajanmānyavāpnoti kṣīrasnānakaro hareḥ || 35.61 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   61

दध्यादीनां विकाराणां क्षीरतस्संभवो यथा । तथैवाशेषकामानां क्षीरस्नापनतो हरेः ।। ३५.६२ ।।
dadhyādīnāṃ vikārāṇāṃ kṣīratassaṃbhavo yathā | tathaivāśeṣakāmānāṃ kṣīrasnāpanato hareḥ || 35.62 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   62

यथा च विमलं क्षीरं यथा निर्वृतिकारकं । तथास्य निर्मलं ज्ञानं भवत्यतिफलप्रदं ।। ३५.६३ ।।
yathā ca vimalaṃ kṣīraṃ yathā nirvṛtikārakaṃ | tathāsya nirmalaṃ jñānaṃ bhavatyatiphalapradaṃ || 35.63 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   63

ग्रहानुकूलतां पुष्टिं प्रियं चाप्यखिले जने । करोति भगवान्विष्णुःक्षीरस्नापनतोषितः ।। ३५.६४ ।।
grahānukūlatāṃ puṣṭiṃ priyaṃ cāpyakhile jane | karoti bhagavānviṣṇuḥkṣīrasnāpanatoṣitaḥ || 35.64 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   64

सर्वोऽस्यस्निग्धतामेति दृष्टिमात्प्रात्प्रसीदति । यस्स्नापयति देवस्य घृतेन प्रतिमां हरेः ।। ३५.६५ ।।
sarvo'syasnigdhatāmeti dṛṣṭimātprātprasīdati | yassnāpayati devasya ghṛtena pratimāṃ hareḥ || 35.65 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   65

इन्द्रप्रस्थे द्विजाग्षाणां स ददाति गवां शतं । गवां शतस्य विप्राणां न दत्तस्य भवेत्फलं ।। ३५.६६ ।।
indraprasthe dvijāgṣāṇāṃ sa dadāti gavāṃ śataṃ | gavāṃ śatasya viprāṇāṃ na dattasya bhavetphalaṃ || 35.66 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   66

घृतप्रस्थेन तद्विष्णोर्लभेत्स्नानोपयोगिनां । पुरा राजर्षिभिः प्राप्ता सप्तद्वीपा वसुन्धरा ।। ३५.६७ ।।
ghṛtaprasthena tadviṣṇorlabhetsnānopayogināṃ | purā rājarṣibhiḥ prāptā saptadvīpā vasundharā || 35.67 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   67

घृताढकेन गोविन्द प्रतिमास्नापनात्किल । प्रतिमासं सिताष्टम्यां घृतेन जगतः पतिं ।। ३५.६८ ।।
ghṛtāḍhakena govinda pratimāsnāpanātkila | pratimāsaṃ sitāṣṭamyāṃ ghṛtena jagataḥ patiṃ || 35.68 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   68

स्नापयित्वा समस्तेभ्यः पापेभ्योऽपि प्रमुच्यते । द्वादश्यां पौर्णमास्यां च गव्येन हविषा हरेः ।। ३५.६९ ।।
snāpayitvā samastebhyaḥ pāpebhyo'pi pramucyate | dvādaśyāṃ paurṇamāsyāṃ ca gavyena haviṣā hareḥ || 35.69 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   69

स्नापनं देवदेवस्य महापातकनाशनं । ज्ञानतोऽज्ञानतो वापि यत्पापं कुरुते नरः ।। ३५.७० ।।
snāpanaṃ devadevasya mahāpātakanāśanaṃ | jñānato'jñānato vāpi yatpāpaṃ kurute naraḥ || 35.70 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   70

तत्क्षालयति संध्यायां घृतेन स्नापयन्हरिं । घृतक्षीरेण देवेशे स्नापिते मधुसूदने ।। ३५.७१ ।।
tatkṣālayati saṃdhyāyāṃ ghṛtena snāpayanhariṃ | ghṛtakṣīreṇa deveśe snāpite madhusūdane || 35.71 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   71

स गत्वावैष्णवं धाम मोदते सह सूरिभिः । स्रजं बद्ध्वा सुमनसां यः प्रयच्छति विष्णवे ।। ३५.७२ ।।
sa gatvāvaiṣṇavaṃ dhāma modate saha sūribhiḥ | srajaṃ baddhvā sumanasāṃ yaḥ prayacchati viṣṇave || 35.72 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   72

स भुक्त्वा विपुलान्भोगान्नाकपृष्ठे विराजते । चामरव्यजन छत्रदानात्स्वाराज्यमश्नु ते ।। ३५.७३ ।।
sa bhuktvā vipulānbhogānnākapṛṣṭhe virājate | cāmaravyajana chatradānātsvārājyamaśnu te || 35.73 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   73

दानादाभरणादीनां तेजस्वी दिविमोदते । दानाच्च नवरत्नावां देवसालोक्यमश्नुते ।। ३५.७४ ।।
dānādābharaṇādīnāṃ tejasvī divimodate | dānācca navaratnāvāṃ devasālokyamaśnute || 35.74 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   74

आदर्शनप्रदानेन दृश्यस्सर्वैर्भविष्यति । गन्धद्रव्य प्रदानेन सुगन्धिर्दायते भृवेथ् ।। ३५.७५ ।।
ādarśanapradānena dṛśyassarvairbhaviṣyati | gandhadravya pradānena sugandhirdāyate bhṛveth || 35.75 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   75

धूपद्रव्यप्रदानेन स्वस्थानं स्वर्गिणां भवेथ् । उपानहौ पादुके च वाहनं यानमेव च ।। ३५.७६ ।।
dhūpadravyapradānena svasthānaṃ svargiṇāṃ bhaveth | upānahau pāduke ca vāhanaṃ yānameva ca || 35.76 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   76

ददाति यो संदयित्वा? मणिकाञ्चनचित्रितं । स विमानं तु दुत्प्रापं प्राप्नो त्येव न संशयः ।। ३५.७७ ।।
dadāti yo saṃdayitvā? maṇikāñcanacitritaṃ | sa vimānaṃ tu dutprāpaṃ prāpno tyeva na saṃśayaḥ || 35.77 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   77

अलङ्कृतं भद्रपीठं प्रयच्छन्सर्वकामभाक् । विनतानन्दनस्थानं ध्वजमुत्पाद्य दर्शयन् ।। ३५.७८ ।।
alaṅkṛtaṃ bhadrapīṭhaṃ prayacchansarvakāmabhāk | vinatānandanasthānaṃ dhvajamutpādya darśayan || 35.78 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   78

सामीप्यं सहसा विष्णोर्याति सद्यो स संशयः । ध्वजं च वाद्यमुत्पाद्य विष्णुसात्कुरुते तु यः ।। ३५.७९ ।।
sāmīpyaṃ sahasā viṣṇoryāti sadyo sa saṃśayaḥ | dhvajaṃ ca vādyamutpādya viṣṇusātkurute tu yaḥ || 35.79 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   79

स दिव्यदुन्दुभि प्रायंस्थानं प्राप्य विराजते । दासीदासं तथात्मान मात्मीयं च प्रयच्छलि ।। ३५.८० ।।
sa divyadundubhi prāyaṃsthānaṃ prāpya virājate | dāsīdāsaṃ tathātmāna mātmīyaṃ ca prayacchali || 35.80 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   80

वासुदेवाय दास्येन मुक्तिः करतलेस्थिता । नृत्तभेदैर्गीतभेदैस्तथा वाद्यैरनेकथा ।। ३५.८१ ।।
vāsudevāya dāsyena muktiḥ karatalesthitā | nṛttabhedairgītabhedaistathā vādyairanekathā || 35.81 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   81

श्रोतव्यैरपि दृश्यैश्च देवदेवस्य सन्निधौ । आसीनमुपचारैस्तैर्ये समाराधयन्तिते ।। ३५.८२ ।।
śrotavyairapi dṛśyaiśca devadevasya sannidhau | āsīnamupacāraistairye samārādhayantite || 35.82 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   82

प्रेत्य दिव्येषु लोकेषु पूज्यन्तेतैर्न संशयः । दीपं प्रयच्छति नरो विष्णोरायतने हि यः ।। ३५.८३ ।।
pretya divyeṣu lokeṣu pūjyantetairna saṃśayaḥ | dīpaṃ prayacchati naro viṣṇorāyatane hi yaḥ || 35.83 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   83

सदक्षिणस्य यज्ञस्य फलं प्राप्नोत्यसंशयः । आहोरात्रमनिर्वाणं दीपमारोपयेन्नरः ।। ३५.८४ ।।
sadakṣiṇasya yajñasya phalaṃ prāpnotyasaṃśayaḥ | āhorātramanirvāṇaṃ dīpamāropayennaraḥ || 35.84 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   84

सर्वपाप विशुद्धात्मा विष्णुलोके महीयते । दिनेदिने जपन्नाम केशवेति समाहितः ।। ३५.८५ ।।
sarvapāpa viśuddhātmā viṣṇuloke mahīyate | dinedine japannāma keśaveti samāhitaḥ || 35.85 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   85

सकृद्ददातियोविप्रःप्रदीपं केशवालये । जातिस्मरत्वं प्रज्ञां च प्राकाश्यं सर्ववन्तुषु ।। ३५.८६ ।।
sakṛddadātiyovipraḥpradīpaṃ keśavālaye | jātismaratvaṃ prajñāṃ ca prākāśyaṃ sarvavantuṣu || 35.86 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   86

अव्याहतेन्द्रियत्वं च समाप्नोति न संशयः । सर्वकालं च चक्षुष्मान्मेधावी दीपदो नरः ।। ३५.८७ ।।
avyāhatendriyatvaṃ ca samāpnoti na saṃśayaḥ | sarvakālaṃ ca cakṣuṣmānmedhāvī dīpado naraḥ || 35.87 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   87

जायते नरकं चापि तमस्संज्ञं न पश्यति । सुवर्णमणिमुक्ताढ्यं मनोज्ञमतिशोभनं ।। ३५.८८ ।।
jāyate narakaṃ cāpi tamassaṃjñaṃ na paśyati | suvarṇamaṇimuktāḍhyaṃ manojñamatiśobhanaṃ || 35.88 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   88

दीपमालाकुलं दिव्यं विमानमधिरोहति । तस्मादायतने विष्णोर्दद्याद्दीपं प्रयत्नतः ।। ३५.८९ ।।
dīpamālākulaṃ divyaṃ vimānamadhirohati | tasmādāyatane viṣṇordadyāddīpaṃ prayatnataḥ || 35.89 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   89

तांश्चदत्वान्नहीनस्ते? न च तैलवियोजनं । कुर्वीत दीपहर्ताच मूकूऽन्धो जायते जडः ।। ३५.९० ।।
tāṃścadatvānnahīnaste? na ca tailaviyojanaṃ | kurvīta dīpahartāca mūkū'ndho jāyate jaḍaḥ || 35.90 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   90

अन्धेतमसि दुष्पारे नरके पतितान्किल । विक्रोशमानान्मनुजान्वक्ष्यन्ति यमकिङ्कराः ।। ३५.९१ ।।
andhetamasi duṣpāre narake patitānkila | vikrośamānānmanujānvakṣyanti yamakiṅkarāḥ || 35.91 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   91

विलापैरल मत्रेवं किंवो विलपिते फलं । तथा प्रमादिभिः पूर्वमात्मात्यन्तमुपेक्षितः ।। ३५.९२ ।।
vilāpairala matrevaṃ kiṃvo vilapite phalaṃ | tathā pramādibhiḥ pūrvamātmātyantamupekṣitaḥ || 35.92 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   92

पुर्वमालोचितं नैतत्कथमन्ते भविष्यति । इदानीं यातना भौगाःकिं विलापः करिष्यति ।। ३५.९३ ।।
purvamālocitaṃ naitatkathamante bhaviṣyati | idānīṃ yātanā bhaugāḥkiṃ vilāpaḥ kariṣyati || 35.93 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   93

देहोदितानि स्वल्पानि विषयाश्चातिकर्षकाः । एतत्कोन विजानाति येन यूयं प्रमादिनः ।। ३५.९४ ।।
dehoditāni svalpāni viṣayāścātikarṣakāḥ | etatkona vijānāti yena yūyaṃ pramādinaḥ || 35.94 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   94

जन्तुर्जन्मसहस्रेभ्यो ह्येकस्मिन्मानुषो यदि । तत्राप्यतिविमाढत्वात्किंभोगानभिधावति ।। ३५.९५ ।।
janturjanmasahasrebhyo hyekasminmānuṣo yadi | tatrāpyativimāḍhatvātkiṃbhogānabhidhāvati || 35.95 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   95

कोऽतिभारो हरेर्नाम्नि जिह्वया परिकीर्तिते । वर्णिते तुल्यमूलेतु यदग्निर्लभ्यते सुखं ।। ३५.९६ ।।
ko'tibhāro harernāmni jihvayā parikīrtite | varṇite tulyamūletu yadagnirlabhyate sukhaṃ || 35.96 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   96

अतोऽधिकरोलाभः कोवश्चितैऽभवत्तथा । येनायतेषु हस्तेषु स्वातन्त्षेसति दीपकः ।। ३५.९७ ।।
ato'dhikarolābhaḥ kovaścitai'bhavattathā | yenāyateṣu hasteṣu svātantṣesati dīpakaḥ || 35.97 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   97

महाफलो विष्णुगृहे न दत्तो नरकापहाः । न वो विलपिते किं चिदिदानीं दृश्यते फलं ।। ३५.९८ ।।
mahāphalo viṣṇugṛhe na datto narakāpahāḥ | na vo vilapite kiṃ cididānīṃ dṛśyate phalaṃ || 35.98 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   98

अस्वातन्त्षे विलपतां स्वातन्त्षे तु प्रमादिनां । अवश्यंपातिनः प्राणा भोक्ताजीवोप्यहर्निशं ।। ३५.९९ ।।
asvātantṣe vilapatāṃ svātantṣe tu pramādināṃ | avaśyaṃpātinaḥ prāṇā bhoktājīvopyaharniśaṃ || 35.99 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   99

दत्तं चलभते भोक्तुं कामयन्विषयांस्तदा । एतत्स्वातन्त्षवद्भिर्वो युक्तमासीत्परीक्षितुं ।। ३५.१०० ।।
dattaṃ calabhate bhoktuṃ kāmayanviṣayāṃstadā | etatsvātantṣavadbhirvo yuktamāsītparīkṣituṃ || 35.100 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   100

इदानीं किं विलापेन सहध्वं यदुपागतं । यद्येतदनभीष्टं वो यद्दुःखं समुपस्थितं ।। ३५.१०१ ।।
idānīṃ kiṃ vilāpena sahadhvaṃ yadupāgataṃ | yadyetadanabhīṣṭaṃ vo yadduḥkhaṃ samupasthitaṃ || 35.101 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   101

यद्भूयोऽपि मतिः पापे न कर्तव्या कथं च न । पापकर्मणिनिर्वृत्तेऽप्यज्ञानादघनाशनं ।। ३५.१०२ ।।
yadbhūyo'pi matiḥ pāpe na kartavyā kathaṃ ca na | pāpakarmaṇinirvṛtte'pyajñānādaghanāśanaṃ || 35.102 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   102

कर्तव्यमप्यविच्छिन्नं स्मरद्भिर्मधुसूदनं । विमानमतिविद्योति सर्वरत्नमयं दिवि ।। ३५.१०३ ।।
kartavyamapyavicchinnaṃ smaradbhirmadhusūdanaṃ | vimānamatividyoti sarvaratnamayaṃ divi || 35.103 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   103

समाप्नोति नरो दत्वा प्रदीपं केशवालये । हविषां पायसादीनां हरये च निवेदनाथ् ।। ३५.१०४ ।।
samāpnoti naro datvā pradīpaṃ keśavālaye | haviṣāṃ pāyasādīnāṃ haraye ca nivedanāth || 35.104 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   104

सुखैकरसपूर्णत्मा राजते विष्णुसन्निधौ । भक्ष्यपानीयभोज्यानामन्येषामपि दानतः ।। ३५.१०५ ।।
sukhaikarasapūrṇatmā rājate viṣṇusannidhau | bhakṣyapānīyabhojyānāmanyeṣāmapi dānataḥ || 35.105 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   105

श्वेतद्वीपे तत्समीपे वसन्ति सुखिनस्सदा । बहुनात्र किमुक्तेन वासुदेवार्थमादराथ् ।। ३५.१०६ ।।
śvetadvīpe tatsamīpe vasanti sukhinassadā | bahunātra kimuktena vāsudevārthamādarāth || 35.106 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   106

ददाति वस्तुदानं? यस्थ्सानं प्राप्नोति चेप्सितं । कर्मणां मार्जनादीनां फलभोगादनन्तरं ।। ३५.१०७ ।।
dadāti vastudānaṃ? yasthsānaṃ prāpnoti cepsitaṃ | karmaṇāṃ mārjanādīnāṃ phalabhogādanantaraṃ || 35.107 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   107

कर्मशेषैः पुनर्जन्म कर्मानुगुणयोनिषु । उत्कृष्टास्वेन भोक्तारो लभन्ते सुखिनस्सदा ।। ३५.१०८ ।।
karmaśeṣaiḥ punarjanma karmānuguṇayoniṣu | utkṛṣṭāsvena bhoktāro labhante sukhinassadā || 35.108 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   108

आरामाणां तटाकानां प्रपाणां च प्रवर्तनाथ् । विष्णोरालयसामीप्ये तत्फलं केन वर्ण्यते ।। ३५.१०९ ।।
ārāmāṇāṃ taṭākānāṃ prapāṇāṃ ca pravartanāth | viṣṇorālayasāmīpye tatphalaṃ kena varṇyate || 35.109 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   109

सुप्रदर्शा बलवती चित्रा धातुविभूषिता । उपेता सर्वभूतैश्च श्रेष्ठा भूमिरिहोच्यते ।। ३५.११० ।।
supradarśā balavatī citrā dhātuvibhūṣitā | upetā sarvabhūtaiśca śreṣṭhā bhūmirihocyate || 35.110 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   110

तस्याः क्षेत्रविशेषाश्च तटाकानां च बन्धनं । औदकानि च सर्वाणि प्रवक्ष्याम्यनुपूर्वशः ।। ३५.१११ ।।
tasyāḥ kṣetraviśeṣāśca taṭākānāṃ ca bandhanaṃ | audakāni ca sarvāṇi pravakṣyāmyanupūrvaśaḥ || 35.111 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   111

तटाकानां च वक्ष्यामि कृतानां चापि ये गुणाः । त्रिषु लोकेषु सर्वत्र पूजनीयः प्रतापवान् ।। ३५.११२ ।।
taṭākānāṃ ca vakṣyāmi kṛtānāṃ cāpi ye guṇāḥ | triṣu lokeṣu sarvatra pūjanīyaḥ pratāpavān || 35.112 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   112

अथ वा मित्रसदनं मैत्रं मित्रविवर्धनं । कीर्तिसंजननं श्रेष्ठं तटाकानां निवेशनं ।। ३५.११३ ।।
atha vā mitrasadanaṃ maitraṃ mitravivardhanaṃ | kīrtisaṃjananaṃ śreṣṭhaṃ taṭākānāṃ niveśanaṃ || 35.113 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   113

धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः । तटाकं सुकृतं देशेक्षेत्रमेकं महाश्रयं ।। ३५.११४ ।।
dharmasyārthasya kāmasya phalamāhurmanīṣiṇaḥ | taṭākaṃ sukṛtaṃ deśekṣetramekaṃ mahāśrayaṃ || 35.114 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   114

चतुर्विधानां भूतानां तटाकमुपलक्षयेथ् । तटाकानि च सर्वाणि दिशन्ति श्रियमुत्तमां ।। ३५.११५ ।।
caturvidhānāṃ bhūtānāṃ taṭākamupalakṣayeth | taṭākāni ca sarvāṇi diśanti śriyamuttamāṃ || 35.115 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   115

देवा मनुष्या गन्धर्वाः पितरो यक्षराक्षसाः । स्थावराणि च भूतानि संश्रयन्ति जलाशयं ।। ३५.११६ ।।
devā manuṣyā gandharvāḥ pitaro yakṣarākṣasāḥ | sthāvarāṇi ca bhūtāni saṃśrayanti jalāśayaṃ || 35.116 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   116

तस्मात्तांस्तु प्रवक्ष्यामि तटाके ये गुणास्स्मृताः । या च तत्र फलावाप्तिरृषिभिस्समुदाहृता ।। ३५.११७ ।।
tasmāttāṃstu pravakṣyāmi taṭāke ye guṇāssmṛtāḥ | yā ca tatra phalāvāptirṛṣibhissamudāhṛtā || 35.117 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   117

वर्षाकाले तटाके तु सलिलं यस्य तिष्ठति । अग्निहोत्रफलं तस्य फलमाहुर्मनीषिणः ।। ३५.११८ ।।
varṣākāle taṭāke tu salilaṃ yasya tiṣṭhati | agnihotraphalaṃ tasya phalamāhurmanīṣiṇaḥ || 35.118 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   118

शरत्का ले तु सलिलं तटाके यस्य तिष्ठति । गोसहस्रस्य संप्रेत्य लभते फलमुत्तमं ।। ३५.११९ ।।
śaratkā le tu salilaṃ taṭāke yasya tiṣṭhati | gosahasrasya saṃpretya labhate phalamuttamaṃ || 35.119 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   119

हेमन्तकाले सलिलं तटाके यस्य तिष्ठति । स वै बहुसुवर्णस्य यज्ञस्य लभते फलं ।। ३५.१२० ।।
hemantakāle salilaṃ taṭāke yasya tiṣṭhati | sa vai bahusuvarṇasya yajñasya labhate phalaṃ || 35.120 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   120

यस्य वै शैशिरे काले तटाके सलिलं भवेथ् । तस्याग्निष्टोमयज्ञस्य भलमूहुर्मनीषिणः ।। ३५.१२१ ।।
yasya vai śaiśire kāle taṭāke salilaṃ bhaveth | tasyāgniṣṭomayajñasya bhalamūhurmanīṣiṇaḥ || 35.121 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   121

तटाकं सुकृतं यस्य वसन्तेतं महाश्रयं । अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते ।। ३५.१२२ ।।
taṭākaṃ sukṛtaṃ yasya vasantetaṃ mahāśrayaṃ | atirātrasya yajñasya phalaṃ sa samupāśnute || 35.122 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   122

निदाघकाले पानीयं तटाके यस्य तिष्ठति । वाजिमेधपलं तस्य फलं वै मुनयो विदुः ।। ३५.१२३ ।।
nidāghakāle pānīyaṃ taṭāke yasya tiṣṭhati | vājimedhapalaṃ tasya phalaṃ vai munayo viduḥ || 35.123 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   123

स कुलं तारयेत्सर्वं यस्य खाते जलाशये । गावः पिबन्ति सलिलं साधवश्च नरास्सदा ।। ३५.१२४ ।।
sa kulaṃ tārayetsarvaṃ yasya khāte jalāśaye | gāvaḥ pibanti salilaṃ sādhavaśca narāssadā || 35.124 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   124

तटाके यस्य गावस्तु पिबन्ति तृषिता जलं । मृगपक्षिमनुष्याश्य सोऽश्वमेधफलं लभेथ् ।। ३५.१२५ ।।
taṭāke yasya gāvastu pibanti tṛṣitā jalaṃ | mṛgapakṣimanuṣyāśya so'śvamedhaphalaṃ labheth || 35.125 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   125

यत्पिबन्ति जलं तत्र स्त्यायन्ते विश्रमन्तिच । तटाकदस्य तत्सर्वं प्रेत्यानन्त्याय कल्पते ।। ३५.१२६ ।।
yatpibanti jalaṃ tatra styāyante viśramantica | taṭākadasya tatsarvaṃ pretyānantyāya kalpate || 35.126 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   126

दुर्लभं सलिलं चेह विशेषेण परत्र वै । पानीयस्य प्रदानेन प्रीतिर्भवति शाश्वती ।। ३५.१२७ ।।
durlabhaṃ salilaṃ ceha viśeṣeṇa paratra vai | pānīyasya pradānena prītirbhavati śāśvatī || 35.127 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   127

तटाके यस्य पानीयं पानीयाय जगत्पतेः । तस्य पुण्यफलं वक्तुं नालं देवास्सहानु गाः ।। ३५.१२८ ।।
taṭāke yasya pānīyaṃ pānīyāya jagatpateḥ | tasya puṇyaphalaṃ vaktuṃ nālaṃ devāssahānu gāḥ || 35.128 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   128

तटाके यस्य पानीये सायं प्रातर्द्विजातयः । स्नात्वा कुर्वन्ति कर्माणि तस्य नाकेस्थितिर्भवेथ् ।। ३५.१२९ ।।
taṭāke yasya pānīye sāyaṃ prātardvijātayaḥ | snātvā kurvanti karmāṇi tasya nākesthitirbhaveth || 35.129 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   129

तटाके यस्य देवस्य स्नापनं चाधिवासनं । तस्य लोका भवन्त्येव पावनाः क्षतिवर्जिताः ।। ३५.१३० ।।
taṭāke yasya devasya snāpanaṃ cādhivāsanaṃ | tasya lokā bhavantyeva pāvanāḥ kṣativarjitāḥ || 35.130 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   130

सर्वदानैर्गुरुतरं सर्वदानैर्विशिष्यते । पानीयावासदानं तु देवस्याग्रे प्रशस्यते ।। ३५.१३१ ।।
sarvadānairgurutaraṃ sarvadānairviśiṣyate | pānīyāvāsadānaṃ tu devasyāgre praśasyate || 35.131 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   131

अथ वक्ष्ये विशेषेण वृक्षाणामवरोपणं । स्थानराणां च भूतानां जातयष्षट्प्रकीर्तिताः ।। ३५.१३२ ।।
atha vakṣye viśeṣeṇa vṛkṣāṇāmavaropaṇaṃ | sthānarāṇāṃ ca bhūtānāṃ jātayaṣṣaṭprakīrtitāḥ || 35.132 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   132

वृक्षगुल्पल तावल्ल्यस्त्वक्चारास्तृणजातयः । एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे ।। ३५.१३३ ।।
vṛkṣagulpala tāvallyastvakcārāstṛṇajātayaḥ | etā jātyastu vṛkṣāṇāṃ teṣāṃ rope guṇāstvime || 35.133 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   133

कीर्तिश्च मानवे लोके प्रेत्य चैव फलं शुभं । लभते नाम लोके च पितृभिश्च महीयते ।। ३५.१३४ ।।
kīrtiśca mānave loke pretya caiva phalaṃ śubhaṃ | labhate nāma loke ca pitṛbhiśca mahīyate || 35.134 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   134

देवलोकगतस्यापि नामतस्य न नश्यति । अतीतेऽनागते चोभेपितृवं शेऽन्यतस्तथा ।। ३५.१३५ ।।
devalokagatasyāpi nāmatasya na naśyati | atīte'nāgate cobhepitṛvaṃ śe'nyatastathā || 35.135 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   135

तारयेद्वृक्षरूपी च तस्माद्वृक्षांश्च रोपयेथ् । तस्य पुत्रा भवन्त्येते पादपा नात्र संशयः ।। ३५.१३६ ।।
tārayedvṛkṣarūpī ca tasmādvṛkṣāṃśca ropayeth | tasya putrā bhavantyete pādapā nātra saṃśayaḥ || 35.136 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   136

परलोकगतस्स्वर्गं लोकांश्चाप्नोति सोऽव्ययान् । पुष्पैस्सुरगणान्वृक्षाः फलैश्चापि तथा पितृन् ।। ३५.१३७ ।।
paralokagatassvargaṃ lokāṃścāpnoti so'vyayān | puṣpaissuragaṇānvṛkṣāḥ phalaiścāpi tathā pitṛn || 35.137 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   137

चायया चातिथींश्चापि पूजयन्ति महीरुहाः । किन्नरोरगरक्षांसि देवगन्धर्वमानवाः ।। ३५.१३८ ।।
cāyayā cātithīṃścāpi pūjayanti mahīruhāḥ | kinnaroragarakṣāṃsi devagandharvamānavāḥ || 35.138 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   138

तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान् । पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान् ।। ३५.१३९ ।।
tathā ṛṣigaṇāścaiva saṃśrayanti mahīruhān | puṣpitāḥ phalavantaśca tarpayantīha mānavān || 35.139 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   139

वृक्षदं पुत्रवद्वृक्षास्तारयन्ति परत्र तु । पत्रं फलं वा पुष्पं वा यस्यारामेऽवरोपिते ।। ३५.१४० ।।
vṛkṣadaṃ putravadvṛkṣāstārayanti paratra tu | patraṃ phalaṃ vā puṣpaṃ vā yasyārāme'varopite || 35.140 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   140

अच्युतस्य पदं प्राप्तं लोकास्तस्याच्युता ध्रुवं । पत्रैःफलैर्वापुष्पैर्वा प्रीयते भगवान्हरिः ।। ३५.१४१ ।।
acyutasya padaṃ prāptaṃ lokāstasyācyutā dhruvaṃ | patraiḥphalairvāpuṣpairvā prīyate bhagavānhariḥ || 35.141 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   141

तस्मात्तटारे तद्वृक्षा रोप्याश्श्रेयोर्थिना सदा । पुत्रवत्परिपाल्याश्च पुत्रास्तेधर्मतस्स्मृताः ।। ३५.१४२ ।।
tasmāttaṭāre tadvṛkṣā ropyāśśreyorthinā sadā | putravatparipālyāśca putrāstedharmatassmṛtāḥ || 35.142 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   142

तटाककृद्वृक्षरोपी इष्टयज्ञश्च यो नरः । एते स्वर्गे महीयन्ते ये चान्ये सत्यवादिनः ।। ३५.१४३ ।।
taṭākakṛdvṛkṣaropī iṣṭayajñaśca yo naraḥ | ete svarge mahīyante ye cānye satyavādinaḥ || 35.143 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   143

तस्मात्तटाकान्कुर्वीत आरामांश्चैव रोपयेथ् । यजेच्च विविधैर्यज्ञैस्सत्यं च सततं वदेथ् ।। ३५.१४४ ।।
tasmāttaṭākānkurvīta ārāmāṃścaiva ropayeth | yajecca vividhairyajñaissatyaṃ ca satataṃ vadeth || 35.144 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   144

गोभूहिरण्यदानानि कृत्वाचार्याय विष्णवे । अर्चकाय विशेषेण स्वर्गतस्सुखमेधते ।। ३५.१४५ ।।
gobhūhiraṇyadānāni kṛtvācāryāya viṣṇave | arcakāya viśeṣeṇa svargatassukhamedhate || 35.145 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   145

अतिदानं तु सर्वेषां भूमिदानमिहोच्यते । अचला ह्यक्षयो भूमिस्सर्वान्कामान्प्रयच्छति ।। ३५.१४६ ।।
atidānaṃ tu sarveṣāṃ bhūmidānamihocyate | acalā hyakṣayo bhūmissarvānkāmānprayacchati || 35.146 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   146

यस्तुदद्याद्भूमिदानं देवनाम्नार्चकायहि । तस्यैहिकं भवेत्पुण्यं तथा पारत्रिकं बहु ।। ३५.१४७ ।।
yastudadyādbhūmidānaṃ devanāmnārcakāyahi | tasyaihikaṃ bhavetpuṇyaṃ tathā pāratrikaṃ bahu || 35.147 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   147

यस्तु दद्यात्स्वनाम्नैव पूजकाय वसुंधरां । तस्य कामाः प्ररोहन्ति सर्वमैहिकमश्नुते ।। ३५.१४८ ।।
yastu dadyātsvanāmnaiva pūjakāya vasuṃdharāṃ | tasya kāmāḥ prarohanti sarvamaihikamaśnute || 35.148 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   148

देवकार्याय वैदद्याद्यो देवाय वसुन्धरां । देवनाम्नैव तस्य स्यात्केवलामुष्मिकं फलं ।। ३५.१४९ ।।
devakāryāya vaidadyādyo devāya vasundharāṃ | devanāmnaiva tasya syātkevalāmuṣmikaṃ phalaṃ || 35.149 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   149

ब्रह्मार्पणधिया यस्तु गुप्तं दास्यति किं चन । देवाय देवकार्याय ब्राह्मणायाधिकारिणे ।। ३५.१५० ।।
brahmārpaṇadhiyā yastu guptaṃ dāsyati kiṃ cana | devāya devakāryāya brāhmaṇāyādhikāriṇe || 35.150 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   150

यावज्जीवति तद्दानं स्वर्गेतस्य स्थितिर्भवेथ् । यं यं कामं तु मनसि कृत्वा यद्यच्च योर्ऽपयेथ् ।। ३५.१५१ ।।
yāvajjīvati taddānaṃ svargetasya sthitirbhaveth | yaṃ yaṃ kāmaṃ tu manasi kṛtvā yadyacca yor'payeth || 35.151 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   151

तं तमेव फलं लब्ध्वाकर्तासम्मोदते चिरं । किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने ।। ३५.१५२ ।।
taṃ tameva phalaṃ labdhvākartāsammodate ciraṃ | kimalabhyaṃ bhagavati prasanne śrīniketane || 35.152 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   152

आचार्यायार्पिता भूमिरत्यन्तफलदायिनी । ततोर्ऽचकार्पिता दद्यादनन्तं फलमुच्यते ।। ३५.१५३ ।।
ācāryāyārpitā bhūmiratyantaphaladāyinī | tator'cakārpitā dadyādanantaṃ phalamucyate || 35.153 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   153

पदार्थिनामथान्वेषां तथान्यविभवस्य च । सर्वमेव भवेद्दत्तं वसुधां यः प्रयच्छति ।। ३५.१५४ ।।
padārthināmathānveṣāṃ tathānyavibhavasya ca | sarvameva bhaveddattaṃ vasudhāṃ yaḥ prayacchati || 35.154 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   154

फालकृष्टां महीं दद्यात्सबीजां सस्यमालिनीं । यावत्सूर्यकरा लोके तावत्स्वर्गे महीयते ।। ३५.१५५ ।।
phālakṛṣṭāṃ mahīṃ dadyātsabījāṃ sasyamālinīṃ | yāvatsūryakarā loke tāvatsvarge mahīyate || 35.155 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   155

फालकृष्टां महीं दद्यात्सबीजां सस्यमालिनीं । यावत्सूर्यकरा लोके तावत्स्वर्गे महीयते ।। ३५.१५६ ।।
phālakṛṣṭāṃ mahīṃ dadyātsabījāṃ sasyamālinīṃ | yāvatsūryakarā loke tāvatsvarge mahīyate || 35.156 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   156

यश्चापि कुरुते पापं पुरुषोवृत्तिकर्शितः । अपि गोकर्णमात्रेण भूमिदानेन शुद्ध्यति ।। ३५.१५७ ।।
yaścāpi kurute pāpaṃ puruṣovṛttikarśitaḥ | api gokarṇamātreṇa bhūmidānena śuddhyati || 35.157 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   157

सप्तहस्तेन वा सम्यक्त्रिंशद्दण्डेन वर्धनं । स शतान्येव गोकर्णमिति वेदविदो विदः ।। ३५.१५८ ।।
saptahastena vā samyaktriṃśaddaṇḍena vardhanaṃ | sa śatānyeva gokarṇamiti vedavido vidaḥ || 35.158 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   158

जितेन्द्रयाय गुणिने पूजकाय तपस्विने । दद्यान्महीं भदेत्तस्य फलमक्षयमच्युतं ।। ३५.१५९ ।।
jitendrayāya guṇine pūjakāya tapasvine | dadyānmahīṃ bhadettasya phalamakṣayamacyutaṃ || 35.159 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   159

यथाप्सु पतितस्सद्यस्तैलबिन्दुः प्ररोहति । एवं भूमिकृतं दानं सस्ये सस्ये प्ररोहति ।। ३५.१६० ।।
yathāpsu patitassadyastailabinduḥ prarohati | evaṃ bhūmikṛtaṃ dānaṃ sasye sasye prarohati || 35.160 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   160

यथा बीजानि रोहन्ति प्रकीर्णानि महीतले । एवं कामाःप्ररोहन्ति भूमिदानसमार्जिताः ।। ३५.१६१ ।।
yathā bījāni rohanti prakīrṇāni mahītale | evaṃ kāmāḥprarohanti bhūmidānasamārjitāḥ || 35.161 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   161

यथा गौर्भरते वत्सं क्षीरिणी क्षीरमुत्सृजेथ् । एवं दत्ताचिरं कालं भूमिर्भरति भूमिदं ।। ३५.१६२ ।।
yathā gaurbharate vatsaṃ kṣīriṇī kṣīramutsṛjeth | evaṃ dattāciraṃ kālaṃ bhūmirbharati bhūmidaṃ || 35.162 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   162

इक्षुभिस्सततां भूमिं यवगोधूमशाद्वलैः । यो ददाति नरश्रेष्ठस्स न प्रच्यवते दिवः ।। ३५.१६३ ।।
ikṣubhissatatāṃ bhūmiṃ yavagodhūmaśādvalaiḥ | yo dadāti naraśreṣṭhassa na pracyavate divaḥ || 35.163 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   163

शुभं भद्रासनं छत्रं वराश्च वरयोषितः । भूमिदानस्य चिह्नानि फलमेतन्न संशयः ।। ३५.१६४ ।।
śubhaṃ bhadrāsanaṃ chatraṃ varāśca varayoṣitaḥ | bhūmidānasya cihnāni phalametanna saṃśayaḥ || 35.164 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   164

आदित्य वसवो विष्णुर्ब्रह्मा सोमो हुताशनः । शूलपाणिश्च भगवानभिनन्दन्ति भूमिदं ।। ३५.१६५ ।।
āditya vasavo viṣṇurbrahmā somo hutāśanaḥ | śūlapāṇiśca bhagavānabhinandanti bhūmidaṃ || 35.165 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   165

सौवर्णछत्रहक्म्याणि वसोर्धाराश्च कामदाः । गन्धर्वाप्सरसो यत्र तत्र तिष्ठन्ति भूमिदाः ।। ३५.१६६ ।।
sauvarṇachatrahakmyāṇi vasordhārāśca kāmadāḥ | gandharvāpsaraso yatra tatra tiṣṭhanti bhūmidāḥ || 35.166 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   166

इयमेव पुरा भूमिः पालिता बहुभिग्नृपैः । अन्यैश्च बहुभिर्दत्ता राजभिस्सत्यसंगरैः ।। ३५.१६७ ।।
iyameva purā bhūmiḥ pālitā bahubhignṛpaiḥ | anyaiśca bahubhirdattā rājabhissatyasaṃgaraiḥ || 35.167 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   167

यस्य यस्य यदा भूमि स्तस्य तस्य तदा फलं । भूमिं यः प्रतिगृह्णाति यश्च भूमिं प्रयच्छति ।। ३५.१६८ ।।
yasya yasya yadā bhūmi stasya tasya tadā phalaṃ | bhūmiṃ yaḥ pratigṛhṇāti yaśca bhūmiṃ prayacchati || 35.168 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   168

तावुभौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ । दानपालनयोर्मध्ये दानाच्छ्रेयोऽनुपालनं ।। ३५.१६९ ।।
tāvubhau puṇyakarmāṇau niyatau svargagāminau | dānapālanayormadhye dānācchreyo'nupālanaṃ || 35.169 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   169

दानात्स्वर्गमवाप्नोति पालनादच्युतं पदं । स्वदत्ताद्द्विगुणं पुण्यं परदत्तानुपालनं ।। ३५.१७० ।।
dānātsvargamavāpnoti pālanādacyutaṃ padaṃ | svadattāddviguṇaṃ puṇyaṃ paradattānupālanaṃ || 35.170 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   170

भूमिदस्स्वर्गमारुह्य शास्वतीरेधते समाः । पुनश्च जन्म संपाप्य भवेद्भूमि पतिर्ध्रुवं ।। ३५.१७१ ।।
bhūmidassvargamāruhya śāsvatīredhate samāḥ | punaśca janma saṃpāpya bhavedbhūmi patirdhruvaṃ || 35.171 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   171

यथा भूमिस्सदा देवी दातारं कुरुते पतिं । एवं सदक्षिणा दत्ताकुरुते गौर्जनाधिपं ।। ३५.१७२ ।।
yathā bhūmissadā devī dātāraṃ kurute patiṃ | evaṃ sadakṣiṇā dattākurute gaurjanādhipaṃ || 35.172 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   172

अपि पापकृतं प्राप्य प्रतिगृह्णाति भूमिदं । महीं ददत्पवित्रस्स्यात्पुण्या च जगती यतः ।। ३५.१७३ ।।
api pāpakṛtaṃ prāpya pratigṛhṇāti bhūmidaṃ | mahīṃ dadatpavitrassyātpuṇyā ca jagatī yataḥ || 35.173 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   173

नामैव प्रियदत्तेति गुह्यामेतत्सनातनं । तदस्यास्सततं प्रीत्यैकीर्तनीया प्रयच्छता ।। ३५.१७४ ।।
nāmaiva priyadatteti guhyāmetatsanātanaṃ | tadasyāssatataṃ prītyaikīrtanīyā prayacchatā || 35.174 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   174

तपोयज्ञाश्रितं शीलमलोभस्सत्यवादिता । गुरुदैवतपूजा च नातिक्रामति भूमिदं ।। ३५.१७५ ।।
tapoyajñāśritaṃ śīlamalobhassatyavāditā | gurudaivatapūjā ca nātikrāmati bhūmidaṃ || 35.175 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   175

भर्तुर्निश्श्रेयसे युक्ता स्त्यक्तात्मादोरणे हताः । ब्रह्मलोकगतास्सन्तो नातिक्रामन्तिभूमिदं ।। ३५.१७६ ।।
bharturniśśreyase yuktā styaktātmādoraṇe hatāḥ | brahmalokagatāssanto nātikrāmantibhūmidaṃ || 35.176 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   176

यथा जनित्री क्षीरेण पुष्णाति स्वसुतं मुदा । एवं सर्वगुणैर्भूमिर्दातारमनुपुष्यति ।। ३५.१७७ ।।
yathā janitrī kṣīreṇa puṣṇāti svasutaṃ mudā | evaṃ sarvaguṇairbhūmirdātāramanupuṣyati || 35.177 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   177

अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः । न तत्फलमवाप्नोति यद्दत्वा वसुधां पुनः ।। ३५.१७८ ।।
agniṣṭomādibhiryajñairiṣṭvā vipuladakṣiṇaiḥ | na tatphalamavāpnoti yaddatvā vasudhāṃ punaḥ || 35.178 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   178

मृत्योर्हि किङ्करा दण्डा ह्यग्नितापास्सुदारुणाः । घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदं ।। ३५.१७९ ।।
mṛtyorhi kiṅkarā daṇḍā hyagnitāpāssudāruṇāḥ | ghorāśca vāruṇāḥ pāśā nopasarpanti bhūmidaṃ || 35.179 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   179

पीतरः पितृलोकस्था देवलोके दिवौकसः । सन्तर्पयन्ति दातारं भूमेः प्रभवतांनरः ।। ३५.१८० ।।
pītaraḥ pitṛlokasthā devaloke divaukasaḥ | santarpayanti dātāraṃ bhūmeḥ prabhavatāṃnaraḥ || 35.180 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   180

आदित्या इव दीप्यन्ते तेजसा दि मानवाः । ये प्रयच्छन्ति वसुधां हरये लोकसाक्षिणे ।। ३५.१८१ ।।
ādityā iva dīpyante tejasā di mānavāḥ | ye prayacchanti vasudhāṃ haraye lokasākṣiṇe || 35.181 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   181

कृशाय कृशभृत्याय वृत्तिं क्षीणाय सीदते । देवाग्रेर्ऽप्यतु विप्राय सुश्रीर्भवति मानवः ।। ३५.१८२ ।।
kṛśāya kṛśabhṛtyāya vṛttiṃ kṣīṇāya sīdate | devāgrer'pyatu viprāya suśrīrbhavati mānavaḥ || 35.182 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   182

आस्फोटयन्ति पितरः प्रनृत्य नि पितामहाः । भूमिदो नः कुले जातस्सवस्सन्तारयिष्यति ।। ३५.१८३ ।।
āsphoṭayanti pitaraḥ pranṛtya ni pitāmahāḥ | bhūmido naḥ kule jātassavassantārayiṣyati || 35.183 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   183

स नः कुलस्य पुरुषस्सनो बन्धुस्सनो गुरुः । स दाता स च विक्रान्तो यो ददाति वसुंधरां ।। ३५.१८४ ।।
sa naḥ kulasya puruṣassano bandhussano guruḥ | sa dātā sa ca vikrānto yo dadāti vasuṃdharāṃ || 35.184 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   184

लोकांस्तु सृजता पूर्वं गावस्सृष्टास्स्वयंभुवा । वृद्ध्यर्थं सर्वभूतानां तस्मात्ता मातरस्स्मृताः ।। ३५.१८५ ।।
lokāṃstu sṛjatā pūrvaṃ gāvassṛṣṭāssvayaṃbhuvā | vṛddhyarthaṃ sarvabhūtānāṃ tasmāttā mātarassmṛtāḥ || 35.185 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   185

तास्तुदत्वा सौरभेयीस्स्वर्गेलोके महीयते । धेनुं दत्वा सुव्रतां च सोपधानां पयस्विनीं ।। ३५.१८६ ।।
tāstudatvā saurabheyīssvargeloke mahīyate | dhenuṃ datvā suvratāṃ ca sopadhānāṃ payasvinīṃ || 35.186 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   186

सवत्सां कपिलां दिव्यामाचार्यायार्चकाय च । देवदेवस्य तुष्ट्यर्थं देवाय ब्राह्मणाय वा ।। ३५.१८७ ।।
savatsāṃ kapilāṃ divyāmācāryāyārcakāya ca | devadevasya tuṣṭyarthaṃ devāya brāhmaṇāya vā || 35.187 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   187

न तस्य शक्यते वक्तुं फलं वर्षशतैरपि । यावन्ति धेन्वालोमानि वत्सायाश्च विशेषतः ।। ३५.१८८ ।।
na tasya śakyate vaktuṃ phalaṃ varṣaśatairapi | yāvanti dhenvālomāni vatsāyāśca viśeṣataḥ || 35.188 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   188

तावद्वर्ष सहस्राणि कामान्दुह्येत सा वरा । प्रयच्छते यःकपिलां सवत्सां कांस्यजोहनां ।। ३५.१८९ ।।
tāvadvarṣa sahasrāṇi kāmānduhyeta sā varā | prayacchate yaḥkapilāṃ savatsāṃ kāṃsyajohanāṃ || 35.189 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   189

स्वर्णश्रुङ्गीं रौप्यखुरां तैस्तैर्द्रव्यगुणैः पुनः । सा गौः कामदुघा भूत्वा दातारमुपसर्पति ।। ३५.१९० ।।
svarṇaśruṅgīṃ raupyakhurāṃ taistairdravyaguṇaiḥ punaḥ | sā gauḥ kāmadughā bhūtvā dātāramupasarpati || 35.190 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   190

गोसहस्रं तु यो दद्यात्सर्वरत्नैरलङ्कृतं । परां वृद्धिंश्रियं प्राप्य स्वर्गलोके महीयते ।। ३५.१९१ ।।
gosahasraṃ tu yo dadyātsarvaratnairalaṅkṛtaṃ | parāṃ vṛddhiṃśriyaṃ prāpya svargaloke mahīyate || 35.191 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   191

दश चोभयतःप्रेत्य माता महपितामहाः । गच्छेत्सुकृतिनां लोकान्गावो दत्वा यथाविधि ।। ३५.१९२ ।।
daśa cobhayataḥpretya mātā mahapitāmahāḥ | gacchetsukṛtināṃ lokāngāvo datvā yathāvidhi || 35.192 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   192

दायाद्यलब्धैर्योगाद्यैर्गावस्सम्पाद्य योददेथ् । तस्यापि चाक्षया लोका भवन्तीह परत्र च ।। ३५.१९३ ।।
dāyādyalabdhairyogādyairgāvassampādya yodadeth | tasyāpi cākṣayā lokā bhavantīha paratra ca || 35.193 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   193

यो वा द्यूते धनं जित्वागावःक्रीत्वा प्रयच्छति । स गच्छेद्विरजान्लोकान्गोप्रदानफलार्जितान् ।। ३५.१९४ ।।
yo vā dyūte dhanaṃ jitvāgāvaḥkrītvā prayacchati | sa gacchedvirajānlokāngopradānaphalārjitān || 35.194 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   194

प्रतिगृह्यतु यो दद्याद्गावश्शुद्धेन चेतसा । स गत्वा दुर्लभं स्थानममरैस्सह मोदते ।। ३५.१९५ ।।
pratigṛhyatu yo dadyādgāvaśśuddhena cetasā | sa gatvā durlabhaṃ sthānamamaraissaha modate || 35.195 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   195

यश्चात्मविक्रयं कृत्वा गावो दद्याद्यधाविधि । स गत्वा विरजान्लोकान्सुखं वसति देववथ् ।। ३५.१९६ ।।
yaścātmavikrayaṃ kṛtvā gāvo dadyādyadhāvidhi | sa gatvā virajānlokānsukhaṃ vasati devavath || 35.196 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   196

संग्रामे यस्तनुं त्यक्त्वा त्वक्त्वा गावःप्रयच्छति । देहविक्रय मूल्यास्ता श्शाश्वताः कामदोहनाः ।। ३५.१९७ ।।
saṃgrāme yastanuṃ tyaktvā tvaktvā gāvaḥprayacchati | dehavikraya mūlyāstā śśāśvatāḥ kāmadohanāḥ || 35.197 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   197

जीर्णां चैवोपभुक्राञ्च जरद्गां शीलवर्जिताम्, । तमः प्रविशते दत्वा द्विजं क्लेशेन योजयेथ् ।। ३५.१९८ ।।
jīrṇāṃ caivopabhukrāñca jaradgāṃ śīlavarjitām, | tamaḥ praviśate datvā dvijaṃ kleśena yojayeth || 35.198 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   198

दानयोग्या भवेस्नैव कृशा दुष्टा पलायिनी । युञ्ज्यात्ल्केशैस्तु यो विप्रं दत्वैनां तद्वृधा भवेथ् ।। ३५.१९९ ।।
dānayogyā bhavesnaiva kṛśā duṣṭā palāyinī | yuñjyātlkeśaistu yo vipraṃ datvaināṃ tadvṛdhā bhaveth || 35.199 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   199

युवानं बलिनं श्यामं हलेन सह यूथपं । गोपतिं हरये दद्याद्भूरिश्रुङ्गमलङ्कृतं ।। ३५.२०० ।।
yuvānaṃ balinaṃ śyāmaṃ halena saha yūthapaṃ | gopatiṃ haraye dadyādbhūriśruṅgamalaṅkṛtaṃ || 35.200 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   200

ब्राह्मणानां गवां चैव कुलमेकं द्विधा कृतं । एकत्र मन्त्रा स्तिष्ठन्ति हविरेकत्र तिष्ठति ।। ३५.२०१ ।।
brāhmaṇānāṃ gavāṃ caiva kulamekaṃ dvidhā kṛtaṃ | ekatra mantrā stiṣṭhanti havirekatra tiṣṭhati || 35.201 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   201

उपगम्य तु यो दद्याद्गावश्शुद्धेन चेतसा । यावन्तितासां रोमाणि तावत्स्वर्गे महीयते ।। ३५.२०२ ।।
upagamya tu yo dadyādgāvaśśuddhena cetasā | yāvantitāsāṃ romāṇi tāvatsvarge mahīyate || 35.202 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   202

प्रवक्ष्यामि गवांलोका यादृशायत्र संस्थिताः । मनोज्ञा रमणीयाश्च सर्वकामदुहास्सदा ।। ३५.२०३ ।।
pravakṣyāmi gavāṃlokā yādṛśāyatra saṃsthitāḥ | manojñā ramaṇīyāśca sarvakāmaduhāssadā || 35.203 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   203

पुण्याःपापहराश्चेव गवां लोका न संशयः । अत्यन्तसुखिनस्तत्र सर्वपापविवर्जिताः ।। ३५.२०४ ।।
puṇyāḥpāpaharāśceva gavāṃ lokā na saṃśayaḥ | atyantasukhinastatra sarvapāpavivarjitāḥ || 35.204 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   204

प्रमोदन्ते महास्थ्साने नरा विगतकल्मषाः । तुल्यप्रभावा देवैस्ते मोदन्ते प्सरसां गणैः ।। ३५.२०५ ।।
pramodante mahāsthsāne narā vigatakalmaṣāḥ | tulyaprabhāvā devaiste modante psarasāṃ gaṇaiḥ || 35.205 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   205

गन्धर्वैरुपगीयन्ते गोशरण्या न संशयः । ब्राह्मणास्साधुवृत्ताश्च दयावन्तोऽनुकंपकाः ।। ३५.२०६ ।।
gandharvairupagīyante gośaraṇyā na saṃśayaḥ | brāhmaṇāssādhuvṛttāśca dayāvanto'nukaṃpakāḥ || 35.206 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   206

घृणिनश्शुभकर्तारो मोदन्तेदैवतैस्सह । यथैव सलिले मत्स्यस्सलिलेन सहोष्य ते ।। ३५.२०७ ।।
ghṛṇinaśśubhakartāro modantedaivataissaha | yathaiva salile matsyassalilena sahoṣya te || 35.207 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   207

गोभिः पापकृतं कर्म दृढमेव व्यपोह्यते । मातरस्सर्वभूतानां प्रजानां रक्षणे कृताः ।। ३५.२०८ ।।
gobhiḥ pāpakṛtaṃ karma dṛḍhameva vyapohyate | mātarassarvabhūtānāṃ prajānāṃ rakṣaṇe kṛtāḥ || 35.208 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   208

ब्रह्माणा लोकसारेण गावःपापभयापहाः । तानु दत्तासु लोकेऽस्मिन्किं न दत्तं भवेदिह ।। ३५.२०९ ।।
brahmāṇā lokasāreṇa gāvaḥpāpabhayāpahāḥ | tānu dattāsu loke'sminkiṃ na dattaṃ bhavediha || 35.209 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   209

देवेशाय विशेषेण तत्क्रियाय तथा पुनः । प्रतिपाद्यास्सदा गानो भूतिं स्भारामभीप्सुभिः ।। ३५.२१० ।।
deveśāya viśeṣeṇa tatkriyāya tathā punaḥ | pratipādyāssadā gāno bhūtiṃ sbhārāmabhīpsubhiḥ || 35.210 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   210

सुवर्णं परमं दानं सुवर्णं दक्षिणा परा । एतत्पवित्रं परममेतत्स्वस्त्ययनं महथ् ।। ३५.२११ ।।
suvarṇaṃ paramaṃ dānaṃ suvarṇaṃ dakṣiṇā parā | etatpavitraṃ paramametatsvastyayanaṃ mahath || 35.211 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   211

दशपूर्वान्परान्वंश्यानात्मानं च विशेषतः । अपिपापशतं कृत्वा दत्तं विप्रिषु तारयेथ् ।। ३५.२१२ ।।
daśapūrvānparānvaṃśyānātmānaṃ ca viśeṣataḥ | apipāpaśataṃ kṛtvā dattaṃ vipriṣu tārayeth || 35.212 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   212

सुवर्णं ये प्रयच्छन्ति नराश्शुद्धेव चेतसा । देवतास्ते प्रयच्छन्ति समस्तमिति नश्श्रुतं ।। ३५.२१३ ।।
suvarṇaṃ ye prayacchanti narāśśuddheva cetasā | devatāste prayacchanti samastamiti naśśrutaṃ || 35.213 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   213

अग्निर्हि देवतास्सर्वास्सुवर्णं च हुताशनः । तस्मात्सुवर्णं ददता दत्तास्सर्वाश्च देवताः ।। ३५.२१४ ।।
agnirhi devatāssarvāssuvarṇaṃ ca hutāśanaḥ | tasmātsuvarṇaṃ dadatā dattāssarvāśca devatāḥ || 35.214 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   214

अग्न्यभावे च कुर्वन्ति वह्निस्थाने च काञ्चनं । सर्वदेवप्रमाणज्ञा वेदश्रुतिनिदर्शनाथ् ।। ३५.२१५ ।।
agnyabhāve ca kurvanti vahnisthāne ca kāñcanaṃ | sarvadevapramāṇajñā vedaśrutinidarśanāth || 35.215 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   215

यस्त्वेनं ज्वलयेदग्निमादित्योदयनं प्रति । दद्याद्वै देवमुद्दिश्य सर्वान्कामानवाप्नुयाथ् ।। ३५.२१६ ।।
yastvenaṃ jvalayedagnimādityodayanaṃ prati | dadyādvai devamuddiśya sarvānkāmānavāpnuyāth || 35.216 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   216

सुवर्णदस्सर्वलोके कामानिष्टानवाप्नुते । विरजांबरसंवीतः परियाति ततस्ततः ।। ३५.२१७ ।।
suvarṇadassarvaloke kāmāniṣṭānavāpnute | virajāṃbarasaṃvītaḥ pariyāti tatastataḥ || 35.217 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   217

विमानेनार्कवर्णेन भास्वरेण विराजता । अप्सरोगणसंकीर्णो भास्वरस्तेन तेजसा ।। ३५.२१८ ।।
vimānenārkavarṇena bhāsvareṇa virājatā | apsarogaṇasaṃkīrṇo bhāsvarastena tejasā || 35.218 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   218

हंसबर्हिणयुक्तेन कामगेन नरोत्तमः । दिव्यगन्धवहस्स्वर्गे परिगच्छन्नितस्ततः ।। ३५.२१९ ।।
haṃsabarhiṇayuktena kāmagena narottamaḥ | divyagandhavahassvarge parigacchannitastataḥ || 35.219 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   219

तस्मात्स्वशक्त्या दातव्यं काञ्चनं मानवैर्भुवि । विमानेनार्कवर्णेन स याति स्वर्गमुत्तमं ।। ३५.२२० ।।
tasmātsvaśaktyā dātavyaṃ kāñcanaṃ mānavairbhuvi | vimānenārkavarṇena sa yāti svargamuttamaṃ || 35.220 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   220

न ह्यतः परमं लोके सद्यः पापविनाशनं । ब्रह्मकोशस्य शुद्धस्य सुवर्णं यः प्रयच्छति ।। ३५.२२१ ।।
na hyataḥ paramaṃ loke sadyaḥ pāpavināśanaṃ | brahmakośasya śuddhasya suvarṇaṃ yaḥ prayacchati || 35.221 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   221

बहून्यब्दसहस्राणि स्वर्गेलोके महीयते । इति संक्षेपतः प्रोक्तं स्वर्णदानफलं मया ।। ३५.२२२ ।।
bahūnyabdasahasrāṇi svargeloke mahīyate | iti saṃkṣepataḥ proktaṃ svarṇadānaphalaṃ mayā || 35.222 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   222

अथ वक्ष्ये विशेषेण फलमन्नस्य दापनाथ् । विष्णवे च श्रियै भूम्यै सर्वदेवेभ्य एव च ।। ३५.२२३ ।।
atha vakṣye viśeṣeṇa phalamannasya dāpanāth | viṣṇave ca śriyai bhūmyai sarvadevebhya eva ca || 35.223 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   223

तन्नि वेदित शेषस्य दानाच्चार्थिभ्य आदराथ् । न शक्यते फलं तस्य वक्तुं वर्षशतैरपि ।। ३५.२२४ ।।
tanni vedita śeṣasya dānāccārthibhya ādarāth | na śakyate phalaṃ tasya vaktuṃ varṣaśatairapi || 35.224 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   224

तथापि गीयते यत्तु विस्तारात्परमर्षिभिः । संक्षेपतः प्रवक्ष्यामि अन्नदानार्जितं फलं ।। ३५.२२५ ।।
tathāpi gīyate yattu vistārātparamarṣibhiḥ | saṃkṣepataḥ pravakṣyāmi annadānārjitaṃ phalaṃ || 35.225 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   225

प्रसादममृतं ब्रूयादन्नं देवनिवेदितं । तीर्थं चामृतमित्येव देवपादोदकं वदेथ् ।। ३५.२२६ ।।
prasādamamṛtaṃ brūyādannaṃ devaniveditaṃ | tīrthaṃ cāmṛtamityeva devapādodakaṃ vadeth || 35.226 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   226

अन्नमेव प्रशंसन्ति देवा ऋषिगणास्तथा । लोकतन्त्रं हि संज्ञाश्च सर्वमन्ने प्रतिष्ठितं ।। ३५.२२७ ।।
annameva praśaṃsanti devā ṛṣigaṇāstathā | lokatantraṃ hi saṃjñāśca sarvamanne pratiṣṭhitaṃ || 35.227 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   227

अन्नेन सदृशं दानं न भूतो न भविष्यति । तस्मादन्नं विशेषेण दातुमिच्छन्ति मानवाः ।। ३५.२२८ ।।
annena sadṛśaṃ dānaṃ na bhūto na bhaviṣyati | tasmādannaṃ viśeṣeṇa dātumicchanti mānavāḥ || 35.228 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   228

अन्नमूर्जस्करं लोके प्राणाश्चान्ने प्रतिष्ठिताः । अन्नेन धार्यते सर्वं विश्वं जगदिदं महथ् ।। ३५.२२९ ।।
annamūrjaskaraṃ loke prāṇāścānne pratiṣṭhitāḥ | annena dhāryate sarvaṃ viśvaṃ jagadidaṃ mahath || 35.229 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   229

अन्नाद्गृहस्था लोकेस्मिन्भिक्षवस्तापसास्तथा । अन्नाद्भवन्ति वै प्राणाः प्रत्यक्षं नात्र संशयः ।। ३५.२३० ।।
annādgṛhasthā lokesminbhikṣavastāpasāstathā | annādbhavanti vai prāṇāḥ pratyakṣaṃ nātra saṃśayaḥ || 35.230 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   230

कुटुंबं पीडयित्वा तु ब्राह्मणाय महात्मने । दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता ।। ३५.२३१ ।।
kuṭuṃbaṃ pīḍayitvā tu brāhmaṇāya mahātmane | dātavyaṃ bhikṣave cānnamātmano bhūtimicchatā || 35.231 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   231

ब्राह्मणायाभिरूपाय यो दद्यादन्नमर्थिने । विदधाति निधिं श्रेष्ठं पारलौकिकमात्मनः ।। ३५.२३२ ।।
brāhmaṇāyābhirūpāya yo dadyādannamarthine | vidadhāti nidhiṃ śreṣṭhaṃ pāralaukikamātmanaḥ || 35.232 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   232

श्रान्तमध्वनि वर्तन्तं वृद्धमर्हमुपस्थितं । अर्चयेद्भूतिमन्विच्छन्गृहस्थो गृहमागतं ।। ३५.२३३ ।।
śrāntamadhvani vartantaṃ vṛddhamarhamupasthitaṃ | arcayedbhūtimanvicchangṛhastho gṛhamāgataṃ || 35.233 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   233

क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः । अन्नदः प्राप्नुते भू यो भुवि चेह च यत्सुखं ।। ३५.२३४ ।।
krodhamutpatitaṃ hitvā suśīlo vītamatsaraḥ | annadaḥ prāpnute bhū yo bhuvi ceha ca yatsukhaṃ || 35.234 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   234

नावमन्येदभिगतं न प्रणुद्यात्कथं चन । अपि श्वपाके शुनि वा न दानं विप्रणश्यति ।। ३५.२३५ ।।
nāvamanyedabhigataṃ na praṇudyātkathaṃ cana | api śvapāke śuni vā na dānaṃ vipraṇaśyati || 35.235 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   235

यो दद्यादपरिक्लिष्टमन्न मध्वनि वर्तते । शान्तायादृष्टपूर्वाय समहद्धर्ममाप्नुयाथ् ।। ३५.२३६ ।।
yo dadyādaparikliṣṭamanna madhvani vartate | śāntāyādṛṣṭapūrvāya samahaddharmamāpnuyāth || 35.236 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   236

पितॄन्देवानृषीन्विप्रानतिथींश्च विशेषतः । यो नरःप्रीणयत्यन्नैस्तस्य पुण्यफलं महथ् ।। ३५.२३७ ।।
pitṝndevānṛṣīnviprānatithīṃśca viśeṣataḥ | yo naraḥprīṇayatyannaistasya puṇyaphalaṃ mahath || 35.237 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   237

कृत्वातिपातकं कर्मयो दद्यादन्न मर्थिने । ब्राह्मणाय विशेषेण न स पापेन मुह्यते ।। ३५.२३८ ।।
kṛtvātipātakaṃ karmayo dadyādanna marthine | brāhmaṇāya viśeṣeṇa na sa pāpena muhyate || 35.238 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   238

ब्राह्मणेष्वक्षयं नाम्नां शूद्रे महत्भलं । अन्नदामपि शूद्रे च ब्राह्मणस्य विशिष्यते ।। ३५.२३९ ।।
brāhmaṇeṣvakṣayaṃ nāmnāṃ śūdre mahatbhalaṃ | annadāmapi śūdre ca brāhmaṇasya viśiṣyate || 35.239 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   239

न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेन च । भिक्षितो ब्राह्मणेनेह दद्यादन्नं प्रयाचितः ।। ३५.२४० ।।
na pṛcchedgotracaraṇaṃ svādhyāyaṃ deśamena ca | bhikṣito brāhmaṇeneha dadyādannaṃ prayācitaḥ || 35.240 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   240

अन्नदस्यान्नवृक्षाश्च सर्वकामफलप्रदाः । भवन्ति चेह नामुत्रनृपतेर्नात्रसंशयः ।। ३५.२४१ ।।
annadasyānnavṛkṣāśca sarvakāmaphalapradāḥ | bhavanti ceha nāmutranṛpaternātrasaṃśayaḥ || 35.241 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   241

आशंसते हि पितरस्सुवृष्टिमिव कर्षकाः । अस्माकमपि पुत्रो वा पौत्रो वान्नं प्रदास्यति ।। ३५.२४२ ।।
āśaṃsate hi pitarassuvṛṣṭimiva karṣakāḥ | asmākamapi putro vā pautro vānnaṃ pradāsyati || 35.242 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   242

ब्राह्मणोहि महद्भूतं स्वयं देहीति याचते । अकामोवा सकामो वा दत्वा पुण्यमवाप्नुयाथ् ।। ३५.२४३ ।।
brāhmaṇohi mahadbhūtaṃ svayaṃ dehīti yācate | akāmovā sakāmo vā datvā puṇyamavāpnuyāth || 35.243 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   243

ब्राह्मणस्सर्वभूतानामतिधिः प्रसृताग्रभुक् । विप्रा यमधिगच्छन्ति भिक्षमाणा गृहं सदा ।। ३५.२४४ ।।
brāhmaṇassarvabhūtānāmatidhiḥ prasṛtāgrabhuk | viprā yamadhigacchanti bhikṣamāṇā gṛhaṃ sadā || 35.244 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   244

सत्कृताच्च निवर्तन्ते तदतीव प्रवर्थते । महाभोगे कुले प्रेत्य जन्म चाप्नोति नित्यशः ।। ३५.२४५ ।।
satkṛtācca nivartante tadatīva pravarthate | mahābhoge kule pretya janma cāpnoti nityaśaḥ || 35.245 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   245

दत्वात्वन्नं नरो लोके यथास्थानमनुत्तमं । नित्यं मृष्टान्नदायी तु स्वर्गे वसति सत्कृतः ।। ३५.२४६ ।।
datvātvannaṃ naro loke yathāsthānamanuttamaṃ | nityaṃ mṛṣṭānnadāyī tu svarge vasati satkṛtaḥ || 35.246 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   246

अन्नं प्राणा नराणांहि सर्वमन्ने प्रतिष्ठितं । अन्नदः पशुमान्पुत्री धनवान्भोगवानपि ।। ३५.२४७ ।।
annaṃ prāṇā narāṇāṃhi sarvamanne pratiṣṭhitaṃ | annadaḥ paśumānputrī dhanavānbhogavānapi || 35.247 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   247

प्राणवांश्चापि भवति रूपवांश्च तथा भवेथ् । अन्नदःप्राणदो लोके सर्वदः प्रोच्यते तु सः ।। ३५.२४८ ।।
prāṇavāṃścāpi bhavati rūpavāṃśca tathā bhaveth | annadaḥprāṇado loke sarvadaḥ procyate tu saḥ || 35.248 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   248

अन्नं हिदत्वातिथये ब्राह्मणाय यथाविधि । प्रदाता सुखमाप्नोति दैवतैश्चापि पूज्यते ।। ३५.२४९ ।।
annaṃ hidatvātithaye brāhmaṇāya yathāvidhi | pradātā sukhamāpnoti daivataiścāpi pūjyate || 35.249 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   249

ब्राह्मणो हि महद्भूतं क्षेत्रभूतमिहोच्यते । उप्यते यत्र तद्बीजं तद्धि पुण्यफलं महथ् ।। ३५.२५० ।।
brāhmaṇo hi mahadbhūtaṃ kṣetrabhūtamihocyate | upyate yatra tadbījaṃ taddhi puṇyaphalaṃ mahath || 35.250 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   250

प्रत्यक्षप्रीतिजननं भोक्तुर्दातुर्भवत्युत । सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत ।। ३५.२५१ ।।
pratyakṣaprītijananaṃ bhokturdāturbhavatyuta | sarvāṇyanyāni dānāni parokṣaphalavantyuta || 35.251 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   251

अन्नाद्धि प्रसवं यान्ति रतिरन्नाद्धि जायते । धक्मार्थावन्नतो विद्यात्रोगनाशस्तथान्नतः ।। ३५.२५२ ।।
annāddhi prasavaṃ yānti ratirannāddhi jāyate | dhakmārthāvannato vidyātroganāśastathānnataḥ || 35.252 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   252

अन्नं ह्यद्भुतमित्याह पुरा कल्पे प्रजापतिः । अन्नं भुवं दिवं खं च सर्वमन्ने प्रतिष्ठितं ।। ३५.२५३ ।।
annaṃ hyadbhutamityāha purā kalpe prajāpatiḥ | annaṃ bhuvaṃ divaṃ khaṃ ca sarvamanne pratiṣṭhitaṃ || 35.253 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   253

अन्न प्रणाशे भिद्यन्ते शरीरे पञ्च धातवः । बलं बलवतोऽपीह प्रणश्यत्यन्नहानितः ।। ३५.२५४ ।।
anna praṇāśe bhidyante śarīre pañca dhātavaḥ | balaṃ balavato'pīha praṇaśyatyannahānitaḥ || 35.254 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   254

आवाहाश्च विवाहाश्च यज्ञाश्चान्नकृते तथा । निवर्तन्ते विशेषेण ब्रह्म चात्र प्रदीयते ।। ३५.२५५ ।।
āvāhāśca vivāhāśca yajñāścānnakṛte tathā | nivartante viśeṣeṇa brahma cātra pradīyate || 35.255 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   255

अन्नतस्सर्वमेतद्धि यत्किञ्चित्स्थाणु जङ्गमं । त्रिषुलोकेषु धर्मार्थमन्नं देयं ततो बुधैः ।। ३५.२५६ ।।
annatassarvametaddhi yatkiñcitsthāṇu jaṅgamaṃ | triṣulokeṣu dharmārthamannaṃ deyaṃ tato budhaiḥ || 35.256 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   256

अन्नदस्य मनुष्यस्य बलमोजो यशांसि च । आयुश्च वर्धते तद्वत्तेषु लोकेषु निश्चितं ।। ३५.२५७ ।।
annadasya manuṣyasya balamojo yaśāṃsi ca | āyuśca vardhate tadvatteṣu lokeṣu niścitaṃ || 35.257 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   257

मेघादूर्ध्वं सन्निधत्तेप्राणानां पवनः पतिः । यच्च मेघगतं वारि शक्रो वर्षति हर्षितः ।। ३५.२५८ ।।
meghādūrdhvaṃ sannidhatteprāṇānāṃ pavanaḥ patiḥ | yacca meghagataṃ vāri śakro varṣati harṣitaḥ || 35.258 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   258

आदत्ते च रसान्भ्ॐआनादित्यस्स्वगभस्तिभिः । वायुरादित्यतप्तांश्च रसान्देवःप्रवर्षति ।। ३५.२५९ ।।
ādatte ca rasānbhॐānādityassvagabhastibhiḥ | vāyurādityataptāṃśca rasāndevaḥpravarṣati || 35.259 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   259

तद्यथा मेघतो वारि पतितं भवति क्षितौ । तदा वसुमती देवी स्निग्धा भवति भाविता ।। ३५.२६० ।।
tadyathā meghato vāri patitaṃ bhavati kṣitau | tadā vasumatī devī snigdhā bhavati bhāvitā || 35.260 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   260

ततस्सस्यानि रोहन्ति येन वर्तयते जगथ् । मांसमेदोऽस्थिशुक्राणां प्रादुर्भावस्ततः पुनः ।। ३५.२६१ ।।
tatassasyāni rohanti yena vartayate jagath | māṃsamedo'sthiśukrāṇāṃ prādurbhāvastataḥ punaḥ || 35.261 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   261

संभवन्ति ततश्शुक्रात्प्राणिनः पृधिवीतले । अग्निष्टोमौ हि तच्छ्रक्रं सृजतः पुष्यतश्च ह ।। ३५.२६२ ।।
saṃbhavanti tataśśukrātprāṇinaḥ pṛdhivītale | agniṣṭomau hi tacchrakraṃ sṛjataḥ puṣyataśca ha || 35.262 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   262

एवमन्नाद्धि सूर्यश्च पवनश्शुक्रमेवच । एक एव स्मृतो राशिस्ततो भूतानि जङ्गिरे ।। ३५.२६३ ।।
evamannāddhi sūryaśca pavanaśśukramevaca | eka eva smṛto rāśistato bhūtāni jaṅgire || 35.263 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   263

प्राणान्ददाति भूतानां तेजश्च सततप्रभं । गृहमभ्यागतायाथ यो दद्यादन्नमर्थिने ।। ३५.२६४ ।।
prāṇāndadāti bhūtānāṃ tejaśca satataprabhaṃ | gṛhamabhyāgatāyātha yo dadyādannamarthine || 35.264 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   264

अन्नदानाद्धि येलोकास्तांश्रुणुध्वं समाहिताः । भवनानि प्रकाशन्ते दिवि तेषां महात्मनां ।। ३५.२६५ ।।
annadānāddhi yelokāstāṃśruṇudhvaṃ samāhitāḥ | bhavanāni prakāśante divi teṣāṃ mahātmanāṃ || 35.265 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   265

तारासंस्थानरूपाणि नाना स्तंभान्वितानि च । चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च ।। ३५.२६६ ।।
tārāsaṃsthānarūpāṇi nānā staṃbhānvitāni ca | candramaṇḍalaśubhrāṇi kiṅkiṇījālavanti ca || 35.266 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   266

तरुणादित्यवर्णानि स्थावराणि चराणिच । अनेकशतभ्ॐआनि सांतर्जलचराणि च ।। ३५.२६७ ।।
taruṇādityavarṇāni sthāvarāṇi carāṇica | anekaśatabhॐāni sāṃtarjalacarāṇi ca || 35.267 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   267

वैडूर्यार्कप्रकाशानि रौक्मरूप्यमयानि च । सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः ।। ३५.२६८ ।।
vaiḍūryārkaprakāśāni raukmarūpyamayāni ca | sarvakāmaphalāścāpi vṛkṣā bhavanasaṃsthitāḥ || 35.268 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   268

वाप्यो वीथ्यः सभाः कूपादीर्घि काश्चैव सर्वशः । घोषवन्त्यथ यानानि मुक्तान्यथ सहस्रशः ।। ३५.२६९ ।।
vāpyo vīthyaḥ sabhāḥ kūpādīrghi kāścaiva sarvaśaḥ | ghoṣavantyatha yānāni muktānyatha sahasraśaḥ || 35.269 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   269

भक्ष्यभोज्यमयाश्शैला वासांस्याभरणानि च । क्षीरं स्रवन्ति सरितस्तथा चैवान्न पर्वताः ।। ३५.२७० ।।
bhakṣyabhojyamayāśśailā vāsāṃsyābharaṇāni ca | kṣīraṃ sravanti saritastathā caivānna parvatāḥ || 35.270 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   270

प्रासादाः पाण्डुराभ्राभाश्शय्याश्च कनकोज्ज्वलाः । तान्यन्नदाः प्रपद्यन्ते तस्मादन्नं ददेत्सदा ।। ३५.२७१ ।।
prāsādāḥ pāṇḍurābhrābhāśśayyāśca kanakojjvalāḥ | tānyannadāḥ prapadyante tasmādannaṃ dadetsadā || 35.271 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   271

दद्यादद्यात्सदैवान्नं विष्णवे विनिवेदितं । हविःपात्रादि सौवर्णं राजतं ताम्रमेव वा ।। ३५.२७२ ।।
dadyādadyātsadaivānnaṃ viṣṇave viniveditaṃ | haviḥpātrādi sauvarṇaṃ rājataṃ tāmrameva vā || 35.272 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   272

कांस्यं वाप्यथ यो दद्यादर्घ्य पात्रादिकानपि । कलशान्करकान्कुंभानन्यांश्चैव परिच्छदान् ।। ३५.२७३ ।।
kāṃsyaṃ vāpyatha yo dadyādarghya pātrādikānapi | kalaśānkarakānkuṃbhānanyāṃścaiva paricchadān || 35.273 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   273

शक्तिलोभमकृत्वैव तस्य पुण्यफलं महथ् । सौवर्णान्येवयो दद्यात्सारूप्यं लभते फलं ।। ३५.२७४ ।।
śaktilobhamakṛtvaiva tasya puṇyaphalaṃ mahath | sauvarṇānyevayo dadyātsārūpyaṃ labhate phalaṃ || 35.274 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   274

राजतान्यथ योदद्यात्सामीप्यं फलमाप्नुयाथ् । दद्यात्ताम्राणि कांस्यानि सारोक्यं पदमेति सः ।। ३५.२७५ ।।
rājatānyatha yodadyātsāmīpyaṃ phalamāpnuyāth | dadyāttāmrāṇi kāṃsyāni sārokyaṃ padameti saḥ || 35.275 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   275

ध्वचान्विचित्रान्यो दद्यान्नानावर्ण समायुतान् । सर्वेषामुत्तमो भूत्वा कुलकेतुर्भविष्यति ।। ३५.२७६ ।।
dhvacānvicitrānyo dadyānnānāvarṇa samāyutān | sarveṣāmuttamo bhūtvā kulaketurbhaviṣyati || 35.276 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   276

श्वेतं वितानं रक्तं वा कृष्णं पीतं च श्यामलं । दुकूलेनाथ पट्टेन तन्तुनान्येन वा कृतं ।। ३५.२७७ ।।
śvetaṃ vitānaṃ raktaṃ vā kṛṣṇaṃ pītaṃ ca śyāmalaṃ | dukūlenātha paṭṭena tantunānyena vā kṛtaṃ || 35.277 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   277

यो दद्याद्देवदेवस्य स गच्छेद्वैष्णवं पदं । सोपधानां सतल्पां च खट्वां दद्याच्च योहरेः ।। ३५.२७८ ।।
yo dadyāddevadevasya sa gacchedvaiṣṇavaṃ padaṃ | sopadhānāṃ satalpāṃ ca khaṭvāṃ dadyācca yohareḥ || 35.278 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   278

कुबेरलोकमासाद्य तत्र सम्मोदते चिरं । आतपत्रं तथा हैमं मुक्तादामविभूषितं ।। ३५.२७९ ।।
kuberalokamāsādya tatra sammodate ciraṃ | ātapatraṃ tathā haimaṃ muktādāmavibhūṣitaṃ || 35.279 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   279

हैमदण्डयुतं दद्यादिन्द्रलोकं स गच्छति । राज्यकामी तु राजा स्यात्सार्वभ्ॐओऽपि जायते ।। ३५.२८० ।।
haimadaṇḍayutaṃ dadyādindralokaṃ sa gacchati | rājyakāmī tu rājā syātsārvabhॐo'pi jāyate || 35.280 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   280

मयूरच्छत्रदानात्तु वारुणं लोकमाप्नुयाथ् । चामरं हेमदण्डं च व्यजनं रत्नभूषितं ।। ३५.२८१ ।।
mayūracchatradānāttu vāruṇaṃ lokamāpnuyāth | cāmaraṃ hemadaṇḍaṃ ca vyajanaṃ ratnabhūṣitaṃ || 35.281 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   281

केवलं हेमदण्डं वा भक्त्या शक्त्या च संयुतं । अर्पयेद्धरये यस्तु देवलोके महीयते ।। ३५.२८२ ।।
kevalaṃ hemadaṇḍaṃ vā bhaktyā śaktyā ca saṃyutaṃ | arpayeddharaye yastu devaloke mahīyate || 35.282 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   282

मयूरव्यजनं तद्वद्रुक्मदण्डं च शक्तितः । भक्त्यैव यो हरेर्दद्याद्वायुलोके महीयते ।। ३५.२८३ ।।
mayūravyajanaṃ tadvadrukmadaṇḍaṃ ca śaktitaḥ | bhaktyaiva yo harerdadyādvāyuloke mahīyate || 35.283 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   283

विमानं हैवसंच्छन्नं विष्णोर्यः कारयेन्नरः । अशक्यं तत्फलं वक्तुं सर्वैरपि सुरासुरैः ।। ३५.२८४ ।।
vimānaṃ haivasaṃcchannaṃ viṣṇoryaḥ kārayennaraḥ | aśakyaṃ tatphalaṃ vaktuṃ sarvairapi surāsuraiḥ || 35.284 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   284

सौवर्मं विष्णुरूपन्तु यो भक्त्यैव तु कारयेथ् । तस्यापि यत्फलं सर्वमनन्तमिति नश्श्रुतं ।। ३५.२८५ ।।
sauvarmaṃ viṣṇurūpantu yo bhaktyaiva tu kārayeth | tasyāpi yatphalaṃ sarvamanantamiti naśśrutaṃ || 35.285 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   285

मण्डपं वा प्रपां वाथ रत्नमुक्तोपशोभितं । हेमलंब? समायुक्तं हैमस्तंभपरिष्कृतं ।। ३५.२८६ ।।
maṇḍapaṃ vā prapāṃ vātha ratnamuktopaśobhitaṃ | hemalaṃba? samāyuktaṃ haimastaṃbhapariṣkṛtaṃ || 35.286 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   286

कल्पयेद्विष्णुसालोक्यं प्राप्नोत्यमरदुर्लभं । हैमं सिंहासनं श्रेष्ठं यो भक्त्यैवार्ऽपयेद्धरेः ।। ३५.२८७ ।।
kalpayedviṣṇusālokyaṃ prāpnotyamaradurlabhaṃ | haimaṃ siṃhāsanaṃ śreṣṭhaṃ yo bhaktyaivār'payeddhareḥ || 35.287 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   287

सिंहासनं समास्थाय माहेन्द्रीं संपदं व्रजेथ् । हैमीर्याश्शिबिकाश्चैव रङ्गादीन्यश्च कारयेथ् ।। ३५.२८८ ।।
siṃhāsanaṃ samāsthāya māhendrīṃ saṃpadaṃ vrajeth | haimīryāśśibikāścaiva raṅgādīnyaśca kārayeth || 35.288 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   288

हैमं यानं तथारुह्य विष्णुलोकं स गच्छति । अशक्तोदारवान्वाथरङ्गादीन्शिबिकास्तथा ।। ३५.२८९ ।।
haimaṃ yānaṃ tathāruhya viṣṇulokaṃ sa gacchati | aśaktodāravānvātharaṅgādīnśibikāstathā || 35.289 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   289

सिंहासनं वा यो दद्यात्सोमलोकं स गच्छति । यश्च कांस्यमयीं घण्टांहृद्यध्वनियुतां ददेथ् ।। ३५.२९० ।।
siṃhāsanaṃ vā yo dadyātsomalokaṃ sa gacchati | yaśca kāṃsyamayīṃ ghaṇṭāṃhṛdyadhvaniyutāṃ dadeth || 35.290 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   290

हृद्यवाक्सुस्वरो हृद्यो वाग्मी स तु भवेन्नरः । शङ्खभेर्यादिदानेन शक्रलोके स पूज्यते ।। ३५.२९१ ।।
hṛdyavāksusvaro hṛdyo vāgmī sa tu bhavennaraḥ | śaṅkhabheryādidānena śakraloke sa pūjyate || 35.291 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   291

नृत्तगेयादिभिर्वाद्यैर्घोषणं कारयेत्तु यः । नर्तयेदप्सरोभिर्वा गान्धर्वं लोकमाप्नुयाथ् ।। ३५.२९२ ।।
nṛttageyādibhirvādyairghoṣaṇaṃ kārayettu yaḥ | nartayedapsarobhirvā gāndharvaṃ lokamāpnuyāth || 35.292 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   292

वीणावेणुविनादैश्च शक्त्या यः पूजयेद्धरिं । भुक्त्वात्रमहदैश्वर्यं वैष्णवं पदमाप्नुयाथ् ।। ३५.२९३ ।।
vīṇāveṇuvinādaiśca śaktyā yaḥ pūjayeddhariṃ | bhuktvātramahadaiśvaryaṃ vaiṣṇavaṃ padamāpnuyāth || 35.293 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   293

यद्यद्द्रव्यं मुदा युक्तो दद्यात्तु हरये नरः । तदग्रे पूजकेभ्यश्च गुरवे च विशेषतः ।। ३५.२९४ ।।
yadyaddravyaṃ mudā yukto dadyāttu haraye naraḥ | tadagre pūjakebhyaśca gurave ca viśeṣataḥ || 35.294 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   294

तत्प्रीत्यै चेतरेभ्यश्च ब्राह्मणेभ्यो विधानतः । समृद्धिं तस्य तस्यैव द्रव्यस्याप्नोत्यसंशयं ।। ३५.२९५ ।।
tatprītyai cetarebhyaśca brāhmaṇebhyo vidhānataḥ | samṛddhiṃ tasya tasyaiva dravyasyāpnotyasaṃśayaṃ || 35.295 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   295

यं कामयित्वा दद्याद्यत्तत्सर्वं स लभेन्नरः । यद्यत्कर्म तदर्थं स्यात्परिचर्या च तस्य या ।। ३५.२९६ ।।
yaṃ kāmayitvā dadyādyattatsarvaṃ sa labhennaraḥ | yadyatkarma tadarthaṃ syātparicaryā ca tasya yā || 35.296 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   296

तस्योपचारं यत्कर्म करोति श्रद्धया तु यः । सर्वयज्ञफलं प्राप्य नामीप्यं पदमाप्नु याथ् ।। ३५.२९७ ।।
tasyopacāraṃ yatkarma karoti śraddhayā tu yaḥ | sarvayajñaphalaṃ prāpya nāmīpyaṃ padamāpnu yāth || 35.297 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   297

तस्मादत्र प्रतिष्ठाप्य देवदेवस्य मन्दिरं । शक्तिलोभमकृत्वैव विभवानाञ्चभक्तितः ।। ३५.२९८ ।।
tasmādatra pratiṣṭhāpya devadevasya mandiraṃ | śaktilobhamakṛtvaiva vibhavānāñcabhaktitaḥ || 35.298 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   298

बहुधा बहुलां वृत्तिं कल्पयेच्चेत्तदुत्तमं । अथार्ऽचने फलं वक्ष्ये विशेषेण मधुद्विषः ।। ३५.२९९ ।।
bahudhā bahulāṃ vṛttiṃ kalpayeccettaduttamaṃ | athār'cane phalaṃ vakṣye viśeṣeṇa madhudviṣaḥ || 35.299 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   299

भक्त्याप्रदक्षिणं कुर्वन्नित्यं विष्ण्वालये नरः । सायं प्रातश्च देवेशं नमस्यन्नथ चिन्तयन् ।। ३५.३०० ।।
bhaktyāpradakṣiṇaṃ kurvannityaṃ viṣṇvālaye naraḥ | sāyaṃ prātaśca deveśaṃ namasyannatha cintayan || 35.300 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   300

यः प्रमामं मुहुः कुर्यात्स तु यज्ञफलं लभेथ् । उपचारविशेषाणाद्वक्ष्यते फलं ।। ३५.३०१ ।।
yaḥ pramāmaṃ muhuḥ kuryātsa tu yajñaphalaṃ labheth | upacāraviśeṣāṇādvakṣyate phalaṃ || 35.301 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   301

ध्यानमावाहनं कृत्वा सर्वान्कामानवाप्नुयाथ् । अष्टाङ्गयोगमार्गेण मनसा भावयन्हरिं ।। ३५.३०२ ।।
dhyānamāvāhanaṃ kṛtvā sarvānkāmānavāpnuyāth | aṣṭāṅgayogamārgeṇa manasā bhāvayanhariṃ || 35.302 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   302

संचिन्त्य मनसा पूर्वं पूतकायो महामनाः । यः कुर्यात्पूजनं विष्णोस्तत्र देवो वसेद्ध्रुवं ।। ३५.३०३ ।।
saṃcintya manasā pūrvaṃ pūtakāyo mahāmanāḥ | yaḥ kuryātpūjanaṃ viṣṇostatra devo vaseddhruvaṃ || 35.303 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   303

अर्चकस्य तपोयोगात्पूजाया श्चातिशायनाथ् । आभिरूप्याच्च बिंबस्य सन्निधेः प्रोच्यते हरेः ।। ३५.३०४ ।।
arcakasya tapoyogātpūjāyā ścātiśāyanāth | ābhirūpyācca biṃbasya sannidheḥ procyate hareḥ || 35.304 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   304

आसनं हरये दत्वा प्रतिष्ठां लभते चिरं । स्वागतेनानुमानेन यः पूजयति माधवं ।। ३५.३०५ ।।
āsanaṃ haraye datvā pratiṣṭhāṃ labhate ciraṃ | svāgatenānumānena yaḥ pūjayati mādhavaṃ || 35.305 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   305

सर्वैरनुमतो भूत्वा स्वागतं सोऽभिपद्यते । पाद्यमाचमनीयं च समर्प्य हरये नरः ।। ३५.३०६ ।।
sarvairanumato bhūtvā svāgataṃ so'bhipadyate | pādyamācamanīyaṃ ca samarpya haraye naraḥ || 35.306 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   306

बाह्यमाभ्यन्तरं यत्तु पापं तेन विमुच्यते । नित्यं पुष्पाणि पुण्यानि भक्त्या यस्तु समर्चयेथ् ।। ३५.३०७ ।।
bāhyamābhyantaraṃ yattu pāpaṃ tena vimucyate | nityaṃ puṣpāṇi puṇyāni bhaktyā yastu samarcayeth || 35.307 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   307

सूर्यकोटिनिभं दिव्यं विमानमधिरुह्यसः । विष्णुलोकं गतस्सत्यं विष्णुवन्मोदते चिरं ।। ३५.३०८ ।।
sūryakoṭinibhaṃ divyaṃ vimānamadhiruhyasaḥ | viṣṇulokaṃ gatassatyaṃ viṣṇuvanmodate ciraṃ || 35.308 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   308

देवेशं पुष्पमालाद्यैरलङ्कुर्याच्च यो बुधः । तस्यानन्तफलं प्रोक्त मनन्तो भगवान्हरिः ।। ३५.३०९ ।।
deveśaṃ puṣpamālādyairalaṅkuryācca yo budhaḥ | tasyānantaphalaṃ prokta mananto bhagavānhariḥ || 35.309 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   309

चंपकाशोकपुन्नाग जातीमलयपङ्कजं । समर्प्य देवदेवाय शुभानामाश्रयो भवेथ् ।। ३५.३१० ।।
caṃpakāśokapunnāga jātīmalayapaṅkajaṃ | samarpya devadevāya śubhānāmāśrayo bhaveth || 35.310 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   310

दमनोशीरलामज्जा केतक्युत्पलमर्पयेथ् । मङ्गलं तस्य निश्छिद्रं भवेदेव न संशयः ।। ३५.३११ ।।
damanośīralāmajjā ketakyutpalamarpayeth | maṅgalaṃ tasya niśchidraṃ bhavedeva na saṃśayaḥ || 35.311 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   311

तुलसीमर्पयेद्विद्वान्पादयोर्भक्तितो हरेः । स चान न्तफलं प्राप्य मोदते विष्णुसन्नेधौ ।। ३५.३१२ ।।
tulasīmarpayedvidvānpādayorbhaktito hareḥ | sa cāna ntaphalaṃ prāpya modate viṣṇusannedhau || 35.312 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   312

सुगन्धिपुष्पदानेन सुगन्धिर्जायते नरः । बहुपुष्पप्रदानेन बहुधा तुष्यते?हरिः ।। ३५.३१३ ।।
sugandhipuṣpadānena sugandhirjāyate naraḥ | bahupuṣpapradānena bahudhā tuṣyate?hariḥ || 35.313 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   313

बहुजातिसुमानां च दानेन प्रीयते स वै । पादयोरर्पणाद्विष्णोः पुष्पाणां संचयं सकृथ् ।। ३५.३१४ ।।
bahujātisumānāṃ ca dānena prīyate sa vai | pādayorarpaṇādviṣṇoḥ puṣpāṇāṃ saṃcayaṃ sakṛth || 35.314 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   314

पदेपदे चाश्वमेधफलं प्राप्नोत्यसंशयं । तुलसीं मूर्थ्नि देवस्य समर्प्य मधुविद्विषः ।। ३५.३१५ ।।
padepade cāśvamedhaphalaṃ prāpnotyasaṃśayaṃ | tulasīṃ mūrthni devasya samarpya madhuvidviṣaḥ || 35.315 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   315

नरः पापाद्विमुच्येत कर्मणा नोपलिप्यते । सर्वाङ्गेष्वर्पयन्पुष्पं सर्वगस्य नरो हरेः ।। ३५.३१६ ।।
naraḥ pāpādvimucyeta karmaṇā nopalipyate | sarvāṅgeṣvarpayanpuṣpaṃ sarvagasya naro hareḥ || 35.316 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   316

सर्वदा सर्वलोकेषु कामचोरो भविष्यति । अलङ्कृत्य फलैर्देवं पुष्पार्पणफलं लभेथ् ।। ३५.३१७ ।।
sarvadā sarvalokeṣu kāmacoro bhaviṣyati | alaṅkṛtya phalairdevaṃ puṣpārpaṇaphalaṃ labheth || 35.317 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   317

संगन्धचन्दनद्रव्यं कर्पूरादियुतं तथा । यथार्हमर्पयेदङ्गेश्लक्ष्णं सर्वाङ्गसुन्दरं ।। ३५.३१८ ।।
saṃgandhacandanadravyaṃ karpūrādiyutaṃ tathā | yathārhamarpayedaṅgeślakṣṇaṃ sarvāṅgasundaraṃ || 35.318 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   318

स नरो विष्णुसालोक्यं प्रयात्यमरदुर्लभं । स्वयमेवाहृतैः पुष्पैः पूजयेद्यस्तु माधवं ।। ३५.३१९ ।।
sa naro viṣṇusālokyaṃ prayātyamaradurlabhaṃ | svayamevāhṛtaiḥ puṣpaiḥ pūjayedyastu mādhavaṃ || 35.319 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   319

स सर्वान्समवाप्नोति पुष्पार्पणफलादिकान् । सर्वेषामपि पुष्पाणां तुलसी प्रीतिदा हरेः ।। ३५.३२० ।।
sa sarvānsamavāpnoti puṣpārpaṇaphalādikān | sarveṣāmapi puṣpāṇāṃ tulasī prītidā hareḥ || 35.320 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   320

तुलसीदलमादाय यत्र गच्छति पूजकः । अनुगच्छति तं देवो यथा गोर्वत्सला भृशं ।। ३५.३२१ ।।
tulasīdalamādāya yatra gacchati pūjakaḥ | anugacchati taṃ devo yathā gorvatsalā bhṛśaṃ || 35.321 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   321

प्रत्यहं पूजयेद्यस्तु तुलस्या गरुडध्वजं । जन्ममृत्युजराव्याधिमुक्तो मुक्तिमवाप्नुयाथ् ।। ३५.३२२ ।।
pratyahaṃ pūjayedyastu tulasyā garuḍadhvajaṃ | janmamṛtyujarāvyādhimukto muktimavāpnuyāth || 35.322 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   322

मणिकाञ्चनपुष्पाणि मुक्तावैदूर्यकानि च । तुलसीदलदानस्य कलां नार्ऽहन्ति षोडशीं ।। ३५.३२३ ।।
maṇikāñcanapuṣpāṇi muktāvaidūryakāni ca | tulasīdaladānasya kalāṃ nār'hanti ṣoḍaśīṃ || 35.323 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   323

सुमञ्जरीदलैर्युक्तैः कोमलैस्तुलसीदलैः । ये कुर्वन्ति हरेः पूजां ते कृतार्थाः कलौ युगे ।। ३५.३२४ ।।
sumañjarīdalairyuktaiḥ komalaistulasīdalaiḥ | ye kurvanti hareḥ pūjāṃ te kṛtārthāḥ kalau yuge || 35.324 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   324

शुष्कं पर्युषितं वार्ऽद्रं काष्ठं वा तुलसीदलं । अर्चने वासुदेवस्य लक्षकोटिगुणं भवेथ् ।। ३५.३२५ ।।
śuṣkaṃ paryuṣitaṃ vār'draṃ kāṣṭhaṃ vā tulasīdalaṃ | arcane vāsudevasya lakṣakoṭiguṇaṃ bhaveth || 35.325 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   325

तुलसीग्रहणं शस्तं विष्णोरर्चनहेतवे । वर्ज्यं पर्युषितं पुष्पं न वर्ज्यं तुलसीदलं ।। ३५.३२६ ।।
tulasīgrahaṇaṃ śastaṃ viṣṇorarcanahetave | varjyaṃ paryuṣitaṃ puṣpaṃ na varjyaṃ tulasīdalaṃ || 35.326 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   326

वर्ज्यं पर्युषितं तोयं न वर्ज्यं जाह्नवीजलं । अन्यत्पर्युषितं वर्ज्यं न वर्ज्यं पद्मपुष्पकं ।। ३५.३२७ ।।
varjyaṃ paryuṣitaṃ toyaṃ na varjyaṃ jāhnavījalaṃ | anyatparyuṣitaṃ varjyaṃ na varjyaṃ padmapuṣpakaṃ || 35.327 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   327

शुष्कैः पर्युषितैर्वापि काष्ठमूलमृदादिभिः । अर्चनाद्वासुदेवस्य मुक्तो भवति पूरुषः ।। ३५.३२८ ।।
śuṣkaiḥ paryuṣitairvāpi kāṣṭhamūlamṛdādibhiḥ | arcanādvāsudevasya mukto bhavati pūruṣaḥ || 35.328 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   328

पुष्कराद्यानि तीर्थानि गङ्गाद्यास्सरितस्तथा । देवा दिविस्थिता ये वैतिष्ठन्ति तुलसीदले ।। ३५.३२९ ।।
puṣkarādyāni tīrthāni gaṅgādyāssaritastathā | devā divisthitā ye vaitiṣṭhanti tulasīdale || 35.329 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   329

तावद्गर्जन्ति पुष्पाणि मालत्यादीनि गर्वतः । यावन्न प्राप्यते पुण्या तुलसी विष्णुवल्लभा ।। ३५.३३० ।।
tāvadgarjanti puṣpāṇi mālatyādīni garvataḥ | yāvanna prāpyate puṇyā tulasī viṣṇuvallabhā || 35.330 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   330

सकृदभ्यर्च्य गोविन्दं तुलस्या चैव मानवः । मुक्तिभागी निरातङ्कं कृष्णस्यानुचरो भवेथ् ।। ३५.३३१ ।।
sakṛdabhyarcya govindaṃ tulasyā caiva mānavaḥ | muktibhāgī nirātaṅkaṃ kṛṣṇasyānucaro bhaveth || 35.331 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   331

नाक्षतैरर्चयेद्विष्णुं न शंभुं शङ्खवारिणा । नार्चयेद्दूर्वया दुर्गां न तुलस्या सुरान्तरं ।। ३५.३३२ ।।
nākṣatairarcayedviṣṇuṃ na śaṃbhuṃ śaṅkhavāriṇā | nārcayeddūrvayā durgāṃ na tulasyā surāntaraṃ || 35.332 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   332

दलालाभे तुलस्यास्तु पत्रैराराधयेद्धरिं । पत्रालाभे शिफाभिर्वा शिफाभावे शिफालवैः ।। ३५.३३३ ।।
dalālābhe tulasyāstu patrairārādhayeddhariṃ | patrālābhe śiphābhirvā śiphābhāve śiphālavaiḥ || 35.333 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   333

लवालाभे मृदा तत्र भक्तिमानर्चयेद्धरिं । हरेरभ्यर्चनायां च तुलसी साधनं परं ।। ३५.३३४ ।।
lavālābhe mṛdā tatra bhaktimānarcayeddhariṃ | harerabhyarcanāyāṃ ca tulasī sādhanaṃ paraṃ || 35.334 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   334

अलाभे तुलसी च तन्नामग्रहणं परं । भगवानरविन्दाक्षस्सन्तुष्यति सहस्रधा ।। ३५.३३५ ।।
alābhe tulasī ca tannāmagrahaṇaṃ paraṃ | bhagavānaravindākṣassantuṣyati sahasradhā || 35.335 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   335

न पद्मैर्नापि कल्हारैर्न हेमकुसुमैरपि । तथा तुष्यति गोविन्दो यथैन तुलसीदलैः ।। ३५.३३६ ।।
na padmairnāpi kalhārairna hemakusumairapi | tathā tuṣyati govindo yathaina tulasīdalaiḥ || 35.336 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   336

संगृह्य तुलसीं भक्त्या सर्वानिष्ट । तुलस्यैव हरेः पूजां ये कुर्वन्ति सदा भुवि ।। ३५.३३७ ।।
saṃgṛhya tulasīṃ bhaktyā sarvāniṣṭa | tulasyaiva hareḥ pūjāṃ ye kurvanti sadā bhuvi || 35.337 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   337

तस्मात्तुलस्या सदृशं स च भूतं न भावि च । तुलसीकाननामोदवापिता यत्र मारुताः ।। ३५.३३८ ।।
tasmāttulasyā sadṛśaṃ sa ca bhūtaṃ na bhāvi ca | tulasīkānanāmodavāpitā yatra mārutāḥ || 35.338 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   338

न तत्र धरणीभागे चरन्ति यमकिङ्कराः । तुलसी तुलसीऽऽत्येवं नामान्यावर्तयन्तिये ।। ३५.३३९ ।।
na tatra dharaṇībhāge caranti yamakiṅkarāḥ | tulasī tulasī''tyevaṃ nāmānyāvartayantiye || 35.339 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   339

ते विष्णुलोकमासाद्य पश्यन्ति मधुसूदनं । दर्शनाच्छ्रवणात्स्वर्शात्स्मरणात्कीर्तनादपि ।। ३५.३४० ।।
te viṣṇulokamāsādya paśyanti madhusūdanaṃ | darśanācchravaṇātsvarśātsmaraṇātkīrtanādapi || 35.340 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   340

पुनाति तुलसी पुण्या दशपूर्वान्दशावरान् । तुलसीकाननं यत्र यत्र वा हरिकीर्तनं ।। ३५.३४१ ।।
punāti tulasī puṇyā daśapūrvāndaśāvarān | tulasīkānanaṃ yatra yatra vā harikīrtanaṃ || 35.341 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   341

तत्रैवास्ते हरिश्श्रीमान्शङ्खचक्रगदायुधः । यः पूजयेत्फलैर्विष्णुं नुपक्वैरमृतोपमैः ।। ३५.३४२ ।।
tatraivāste hariśśrīmānśaṅkhacakragadāyudhaḥ | yaḥ pūjayetphalairviṣṇuṃ nupakvairamṛtopamaiḥ || 35.342 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   342

पुण्यवृक्षसमुद्भूतैस्तत्फलं केन वर्ण्यते । चन्दनागुरुकोष्ठ्वाद्यैर्भूपमाघ्रापयेच्चयः ।। ३५.३४३ ।।
puṇyavṛkṣasamudbhūtaistatphalaṃ kena varṇyate | candanāgurukoṣṭhvādyairbhūpamāghrāpayeccayaḥ || 35.343 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   343

सूर्यलोकं स गत्वैव याति विष्णोः परं पदं । घृतेन कापिलेनैव दृढवर्तियुतं तु यः ।। ३५.३४४ ।।
sūryalokaṃ sa gatvaiva yāti viṣṇoḥ paraṃ padaṃ | ghṛtena kāpilenaiva dṛḍhavartiyutaṃ tu yaḥ || 35.344 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   344

दर्शयेद्देवदेवस्य दीपं दृष्टिमनोहरं । सोऽन्धं नैव प्रविशति नरकं नरपुङ्गवः ।। ३५.३४५ ।।
darśayeddevadevasya dīpaṃ dṛṣṭimanoharaṃ | so'ndhaṃ naiva praviśati narakaṃ narapuṅgavaḥ || 35.345 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   345

यस्तु तैलेन संदीप्तं दर्शयेद्दीपमुज्ज्वलं । विमानमतिविद्योति यात्यारुह्य तमःपरं ।। ३५.३४६ ।।
yastu tailena saṃdīptaṃ darśayeddīpamujjvalaṃ | vimānamatividyoti yātyāruhya tamaḥparaṃ || 35.346 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   346

कर्बूरदीपं यो भक्त्या दर्शयेद्धरये नरः । तस्य पापानि नश्यन्ति निर्लेपस्स भविष्यति ।। ३५.३४७ ।।
karbūradīpaṃ yo bhaktyā darśayeddharaye naraḥ | tasya pāpāni naśyanti nirlepassa bhaviṣyati || 35.347 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   347

विधिनार्ऽघ्यं हरेर्दद्यादष्ठाङ्गं भक्तितो नरः । न्द्रलोकं स गत्वैव याति विष्णोः परं पदं ।। ३५.३४८ ।।
vidhinār'ghyaṃ harerdadyādaṣṭhāṅgaṃ bhaktito naraḥ | ndralokaṃ sa gatvaiva yāti viṣṇoḥ paraṃ padaṃ || 35.348 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   348

सुगन्धि शुभमुत्पूतं स्नानतोयं च यो ददेथ् । देवेशस्य विशेषण स भवेद्वीतकल्मषः ।। ३५.३४९ ।।
sugandhi śubhamutpūtaṃ snānatoyaṃ ca yo dadeth | deveśasya viśeṣaṇa sa bhavedvītakalmaṣaḥ || 35.349 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   349

ततश्च वारुणं लोकं प्राप्य तत्रैव मोदते । प्लोतवस्त्रोत्तरीयाणि विशुद्धानि मृदूनि च ।। ३५.३५० ।।
tataśca vāruṇaṃ lokaṃ prāpya tatraiva modate | plotavastrottarīyāṇi viśuddhāni mṛdūni ca || 35.350 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   350

देवदेवस्य दत्वा तु स्ॐयं लोकमवाप्नुयाथ् । कार्पासमथ च क्ष्ॐअं कौशेयं राङ्कवं तथा ।। ३५.३५१ ।।
devadevasya datvā tu sॐyaṃ lokamavāpnuyāth | kārpāsamatha ca kṣॐaṃ kauśeyaṃ rāṅkavaṃ tathā || 35.351 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   351

यथाशक्ति समर्प्यैव फलं चानन्तमश्नुते । कार्पासाद्राङ्गवं तस्मात्कौ शेयं क्ष्ॐअमित्यपि ।। ३५.३५२ ।।
yathāśakti samarpyaiva phalaṃ cānantamaśnute | kārpāsādrāṅgavaṃ tasmātkau śeyaṃ kṣॐamityapi || 35.352 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   352

प्रशस्तं कथितं वस्त्रं यथा शक्त्यनुरूपतः । सौवर्णाभरणान्यत्र मुक्तामणिकृतानि वा ।। ३५.३५३ ।।
praśastaṃ kathitaṃ vastraṃ yathā śaktyanurūpataḥ | sauvarṇābharaṇānyatra muktāmaṇikṛtāni vā || 35.353 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   353

अर्पयेद्देवदेवस्य भवेद्भूमिपतिस्स हि । जांबूनदं शातकुंभं हाटकं वैणवं तथा ।। ३५.३५४ ।।
arpayeddevadevasya bhavedbhūmipatissa hi | jāṃbūnadaṃ śātakuṃbhaṃ hāṭakaṃ vaiṇavaṃ tathā || 35.354 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   354

श्रुङ्गी च शुक्तिजं चैव जातरूपमतः परं । रसविद्धं तथा प्रोक्तमाकरोद्गतमित्यपि ।। ३५.३५५ ।।
śruṅgī ca śuktijaṃ caiva jātarūpamataḥ paraṃ | rasaviddhaṃ tathā proktamākarodgatamityapi || 35.355 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   355

प्रोक्तं बहुविधं हेम पूर्वात्पूर्वात्परं परं । प्रत्युप्तानि विशेषेण रत्नैर्नावाविधैर्हरेः ।। ३५.३५६ ।।
proktaṃ bahuvidhaṃ hema pūrvātpūrvātparaṃ paraṃ | pratyuptāni viśeṣeṇa ratnairnāvāvidhairhareḥ || 35.356 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   356

भूषणान्यर्पयेद्भक्त्या मित्राण्यस्य नवग्रहाः । राजश्रियं च भुक्त्वा न्ते विष्णुलोकं स गच्छति ।। ३५.३५७ ।।
bhūṣaṇānyarpayedbhaktyā mitrāṇyasya navagrahāḥ | rājaśriyaṃ ca bhuktvā nte viṣṇulokaṃ sa gacchati || 35.357 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   357

उपवीतं तु यो दद्यात्सौवर्णैस्तन्तुभिः कृतां । द्विजोत्तमस्स्याद्विज्ञानी ब्रह्मलोकमवाप्नुयाथ् ।। ३५.३५८ ।।
upavītaṃ tu yo dadyātsauvarṇaistantubhiḥ kṛtāṃ | dvijottamassyādvijñānī brahmalokamavāpnuyāth || 35.358 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   358

सालग्रामैश्च बहुभिर्निर्मितां मालिकां तु यः । अर्पयेद्देवदेवस्य स विष्णोर्याति सन्निधिं ।। ३५.३५९ ।।
sālagrāmaiśca bahubhirnirmitāṃ mālikāṃ tu yaḥ | arpayeddevadevasya sa viṣṇoryāti sannidhiṃ || 35.359 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   359

लक्ष्मीः प्रियतमा विष्णोस्सा हि नित्यानपायिनी । स्वसंकाल्पानुविद्धा च शक्तिस्सर्वात्मिका परा ।। ३५.३६० ।।
lakṣmīḥ priyatamā viṣṇossā hi nityānapāyinī | svasaṃkālpānuviddhā ca śaktissarvātmikā parā || 35.360 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   360

प्रकृतेर्मूलभूता च स्वामिनी जगतां सतां । लक्ष्मीप्रतिकृतिं कृत्वा मणिमुक्तादिभिर्मुना ।। ३५.३६१ ।।
prakṛtermūlabhūtā ca svāminī jagatāṃ satāṃ | lakṣmīpratikṛtiṃ kṛtvā maṇimuktādibhirmunā || 35.361 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   361

आबध्य मालिकायां यो देवेशाय समर्पयेथ् । तस्य प्रसन्नौ जायेते दंपती जगतः पती ।। ३५.३६२ ।।
ābadhya mālikāyāṃ yo deveśāya samarpayeth | tasya prasannau jāyete daṃpatī jagataḥ patī || 35.362 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   362

मात्रां च देवदेस्य दत्वा हस्ते विशेषतः । सर्वान्कामानवाप्नोति चरांशस्तर्पितो हरेः ।। ३५.३६३ ।।
mātrāṃ ca devadesya datvā haste viśeṣataḥ | sarvānkāmānavāpnoti carāṃśastarpito hareḥ || 35.363 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   363

मधुपर्कं हरेर्दद्याद्भक्त्या प्रीतिकरं हरेः । विरजांऽ बरसंवीतश्शशाङ्कधवलो मुदा ।। ३५.३६४ ।।
madhuparkaṃ harerdadyādbhaktyā prītikaraṃ hareḥ | virajāṃ' barasaṃvītaśśaśāṅkadhavalo mudā || 35.364 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   364

चन्द्रलोकाधिपो भूत्वा यायाद्विष्णुपदं महथ् । हविर्नि वेद्य देवस्य प्रतिष्ठाफलमश्नुते ।। ३५.३६५ ।।
candralokādhipo bhūtvā yāyādviṣṇupadaṃ mahath | havirni vedya devasya pratiṣṭhāphalamaśnute || 35.365 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   365

प्रभूतं विनिवेद्यैव जीर्णोद्धारफलं तथा । पायसं विनिदेद्यैव हरेर्भक्त्या विशेषतः ।। ३५.३६६ ।।
prabhūtaṃ vinivedyaiva jīrṇoddhāraphalaṃ tathā | pāyasaṃ vinidedyaiva harerbhaktyā viśeṣataḥ || 35.366 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   366

पयोह्रदैश्च पितरस्तृप्तिमायान्ति तस्यतु । कृसरं विनिवेद्यैव देवस्य मुदितो नरः ।। ३५.३६७ ।।
payohradaiśca pitarastṛptimāyānti tasyatu | kṛsaraṃ vinivedyaiva devasya mudito naraḥ || 35.367 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   367

अक्षयं प्रतिपद्येत स्वगृहेऽन्नं चिरं चिरं । गौल्यं निवेद्य देवस्य प्राप्नोति गुडपर्वतान् ।। ३५.३६८ ।।
akṣayaṃ pratipadyeta svagṛhe'nnaṃ ciraṃ ciraṃ | gaulyaṃ nivedya devasya prāpnoti guḍaparvatān || 35.368 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   368

मुद्गान्नस्य प्रदानेन मुद्गराशिं समाप्नुयाथ् । यवोदनस्य दोनेन नीरोगो भवति ध्रुवं ।। ३५.३६९ ।।
mudgānnasya pradānena mudgarāśiṃ samāpnuyāth | yavodanasya donena nīrogo bhavati dhruvaṃ || 35.369 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   369

शुद्धान्नस्य प्रदानेन त्रिशुद्धा भवति प्रजा । अपूपादिप्रदानेन मनस्वी जायते नरः ।। ३५.३७० ।।
śuddhānnasya pradānena triśuddhā bhavati prajā | apūpādipradānena manasvī jāyate naraḥ || 35.370 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   370

उपदंशादिदानेन नोपदंशो भविष्यति? । सुगन्धि स्वादु शुद्धं च पानीयं यो हरेर्ददेथ् ।। ३५.३७१ ।।
upadaṃśādidānena nopadaṃśo bhaviṣyati? | sugandhi svādu śuddhaṃ ca pānīyaṃ yo harerdadeth || 35.371 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   371

हविर्दानफलस्यार्धं फलं सम्यक्समश्नुते । कदल्या नारिकेलस्य चूतस्य पनसस्य च ।। ३५.३७२ ।।
havirdānaphalasyārdhaṃ phalaṃ samyaksamaśnute | kadalyā nārikelasya cūtasya panasasya ca || 35.372 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   372

फलानि च नुपक्वानि भक्त्या शुद्धानि यो ददेथ् । हविर्दानाच्चतुर्भागं फलं सोऽपि समाप्नुयाथ् ।। ३५.३७३ ।।
phalāni ca nupakvāni bhaktyā śuddhāni yo dadeth | havirdānāccaturbhāgaṃ phalaṃ so'pi samāpnuyāth || 35.373 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   373

कर्पूरैलालवङ्गैश्च तथा जातीफलादिभिः । मातुलुङ्गफलैश्शुद्धैस्सुपक्वैश्च युतं तथा ।। ३५.३७४ ।।
karpūrailālavaṅgaiśca tathā jātīphalādibhiḥ | mātuluṅgaphalaiśśuddhaissupakvaiśca yutaṃ tathā || 35.374 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   374

तांबूलं क्रमुकैर्युक्तं मुखवासं च यो ददेथ् । सर्वैश्वर्यमवाप्नोति विष्णुलोकं च गच्छति ।। ३५.३७५ ।।
tāṃbūlaṃ kramukairyuktaṃ mukhavāsaṃ ca yo dadeth | sarvaiśvaryamavāpnoti viṣṇulokaṃ ca gacchati || 35.375 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   375

विधिना बलिमाराध्य कारयेद्यः प्रदक्षिणं । बलं बलवतां लब्ध्वा विष्णुलोकं स गच्छति ।। ३५.३७६ ।।
vidhinā balimārādhya kārayedyaḥ pradakṣiṇaṃ | balaṃ balavatāṃ labdhvā viṣṇulokaṃ sa gacchati || 35.376 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   376

बलिं सेवेत यो भक्त्या सोऽपि यज्ञफलं लभेथ् । देवस्य मण्डपं कुर्याद्गन्धपुष्पैः प्रपान्तुवा ।। ३५.३७७ ।।
baliṃ seveta yo bhaktyā so'pi yajñaphalaṃ labheth | devasya maṇḍapaṃ kuryādgandhapuṣpaiḥ prapāntuvā || 35.377 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   377

सर्वैश्वर्यमवाप्यैव नित्यपुष्पफलं व्रजेथ् । विष्णोः कथास्तु संकीर्त्यस्तोत्रैः स्तुत्वा च वैष्णवैः ।। ३५.३७८ ।।
sarvaiśvaryamavāpyaiva nityapuṣpaphalaṃ vrajeth | viṣṇoḥ kathāstu saṃkīrtyastotraiḥ stutvā ca vaiṣṇavaiḥ || 35.378 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   378

श्रुत्वाभक्त्या हरिं ध्यायन्विष्णुलोके महीयते । स्ॐयान्पुण्यानिमान्विष्णोश्चतुरोऽप्यर्चनाविधीन् ।। ३५.३७९ ।।
śrutvābhaktyā hariṃ dhyāyanviṣṇuloke mahīyate | sॐyānpuṇyānimānviṣṇoścaturo'pyarcanāvidhīn || 35.379 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   379

श्रावयेद्यो बुधो भक्त्या तथा यश्श्रुणुयादपि । सर्वपापविनिर्मुक्ता वैष्णवं पदमाप्नुयुः ।। ३५.३८० ।।
śrāvayedyo budho bhaktyā tathā yaśśruṇuyādapi | sarvapāpavinirmuktā vaiṣṇavaṃ padamāpnuyuḥ || 35.380 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   380

अथोत्सवादिकरणे फलं वक्ष्ये मधुद्विषः । सकामानां फलं काम्यमकामानां परं पदं ।। ३५.३८१ ।।
athotsavādikaraṇe phalaṃ vakṣye madhudviṣaḥ | sakāmānāṃ phalaṃ kāmyamakāmānāṃ paraṃ padaṃ || 35.381 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   381

उत्सवं तु प्रवक्ष्यन्ति देवदेवार्चनां सुराः । उत्साह उत्सवः प्रोक्तो मनुष्याणां विशेषेतः ।। ३५.३८२ ।।
utsavaṃ tu pravakṣyanti devadevārcanāṃ surāḥ | utsāha utsavaḥ prokto manuṣyāṇāṃ viśeṣetaḥ || 35.382 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   382

उदित्युत्कृष्टशब्दोऽयं सवो यज्ञ उदाहृतः । तस्मादुत्तमयज्ञत्वादुत्सवः परिभाष्यते ।। ३५.३८३ ।।
udityutkṛṣṭaśabdo'yaṃ savo yajña udāhṛtaḥ | tasmāduttamayajñatvādutsavaḥ paribhāṣyate || 35.383 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   383

वाजिमेधास्तयागानां तस्माद्देवोत्सवो वरः । उत्सवं देवदेवस्य यः कुर्यात्स्वकुलं स्वकं ।। ३५.३८४ ।।
vājimedhāstayāgānāṃ tasmāddevotsavo varaḥ | utsavaṃ devadevasya yaḥ kuryātsvakulaṃ svakaṃ || 35.384 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   384

उत्तारयन्स्वयं विष्णोस्स याति परमं पदं । सवादुत्तारणं यस्मादुत्सवः परिकीर्त्यते ।। ३५.३८५ ।।
uttārayansvayaṃ viṣṇossa yāti paramaṃ padaṃ | savāduttāraṇaṃ yasmādutsavaḥ parikīrtyate || 35.385 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   385

स यज्ञो वो नरान्युष्मानुत्तारयति निश्चयं । इति वेदा वदन्तीति स उत्सव उदीर्य ते ।। ३५.३८६ ।।
sa yajño vo narānyuṣmānuttārayati niścayaṃ | iti vedā vadantīti sa utsava udīrya te || 35.386 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   386

वाजीमेधसहस्रेण यजतो यत्फलं भवेथ् । यश्चोत्सवेन यजते तयोस्तुल्यं फलं न्मृतं ।। ३५.३८७ ।।
vājīmedhasahasreṇa yajato yatphalaṃ bhaveth | yaścotsavena yajate tayostulyaṃ phalaṃ nmṛtaṃ || 35.387 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   387

यागानामपि सर्वेषां फलमुत्सवकर्मणा । देवस्याश्नुवते सर्वं ये यजन्ते संशयः ।। ३५.३८८ ।।
yāgānāmapi sarveṣāṃ phalamutsavakarmaṇā | devasyāśnuvate sarvaṃ ye yajante saṃśayaḥ || 35.388 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   388

सवानुत्क्रमते यस्मात्तस्मादुत्सव उछ्यते । उपकुर्वन्ति ये मर्त्या देवस्योत्सवकर्मणि ।। ३५.३८९ ।।
savānutkramate yasmāttasmādutsava uchyate | upakurvanti ye martyā devasyotsavakarmaṇi || 35.389 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   389

कर्माणा मनसा वाचा तेऽपि यान्ति फलं बहु । ग्रामे वा रगरे वऽपि पत्तने वा महोत्सवः ।। ३५.३९० ।।
karmāṇā manasā vācā te'pi yānti phalaṃ bahu | grāme vā ragare va'pi pattane vā mahotsavaḥ || 35.390 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   390

यत्र प्रवर्तते विष्णोस्संपदस्सन्ति तत्र वै । यत्र देशे जनपदे राष्ट्रे वा प्युत्सवो हरेः ।। ३५.३९१ ।।
yatra pravartate viṣṇossaṃpadassanti tatra vai | yatra deśe janapade rāṣṭre vā pyutsavo hareḥ || 35.391 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   391

नापमृत्युभयं तत्र नैनावग्रहसंभवः । नैव चोराद्युपहतिर्न तापत्रयसंगतिः ।। ३५.३९२ ।।
nāpamṛtyubhayaṃ tatra naināvagrahasaṃbhavaḥ | naiva corādyupahatirna tāpatrayasaṃgatiḥ || 35.392 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   392

धर्मश्चतुष्पाद्वर्तेत कलौ तत्रादिमो युगः । धार्मिकश्च भवेद्राजा प्रजा धर्मपरायणाः ।। ३५.३९३ ।।
dharmaścatuṣpādvarteta kalau tatrādimo yugaḥ | dhārmikaśca bhavedrājā prajā dharmaparāyaṇāḥ || 35.393 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   393

भवन्ति सुखिनस्सर्वे सर्वदुःखविवर्जिताः । महोत्सवे वर्तमाने यदर्थिभ्यः प्रदीयते ।। ३५.३९४ ।।
bhavanti sukhinassarve sarvaduḥkhavivarjitāḥ | mahotsave vartamāne yadarthibhyaḥ pradīyate || 35.394 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   394

पानीयमन्नं वस्त्रं वा तत्सहस्रगुणं भवेथ् । पुष्पमुलफलैरिज्या देवस्याभरणादिकैः ।। ३५.३९५ ।।
pānīyamannaṃ vastraṃ vā tatsahasraguṇaṃ bhaveth | puṣpamulaphalairijyā devasyābharaṇādikaiḥ || 35.395 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   395

क्रियमाणा यथाशक्ति नित्यानन्त्याय कल्पते । सेवन्ते तत्र ये देवमहर्निशमतन्द्रिताः ।। ३५.३९६ ।।
kriyamāṇā yathāśakti nityānantyāya kalpate | sevante tatra ye devamaharniśamatandritāḥ || 35.396 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   396

तेषां पुण्यफलं वक्तुं नालं देवास्सहासुराः । आलेपनं मार्जनं च रजः प्रशमनं तथा ।। ३५.३९७ ।।
teṣāṃ puṇyaphalaṃ vaktuṃ nālaṃ devāssahāsurāḥ | ālepanaṃ mārjanaṃ ca rajaḥ praśamanaṃ tathā || 35.397 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   397

वारिभीर्दीपिकारोपं क्ष्वेलनास्फोटनादिकं । कुर्वन्तिये ब्राह्मलोकं प्रयान्त्यमरदुर्लभं ।। ३५.३९८ ।।
vāribhīrdīpikāropaṃ kṣvelanāsphoṭanādikaṃ | kurvantiye brāhmalokaṃ prayāntyamaradurlabhaṃ || 35.398 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   398

यानं वहन्ति ये विप्रास्ते यान्ति ब्रह्मणः पदं । रथं वहन्ति ये चाश्वास्तेऽपि यान्तिसुरालयं ।। ३५.३९९ ।।
yānaṃ vahanti ye viprāste yānti brahmaṇaḥ padaṃ | rathaṃ vahanti ye cāśvāste'pi yāntisurālayaṃ || 35.399 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   399

छत्रादिधारिणश्चापि मोदन्ते दिवि मानवाः । आचार्याश्चार्चकाश्चैव तथैव परिचारकाः ।। ३५.४०० ।।
chatrādidhāriṇaścāpi modante divi mānavāḥ | ācāryāścārcakāścaiva tathaiva paricārakāḥ || 35.400 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   400

उत्सवेऽधिकृता विष्णोः प्राप्नुवन्ति यथेप्सितं । ऋचो यजूंषि सामानि ये तत्राधीयते जनाः ।। ३५.४०१ ।।
utsave'dhikṛtā viṣṇoḥ prāpnuvanti yathepsitaṃ | ṛco yajūṃṣi sāmāni ye tatrādhīyate janāḥ || 35.401 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   401

ते परे व्योम्नि देवस्य पार्श्वे वर्तन्ति निस्स्पृहाः । सर्वशान्तिकरं सर्वदुःखोत्सादनमुत्तमं ।। ३५.४०२ ।।
te pare vyomni devasya pārśve vartanti nisspṛhāḥ | sarvaśāntikaraṃ sarvaduḥkhotsādanamuttamaṃ || 35.402 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   402

राज्ञो राष्ट्रस्य सुखदमायुरारोग्य वर्धनं । प्रजानां वासुदेवस्य कल्याणाराधनं महथ् ।। ३५.४०३ ।।
rājño rāṣṭrasya sukhadamāyurārogya vardhanaṃ | prajānāṃ vāsudevasya kalyāṇārādhanaṃ mahath || 35.403 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   403

इमं देवादयस्सर्वे विष्णोरुत्सवमुत्तमं । कृत्वा शाश्वतिकं स्थानं प्राप्नुवन्त्यतिदुर्लभं ।। ३५.४०४ ।।
imaṃ devādayassarve viṣṇorutsavamuttamaṃ | kṛtvā śāśvatikaṃ sthānaṃ prāpnuvantyatidurlabhaṃ || 35.404 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   404

अथ वक्ष्ये विशेषेण महास्नपनजं फलं । येन द्रव्येण देवेशं स्नापयेद्यस्तुभक्तितः ।। ३५.४०५ ।।
atha vakṣye viśeṣeṇa mahāsnapanajaṃ phalaṃ | yena dravyeṇa deveśaṃ snāpayedyastubhaktitaḥ || 35.405 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   405

तद्द्रव्यं वर्थते तस्य नश्यं त्येवाशुभानि तु । राज्ञो राष्ट्रस्य तद्द्रव्यं समृद्ध्यैव भविष्यति ।। ३५.४०६ ।।
taddravyaṃ varthate tasya naśyaṃ tyevāśubhāni tu | rājño rāṣṭrasya taddravyaṃ samṛddhyaiva bhaviṣyati || 35.406 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   406

अशुभानि विनश्यन्ति शूभानि प्रभवन्ति च । निर्माति यःप्रपां विष्णोर्देवस्य न्नपनाय वै ।। ३५.४०७ ।।
aśubhāni vinaśyanti śūbhāni prabhavanti ca | nirmāti yaḥprapāṃ viṣṇordevasya nnapanāya vai || 35.407 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   407

तस्य निर्मीयते गेहस्स्वर्गे स्वर्गनिवासिभिः । मृद्भिस्संस्नापनाद्भूमिस्सर्वसस्यान्विता भवेथ् ।। ३५.४०८ ।।
tasya nirmīyate gehassvarge svarganivāsibhiḥ | mṛdbhissaṃsnāpanādbhūmissarvasasyānvitā bhaveth || 35.408 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   408

नगैः प्रदक्षिणादेव गोत्रस्य स्थितिराप्यते । धान्यैस्संस्नापनाद्विष्णोर्धान्यानां वृद्धिराप्यते ।। ३५.४०९ ।।
nagaiḥ pradakṣiṇādeva gotrasya sthitirāpyate | dhānyaissaṃsnāpanādviṣṇordhānyānāṃ vṛddhirāpyate || 35.409 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   409

अङ्कुरैरर्चनाद्विष्णोः प्रजावृद्धिर्भविष्यति । मङ्गलैः पूजनात्सर्वमङ्गलानि भवन्ति वै ।। ३५.४१० ।।
aṅkurairarcanādviṣṇoḥ prajāvṛddhirbhaviṣyati | maṅgalaiḥ pūjanātsarvamaṅgalāni bhavanti vai || 35.410 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   410

स्नापनात्पञ्चभिर्गव्यैः पापं सश्यति सर्वधा । घृतेन स्नापनाद्भुयात्सामाध्ययनजं फलं ।। ३५.४११ ।।
snāpanātpañcabhirgavyaiḥ pāpaṃ saśyati sarvadhā | ghṛtena snāpanādbhuyātsāmādhyayanajaṃ phalaṃ || 35.411 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   411

क्षीरेण स्नापयेद्विष्णुं गाश्च क्षीरवतीरियाथ् । मधुना स्नापयेद्विष्णुं मधुस्यन्दि भवेद्वचः ।। ३५.४१२ ।।
kṣīreṇa snāpayedviṣṇuṃ gāśca kṣīravatīriyāth | madhunā snāpayedviṣṇuṃ madhusyandi bhavedvacaḥ || 35.412 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   412

दध्ना संस्नापयेद्देवमच्छं तस्य भवेद्यशः । गन्धोदस्नापनाद्विष्णोस्सर्वसंपद्वृतोभवेथ् ।। ३५.४१३ ।।
dadhnā saṃsnāpayeddevamacchaṃ tasya bhavedyaśaḥ | gandhodasnāpanādviṣṇossarvasaṃpadvṛtobhaveth || 35.413 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   413

स्नापयेदक्षतोदैस्तु प्रजा तस्याक्षता भवेथ् । फलोदकस्नापनेन शुभानीयात्फलानि तु ।। ३५.४१४ ।।
snāpayedakṣatodaistu prajā tasyākṣatā bhaveth | phalodakasnāpanena śubhānīyātphalāni tu || 35.414 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   414

स्नापनात्तु कुशोदेन ब्रह्मवर्चसमाप्नुयाथ् । रत्नोदकस्नापनेन मणिरत्नादि वर्धयेथ् ।। ३५.४१५ ।।
snāpanāttu kuśodena brahmavarcasamāpnuyāth | ratnodakasnāpanena maṇiratnādi vardhayeth || 35.415 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   415

जप्योदकस्य स्नानेन सर्वजापफलं लभेथ् । भवन्त्योषधयस्सर्वास्सर्वौषध्युदकाप्लवाथ् ।। ३५.४१६ ।।
japyodakasya snānena sarvajāpaphalaṃ labheth | bhavantyoṣadhayassarvāssarvauṣadhyudakāplavāth || 35.416 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   416

पुण्यपुष्पार्चनेनैव पुण्यवान्जायते नरः । चूर्णैश्श्रीवेष्टकादीनीमर्पणाद्वृद्धिरायुषः ।। ३५.४१७ ।।
puṇyapuṣpārcanenaiva puṇyavānjāyate naraḥ | cūrṇaiśśrīveṣṭakādīnīmarpaṇādvṛddhirāyuṣaḥ || 35.417 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   417

उद्वर्तनात्कषायेण चूर्णेनावाप्यते रुचिः । तीर्थोदस्नापनेनैव तीर्थयात्राफलं भवेथ् ।। ३५.४१८ ।।
udvartanātkaṣāyeṇa cūrṇenāvāpyate ruciḥ | tīrthodasnāpanenaiva tīrthayātrāphalaṃ bhaveth || 35.418 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   418

वनौषधीभिस्संस्पर्शाद्भवेन्नित्यमरोगता । हारिद्रचूर्णस्नानेन प्रीतो भवति चाच्युतः ।। ३५.४१९ ।।
vanauṣadhībhissaṃsparśādbhavennityamarogatā | hāridracūrṇasnānena prīto bhavati cācyutaḥ || 35.419 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   419

मार्जनात्सर्वगन्धैश्च श्रीर्भवत्यचला चला । मार्जनान्मूलगन्धैश्च कुलमेधेत नित्यशः ।। ३५.४२० ।।
mārjanātsarvagandhaiśca śrīrbhavatyacalā calā | mārjanānmūlagandhaiśca kulamedheta nityaśaḥ || 35.420 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   420

धातुभिश्चाप्यलङ्काराद्धातुवृद्धिर्भविष्यति । अन्यैरनुक्तैर्वा यस्तुद्रव्यैः स्नापनकर्मणि ।। ३५.४२१ ।।
dhātubhiścāpyalaṅkārāddhātuvṛddhirbhaviṣyati | anyairanuktairvā yastudravyaiḥ snāpanakarmaṇi || 35.421 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   421

उपतिष्ठेज्जगद्योनिं फलं प्राप्नोति विस्तृतं । यस्तु कुर्याज्जलद्रोणीं स्नानपीठं च शार्ङ्गिणः ।। ३५.४२२ ।।
upatiṣṭhejjagadyoniṃ phalaṃ prāpnoti vistṛtaṃ | yastu kuryājjaladroṇīṃ snānapīṭhaṃ ca śārṅgiṇaḥ || 35.422 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   422

स सर्वैः पूज्ययानन्तु पीठे चात्युन्न ते वसेथ् । एवं यस्स्नपनं विष्णोः कारयेच्छक्तितो नरः ।। ३५.४२३ ।।
sa sarvaiḥ pūjyayānantu pīṭhe cātyunna te vaseth | evaṃ yassnapanaṃ viṣṇoḥ kārayecchaktito naraḥ || 35.423 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   423

यथोक्तानीह लब्ध्वैवफलानि सुचिरं भुवि । अन्ते विमासमारुह्य हैमं देवैः परीवृतः ।। ३५.४२४ ।।
yathoktānīha labdhvaivaphalāni suciraṃ bhuvi | ante vimāsamāruhya haimaṃ devaiḥ parīvṛtaḥ || 35.424 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   424

किन्नरैरप्सरोभिश्च नृत्तैर्गेयैश्च तर्पितः । यक्षैर्वृतोऽथ गन्धर्वैस्त्सूयामानो मुदान्वितः ।। ३५.४२५ ।।
kinnarairapsarobhiśca nṛttairgeyaiśca tarpitaḥ | yakṣairvṛto'tha gandharvaistsūyāmāno mudānvitaḥ || 35.425 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   425

सर्वलोकात्परं पुण्यं वैकुण्ठं लोकमाप्नुयाथ् । देवदेवस्य विष्णोस्तु स्नपनं भक्तिमांस्तु यः ।। ३५.४२६ ।।
sarvalokātparaṃ puṇyaṃ vaikuṇṭhaṃ lokamāpnuyāth | devadevasya viṣṇostu snapanaṃ bhaktimāṃstu yaḥ || 35.426 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   426

सेवेत सोऽपि पाप्मभ्यो मुच्यते नात्र संशयः । स्नापनान्तेतु देवेशस्योत्सवं यश्च कारयेथ् ।। ३५.४२७ ।।
seveta so'pi pāpmabhyo mucyate nātra saṃśayaḥ | snāpanāntetu deveśasyotsavaṃ yaśca kārayeth || 35.427 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   427

प्रजावृद्धिं श्रियं स्फारां समाप्नोति विशेषतः । उत्सवं सेवतेयस्तु सोऽपि यज्ञफलं लभेथ् ।। ३५.४२८ ।।
prajāvṛddhiṃ śriyaṃ sphārāṃ samāpnoti viśeṣataḥ | utsavaṃ sevateyastu so'pi yajñaphalaṃ labheth || 35.428 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   428

विष्णुपञ्चदिने यस्तु देवेशं स्नापयेत्प्रभुं । तस्य स्यान्महती संपत्पशुपुत्रादि सम्मिता ।। ३५.४२९ ।।
viṣṇupañcadine yastu deveśaṃ snāpayetprabhuṃ | tasya syānmahatī saṃpatpaśuputrādi sammitā || 35.429 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   429

ग्रहणे विषुवे तद्वत्संक्रमादिषु चैवहि । अन्येष्वपि च पुण्येषु कार्येषु जगतः प्रभुं ।। ३५.४३० ।।
grahaṇe viṣuve tadvatsaṃkramādiṣu caivahi | anyeṣvapi ca puṇyeṣu kāryeṣu jagataḥ prabhuṃ || 35.430 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   430

स्नापयेद्यश्च सेवेत फलमाप्नोति सोऽपि सः । यः कुर्याद्वैष्णवं धाम भक्तिश्रद्धासमन्वितः ।। ३५.४३१ ।।
snāpayedyaśca seveta phalamāpnoti so'pi saḥ | yaḥ kuryādvaiṣṇavaṃ dhāma bhaktiśraddhāsamanvitaḥ || 35.431 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   431

खण्डिते स्फटिते धाम्नि दूषिते च सूधादिभिः । समादध्यात्पुनर्धाम स लोकं याति वैष्णवं ।। ३५.४३२ ।।
khaṇḍite sphaṭite dhāmni dūṣite ca sūdhādibhiḥ | samādadhyātpunardhāma sa lokaṃ yāti vaiṣṇavaṃ || 35.432 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   432

चोरैरपहृते बिंबेयः कुर्यात्प्रतिमां पुनः । स्थापयेद्भक्ति युक्तश्च स याति परमां गतिं ।। ३५.४३३ ।।
corairapahṛte biṃbeyaḥ kuryātpratimāṃ punaḥ | sthāpayedbhakti yuktaśca sa yāti paramāṃ gatiṃ || 35.433 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   433

प्रमादात्पतिते बिंबे स्फुटते दूषितेऽथ वा । यः सन्धाय पुनः कुर्यात्प्रितिष्ठां पूर्ववन्मुदा ।। ३५.४३४ ।।
pramādātpatite biṃbe sphuṭate dūṣite'tha vā | yaḥ sandhāya punaḥ kuryātpritiṣṭhāṃ pūrvavanmudā || 35.434 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   434

तस्य तष्यति देवेशो वरमिष्टं प्रदास्यति । शीर्णे जीर्णे तथा भिन्ने भूषणादौ विशेषतः ।। ३५.४३५ ।।
tasya taṣyati deveśo varamiṣṭaṃ pradāsyati | śīrṇe jīrṇe tathā bhinne bhūṣaṇādau viśeṣataḥ || 35.435 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   435

नवीकृत्यार्ऽपयेद्यस्तु तस्य पापं प्रणश्यति । यानानि रथङ्गादीन्यालोक्य शिथिलानि वै ।। ३५.४३६ ।।
navīkṛtyār'payedyastu tasya pāpaṃ praṇaśyati | yānāni rathaṅgādīnyālokya śithilāni vai || 35.436 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   436

समीकृत्य तु योदद्यात्तानि भक्त्या हरेन्नरः । तस्य कायकृतं पापं तत्क्षणादेव नश्यति ।। ३५.४३७ ।।
samīkṛtya tu yodadyāttāni bhaktyā harennaraḥ | tasya kāyakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati || 35.437 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   437

यस्तु वीक्ष्य हरेरर्चां पतमानामनादराथ् । नर्धयेद्धनदानेन तस्य लोका मधुद्विषः ।। ३५.४३८ ।।
yastu vīkṣya harerarcāṃ patamānāmanādarāth | nardhayeddhanadānena tasya lokā madhudviṣaḥ || 35.438 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   438

सीदतां वृत्तिहीनानां देवस्याघ्रे पदार्थिनां । यो दद्यादुचितां वृत्तिं स यमं नोपसर्पति ।। ३५.४३९ ।।
sīdatāṃ vṛttihīnānāṃ devasyāghre padārthināṃ | yo dadyāducitāṃ vṛttiṃ sa yamaṃ nopasarpati || 35.439 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   439

यस्तु देवोत्सवादीनि कारयेद्भक्तिसंयुतः । लुप्तप्रायाणि तस्याऽऽपि भवेत्फलमन न्तकं ।। ३५.४४० ।।
yastu devotsavādīni kārayedbhaktisaṃyutaḥ | luptaprāyāṇi tasyā''pi bhavetphalamana ntakaṃ || 35.440 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   440

यः कुर्याद्देवतागारे लुप्तकार्याणि सत्तमः । न तस्य कृतकृत्यत्वादमात्या यमकिङ्कराः ।। ३५.४४१ ।।
yaḥ kuryāddevatāgāre luptakāryāṇi sattamaḥ | na tasya kṛtakṛtyatvādamātyā yamakiṅkarāḥ || 35.441 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   441

देवार्धे ब्राह्मणस्यार्ऽथे यस्त्यजेत्तनुमुत्तमां । तस्य वासो भवेत्स्वर्गे चावदिद्राश्च तुर्धश ।। ३५.४४२ ।।
devārdhe brāhmaṇasyār'the yastyajettanumuttamāṃ | tasya vāso bhavetsvarge cāvadidrāśca turdhaśa || 35.442 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   442

देवार्थे ब्राह्मणस्यार्ऽधे सर्वस्वं स्वन्त्यजेत्तु यः । तस्य तुष्यति देवेशस्स तु स्वाराज्यमश्नु ते ।। ३५.४४३ ।।
devārthe brāhmaṇasyār'dhe sarvasvaṃ svantyajettu yaḥ | tasya tuṣyati deveśassa tu svārājyamaśnu te || 35.443 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   443

प्रायश्चित्तनिमित्तानि संभूतानितु धामनि । दृष्ट्वा च श्रद्धया युक्तोयो देवमुपतिष्ठते ।। ३५.४४४ ।।
prāyaścittanimittāni saṃbhūtānitu dhāmani | dṛṣṭvā ca śraddhayā yuktoyo devamupatiṣṭhate || 35.444 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   444

तस्य तुष्यति देवेशः प्र हृष्टस्संप्रसीदति । प्रायश्चित्तान्यशेषाणि पापौघध्वंसनाय वै ।। ३५.४४५ ।।
tasya tuṣyati deveśaḥ pra hṛṣṭassaṃprasīdati | prāyaścittānyaśeṣāṇi pāpaughadhvaṃsanāya vai || 35.445 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   445

निर्दिष्टानि पुराकल्पे ब्रह्मणा परमेष्ठिना । लोकानुग्रहलेतोर्वै पवृत्तो गुरुरत्वरः ।। ३५.४४६ ।।
nirdiṣṭāni purākalpe brahmaṇā parameṣṭhinā | lokānugrahaletorvai pavṛtto gururatvaraḥ || 35.446 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   446

नराणां सीदतां दृष्ट्वा चित्तवृत्तीस्सुदुर्मलाः । प्रायश्चित्तविधानं तु प्रोवाच जगतां हितः ।। ३५.४४७ ।।
narāṇāṃ sīdatāṃ dṛṣṭvā cittavṛttīssudurmalāḥ | prāyaścittavidhānaṃ tu provāca jagatāṃ hitaḥ || 35.447 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   447

न कश्चिन्नाचरेत्कर्म शास्त्रोक्तं सकलं क्रमाथ् । तस्मात्सर्वप्रयत्नेन प्रायश्चित्तं समाचरेथ् ।। ३५.४४८ ।।
na kaścinnācaretkarma śāstroktaṃ sakalaṃ kramāth | tasmātsarvaprayatnena prāyaścittaṃ samācareth || 35.448 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   448

प्रायश्चित्तं तु कृत्वैव य उक्तामाचरेत्क्रियां । तस्य स्याद्द्विगुणं पुण्यं मतस्स्यादनुपालनं ।। ३५.४४९ ।।
prāyaścittaṃ tu kṛtvaiva ya uktāmācaretkriyāṃ | tasya syāddviguṇaṃ puṇyaṃ matassyādanupālanaṃ || 35.449 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   449

भक्तिश्रद्धान्वितो यस्तु कुर्याद्वा कारयेत्क्रमाथ् । देवेशस्य प्रतिष्ठादि प्रायश्चित्तान्त सत्क्रियाः ।। ३५.४५० ।।
bhaktiśraddhānvito yastu kuryādvā kārayetkramāth | deveśasya pratiṣṭhādi prāyaścittānta satkriyāḥ || 35.450 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   450

तस्य पुण्यफलं वक्तुं न शक्यं त्रिदशैरपि । इह लोकेऽखिलान्कामाननुभूय सुखं चिराथ् ।। ३५.४५१ ।।
tasya puṇyaphalaṃ vaktuṃ na śakyaṃ tridaśairapi | iha loke'khilānkāmānanubhūya sukhaṃ cirāth || 35.451 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   451

देहन्तेजायते सद्यश्शङ्खचक्रगदाधरः । श्रीवत्सांकश्चतुर्बाहुश्श्यामलाङ्गस्सु सुन्दरः ।। ३५.४५२ ।।
dehantejāyate sadyaśśaṅkhacakragadādharaḥ | śrīvatsāṃkaścaturbāhuśśyāmalāṅgassu sundaraḥ || 35.452 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   452

गगने गरुडारूढस्सर्व देवनमस्कृतः । अदित्यमण्डलं भित्वा गत्वा शुभ्रांशुमण्डलं ।। ३५.४५३ ।।
gagane garuḍārūḍhassarva devanamaskṛtaḥ | adityamaṇḍalaṃ bhitvā gatvā śubhrāṃśumaṇḍalaṃ || 35.453 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   453

ततोऽवतीर्य निखिलान्लोकानपि यथाक्रमं । सत्यस्थं सत्यरोकस्थं जगतः प्रभवाप्ययं ।। ३५.४५४ ।।
tato'vatīrya nikhilānlokānapi yathākramaṃ | satyasthaṃ satyarokasthaṃ jagataḥ prabhavāpyayaṃ || 35.454 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   454

तथाशेषविशेषं च नित्यानन्दं निरञ्जनं । सुधारससमास्वादतुलितं नित्यतृप्तिदं ।। ३५.४५५ ।।
tathāśeṣaviśeṣaṃ ca nityānandaṃ nirañjanaṃ | sudhārasasamāsvādatulitaṃ nityatṛptidaṃ || 35.455 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   455

शाश्वतं तत्परञ्ज्योतिः प्रविशेन्नात्र संशयः । अथ वक्ष्ये विशेषेण क्रियालोपे च यत्फलं ।। ३५.४५६ ।।
śāśvataṃ tatparañjyotiḥ praviśennātra saṃśayaḥ | atha vakṣye viśeṣeṇa kriyālope ca yatphalaṃ || 35.456 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   456

निर्मातुमालयं यस्तु संकल्प्य मतिमान्नरः । परेणेद्बोधितो भूयस्तस्मा दर्थान्नि वर्तते ।। ३५.४५७ ।।
nirmātumālayaṃ yastu saṃkalpya matimānnaraḥ | pareṇedbodhito bhūyastasmā darthānni vartate || 35.457 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   457

तावुभौ नरकं प्रेत्य भवेतां दुःखभागिनौ । कर्ता कारयिता चैव प्रेरकश्चानुमोदकः ।। ३५.४५८ ।।
tāvubhau narakaṃ pretya bhavetāṃ duḥkhabhāginau | kartā kārayitā caiva prerakaścānumodakaḥ || 35.458 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   458

सुकृते दुष्कृते चैव वदन्ति समभागिनः । निर्मातुमिच्छया धाम देवस्य मधुविद्विषः ।। ३५.४५९ ।।
sukṛte duṣkṛte caiva vadanti samabhāginaḥ | nirmātumicchayā dhāma devasya madhuvidviṣaḥ || 35.459 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   459

स्वयं निवर्तते यस्तु तस्य स्यान्महती विपथ् । संकल्प्य देवतागारं निर्मातुं यो विशेषतः ।। ३५.४६० ।।
svayaṃ nivartate yastu tasya syānmahatī vipath | saṃkalpya devatāgāraṃ nirmātuṃ yo viśeṣataḥ || 35.460 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   460

आचार्यं वृणुयान्नो चेत्तस्य कार्यं प्रणश्यति । आचार्यस्सततं गोप्ता आचार्यस्तु पिता स्मृतः ।। ३५.४६१ ।।
ācāryaṃ vṛṇuyānno cettasya kāryaṃ praṇaśyati | ācāryassatataṃ goptā ācāryastu pitā smṛtaḥ || 35.461 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   461

आचार्यस्सर्वमेवेति यो मन्येत स मन्यते । आरभ्य गेहनिर्माणं देवस्य जगतः पतेः ।। ३५.४६२ ।।
ācāryassarvameveti yo manyeta sa manyate | ārabhya gehanirmāṇaṃ devasya jagataḥ pateḥ || 35.462 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   462

असमाप्य तु यो मूढो निवर्ते प्रविलोभतः । तस्य संपद्विनाशस्स्यात्क्रुद्धो भवति चाव्ययः ।। ३५.४६३ ।।
asamāpya tu yo mūḍho nivarte pravilobhataḥ | tasya saṃpadvināśassyātkruddho bhavati cāvyayaḥ || 35.463 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   463

प्रवृत्तायां प्रतिष्ठायां येन केनापि हेतुना । यः कुर्यादन्तरायं तु तस्य पुण्यं विनश्यति ।। ३५.४६४ ।।
pravṛttāyāṃ pratiṣṭhāyāṃ yena kenāpi hetunā | yaḥ kuryādantarāyaṃ tu tasya puṇyaṃ vinaśyati || 35.464 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   464

येन विघ्नस्तदा भूयात्तं हत्वापि न दोषभाक् । यस्तु शास्त्रोदितं कर्म कुर्वन्तं च पदार्थिनं ।। ३५.४६५ ।।
yena vighnastadā bhūyāttaṃ hatvāpi na doṣabhāk | yastu śāstroditaṃ karma kurvantaṃ ca padārthinaṃ || 35.465 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   465

शिल्पिनं विवदेन्मूढस्तस्य नास्तिफलं क्वचिथ् । विवदेत य उच्छास्त्रमाचार्येण पदार्थिना ।। ३५.४६६ ।।
śilpinaṃ vivadenmūḍhastasya nāstiphalaṃ kvacith | vivadeta ya ucchāstramācāryeṇa padārthinā || 35.466 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   466

तस्याशुभानि भूयांसि भवेयुर्नात्र संशयः । अध्वरे वर्तमाने तु संभारान्शास्त्रचोदितान् ।। ३५.४६७ ।।
tasyāśubhāni bhūyāṃsi bhaveyurnātra saṃśayaḥ | adhvare vartamāne tu saṃbhārānśāstracoditān || 35.467 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   467

यो न दद्यात्स पापीयान्नाप्नुयात्कर्मजं फलं । प्रतिष्ठाप्य हरेर्बिंबं यो न सत्कुरुते गुरुं ।। ३५.४६८ ।।
yo na dadyātsa pāpīyānnāpnuyātkarmajaṃ phalaṃ | pratiṣṭhāpya harerbiṃbaṃ yo na satkurute guruṃ || 35.468 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   468

अन्यान्पदार्थिनश्चापि स किञ्चिन्नाप्नुयात्फलं । प्रतिष्ठान्ते तथा नित्यमविच्छिन्नं तु पूजितुं ।। ३५.४६९ ।।
anyānpadārthinaścāpi sa kiñcinnāpnuyātphalaṃ | pratiṣṭhānte tathā nityamavicchinnaṃ tu pūjituṃ || 35.469 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   469

अर्चकं वृणुयान्नो चेद्यजमानो विनश्यति । अर्चकं च तथाचार्यमन्यांश्चापि पदार्थिनः ।। ३५.४७० ।।
arcakaṃ vṛṇuyānno cedyajamāno vinaśyati | arcakaṃ ca tathācāryamanyāṃścāpi padārthinaḥ || 35.470 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   470

कालावधिं विनिश्चित्य यः कर्मसु नियोजयेथ् । स भवेद्ब्रह्महा चैव धनं तस्य विलुप्यति ।। ३५.४७१ ।।
kālāvadhiṃ viniścitya yaḥ karmasu niyojayeth | sa bhavedbrahmahā caiva dhanaṃ tasya vilupyati || 35.471 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   471

दायर्हां कायेद्व्रत्तिमर्चकस्य न चेद्यदि । यजमानो विपद्येत देवावासो नशिष्यति ।। ३५.४७२ ।।
dāyarhāṃ kāyedvrattimarcakasya na cedyadi | yajamāno vipadyeta devāvāso naśiṣyati || 35.472 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   472

आचार्यमर्चकं कुर्यात्स्वस्थानाद्योऽवरोपितं । अन्यं वा योजयेत्तत्र तावुभौ विनशिष्यतः ।। ३५.४७३ ।।
ācāryamarcakaṃ kuryātsvasthānādyo'varopitaṃ | anyaṃ vā yojayettatra tāvubhau vinaśiṣyataḥ || 35.473 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   473

आपद्यपि च कष्ठायां न कदाप्यन्यमर्चकं । पूर्वावरोपणादेव नियुञ्ज्यात्तु कथं चन ।। ३५.४७४ ।।
āpadyapi ca kaṣṭhāyāṃ na kadāpyanyamarcakaṃ | pūrvāvaropaṇādeva niyuñjyāttu kathaṃ cana || 35.474 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   474

आद्यार्चकस्य वंशेतु जायन्ते ये महाशयाः । सर्वे च क्रमशः पूजां कर्तुमर्हन्ति ते यतः ।। ३५.४७५ ।।
ādyārcakasya vaṃśetu jāyante ye mahāśayāḥ | sarve ca kramaśaḥ pūjāṃ kartumarhanti te yataḥ || 35.475 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   475

पित्र्यं भवति देवस्य दायाद्यं पूजनं स्वतः । तस्मात्तद्वंशजान्हित्वा यद्यन्यैः कारितार्ऽचना ।। ३५.४७६ ।।
pitryaṃ bhavati devasya dāyādyaṃ pūjanaṃ svataḥ | tasmāttadvaṃśajānhitvā yadyanyaiḥ kāritār'canā || 35.476 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   476

ब्रह्महत्याभवेत्तस्य तत्बूजा निष्फला भवेथ् । यस्तुदद्यादर्चकाय भृत्यर्थं के वलं धनं ।। ३५.४७७ ।।
brahmahatyābhavettasya tatbūjā niṣphalā bhaveth | yastudadyādarcakāya bhṛtyarthaṃ ke valaṃ dhanaṃ || 35.477 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   477

अन्यद्वाप्यस्थिरं वस्तु न हरिस्तेन तुष्यति । लोभान्मोहादथाज्ञानाद्य आदत्तेर्ऽचको धनं ।। ३५.४७८ ।।
anyadvāpyasthiraṃ vastu na haristena tuṣyati | lobhānmohādathājñānādya ādatter'cako dhanaṃ || 35.478 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   478

वेतनार्धं तथा दद्याद्यजमानो विमूढधीः । उभौतौनरकं यातो यादच्चन्द्र दिवाकरं ।। ३५.४७९ ।।
vetanārdhaṃ tathā dadyādyajamāno vimūḍhadhīḥ | ubhautaunarakaṃ yāto yādaccandra divākaraṃ || 35.479 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   479

वित्तार्थं पूजयेद्यस्तु नियम्याप्यवधिं हरिं । सवैदेवलको नाम सर्वकर्म बहिर्कृतः ।। ३५.४८० ।।
vittārthaṃ pūjayedyastu niyamyāpyavadhiṃ hariṃ | savaidevalako nāma sarvakarma bahirkṛtaḥ || 35.480 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   480

अदत्वा वसुधामग्रे पूजनार्थ मथार्चके । निर्माति ब्राह्मणं भूयो यजमानस्तु देवलं ।। ३५.४८१ ।।
adatvā vasudhāmagre pūjanārtha mathārcake | nirmāti brāhmaṇaṃ bhūyo yajamānastu devalaṃ || 35.481 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   481

नह्यस्मात्पातकं किञ्चि द्ब्राह्मणायाऽपराध्यति । अलब्ध्वादेवतागारनिर्माणसदृशं फलं ।। ३५.४८२ ।।
nahyasmātpātakaṃ kiñci dbrāhmaṇāyā'parādhyati | alabdhvādevatāgāranirmāṇasadṛśaṃ phalaṃ || 35.482 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   482

ब्रह्मघ्नत्वमनुप्राप्य विनश्यति न संशयः । हर्ता हारयिता भूमेर्दत्तस्य दनुशासिनः ।। ३५.४८३ ।।
brahmaghnatvamanuprāpya vinaśyati na saṃśayaḥ | hartā hārayitā bhūmerdattasya danuśāsinaḥ || 35.483 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   483

तत्किङ्कराणामन्येषां यो मूढस्स तमोवृतः । संबद्धो वारुणैः पाशैः कृष्यमाणस्समन्ततः ।। ३५.४८४ ।।
tatkiṅkarāṇāmanyeṣāṃ yo mūḍhassa tamovṛtaḥ | saṃbaddho vāruṇaiḥ pāśaiḥ kṛṣyamāṇassamantataḥ || 35.484 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   484

दुःखितो नरके भूयस्तिर्यग्योनिषु जायते । स्वदत्तां वरदत्तां वा यो हरेत वसुन्धरां ।। ३५.४८५ ।।
duḥkhito narake bhūyastiryagyoniṣu jāyate | svadattāṃ varadattāṃ vā yo hareta vasundharāṃ || 35.485 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   485

षष्टिर्वर्षसहस्राणि विष्ठायां जायते कृमिः । स्वदत्ताद्द्विगुणं पुण्यं परदत्तानु पालनं ।। ३५.४८६ ।।
ṣaṣṭirvarṣasahasrāṇi viṣṭhāyāṃ jāyate kṛmiḥ | svadattāddviguṇaṃ puṇyaṃ paradattānu pālanaṃ || 35.486 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   486

परदत्तापहारेण स्वदत्तं निष्पलं भवेथ् । अन्यायेन हृता भूमिरन्यायेनैन हारिता ।। ३५.४८७ ।।
paradattāpahāreṇa svadattaṃ niṣpalaṃ bhaveth | anyāyena hṛtā bhūmiranyāyenaina hāritā || 35.487 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   487

हरतो हारकस्यापि दहत्यासप्तमं कुलं । पञ्च कन्यानृते हन्ति दश हन्ति गवानृते ।। ३५.४८८ ।।
harato hārakasyāpi dahatyāsaptamaṃ kulaṃ | pañca kanyānṛte hanti daśa hanti gavānṛte || 35.488 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   488

शतमश्वानृते हन्ति सहस्रं पुरुषानृते । हन्ति जातानजातांश्च हिरण्यार्ऽधेऽनृतं वदन् ।। ३५.४८९ ।।
śatamaśvānṛte hanti sahasraṃ puruṣānṛte | hanti jātānajātāṃśca hiraṇyār'dhe'nṛtaṃ vadan || 35.489 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   489

सर्वं भूम्यनृते हन्ति नो ब्रूयादनृतं क्वचिथ् । विन्ध्याटवीष्वतोयासु शुष्ककोजरवासिनः ।। ३५.४९० ।।
sarvaṃ bhūmyanṛte hanti no brūyādanṛtaṃ kvacith | vindhyāṭavīṣvatoyāsu śuṣkakojaravāsinaḥ || 35.490 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   490

कृष्णसर्पाः प्रजायन्ते देवब्रह्मस्वहारिणः । तटाकानां सहस्रेण हयमेधशतेन च ।। ३५.४९१ ।।
kṛṣṇasarpāḥ prajāyante devabrahmasvahāriṇaḥ | taṭākānāṃ sahasreṇa hayamedhaśatena ca || 35.491 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   491

गवां कोटिप्रदानेन भूमिहर्तान शुद्ध्यति । ब्रह्मस्वं ब्रह्महत्या च दरिद्रस्य च यद्धनं ।। ३५.४९२ ।।
gavāṃ koṭipradānena bhūmihartāna śuddhyati | brahmasvaṃ brahmahatyā ca daridrasya ca yaddhanaṃ || 35.492 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   492

गुरुमित्रधनं चैव स्वर्गस्थमपि पातयेथ् । ब्रह्मस्वे नो मतिं कुर्यात्प्राणैः कण्ठगतैरपि ।। ३५.४९३ ।।
gurumitradhanaṃ caiva svargasthamapi pātayeth | brahmasve no matiṃ kuryātprāṇaiḥ kaṇṭhagatairapi || 35.493 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   493

अग्निदग्धाः प्ररोहान्ति ब्रह्मदग्धो न रोहति । न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ।। ३५.४९४ ।।
agnidagdhāḥ prarohānti brahmadagdho na rohati | na viṣaṃ viṣamityāhurbrahmasvaṃ viṣamucyate || 35.494 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   494

विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकं । ब्रह्मस्वं प्रणयाद्भुक्तं दहत्यासप्तमं कुलं ।। ३५.४९५ ।।
viṣamekākinaṃ hanti brahmasvaṃ putrapautrakaṃ | brahmasvaṃ praṇayādbhuktaṃ dahatyāsaptamaṃ kulaṃ || 35.495 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   495

विक्रमेण तु भोक्तॄणां दशपूर्वान्दशावरान् । लोहचूर्णांश्च चूर्णांश्च विषं वा जरयेत्पुमान् ।। ३५.४९६ ।।
vikrameṇa tu bhoktṝṇāṃ daśapūrvāndaśāvarān | lohacūrṇāṃśca cūrṇāṃśca viṣaṃ vā jarayetpumān || 35.496 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   496

ब्रह्मस्वं त्रिषु लोकेषु कःपुमान्जरयिष्यति । देवस्वं ब्राह्मणस्वं च लोभेनो पहिनस्ति यः ।। ३५.४९७ ।।
brahmasvaṃ triṣu lokeṣu kaḥpumānjarayiṣyati | devasvaṃ brāhmaṇasvaṃ ca lobheno pahinasti yaḥ || 35.497 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   497

स पापात्तु परेलोके गृध्रोच्छिष्टेन जीवति । देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च ।। ३५.४९८ ।।
sa pāpāttu pareloke gṛdhrocchiṣṭena jīvati | devadravyavināśena brahmasvaharaṇena ca || 35.498 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   498

कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च । सहस्रसम्मिता धेनुरनड्वान्दशधेनवः ।। ३५.४९९ ।।
kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca | sahasrasammitā dhenuranaḍvāndaśadhenavaḥ || 35.499 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   499

दशावड्वत्समं यानं दशयानसमो हयः । दशवाजिसमा कन्या भूमिदानेन सा समा ।। ३५.५०० ।।
daśāvaḍvatsamaṃ yānaṃ daśayānasamo hayaḥ | daśavājisamā kanyā bhūmidānena sā samā || 35.500 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   500

षष्टिर्वर्ष सहस्राणि स्वर्गे तिष्ठति भूमिधः । आच्छेत्ताचानुमन्ता च तान्येन नरके वसेथ् ।। ३५.५०१ ।।
ṣaṣṭirvarṣa sahasrāṇi svarge tiṣṭhati bhūmidhaḥ | ācchettācānumantā ca tānyena narake vaseth || 35.501 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   501

पतन्त्यश्रूणि रुदतां दीनानामवसीदतां । ब्राह्मणानां हृते क्षेत्रे हन्यादासप्तमं कुलं ।। ३५.५०२ ।।
patantyaśrūṇi rudatāṃ dīnānāmavasīdatāṃ | brāhmaṇānāṃ hṛte kṣetre hanyādāsaptamaṃ kulaṃ || 35.502 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   502

साधुभ्यो भूमिमाक्षिप्य न भूमिं विन्दतेक्वचिथ् । ददद्धि भूमिं साधुभ्यो विन्दते फूमिमुत्तमां ।। ३५.५०३ ।।
sādhubhyo bhūmimākṣipya na bhūmiṃ vindatekvacith | dadaddhi bhūmiṃ sādhubhyo vindate phūmimuttamāṃ || 35.503 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   503

अर्चकः प्रणिधिर्यस्माद्देवेशस्य जगत्पतेः । स देवो ब्राह्मणस्साधुर्महद्भूतं प्रचक्षते ।। ३५.५०४ ।।
arcakaḥ praṇidhiryasmāddeveśasya jagatpateḥ | sa devo brāhmaṇassādhurmahadbhūtaṃ pracakṣate || 35.504 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   504

तस्मात्तदर्पितां वृत्तिं नैव शङ्केत बुद्धिमान् । तदर्चकार्पितां भूमिं यो हरेत यतेत वा ।। ३५.५०५ ।।
tasmāttadarpitāṃ vṛttiṃ naiva śaṅketa buddhimān | tadarcakārpitāṃ bhūmiṃ yo hareta yateta vā || 35.505 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   505

किं पुनस्तस्य वक्तव्यं न भवेत्तस्य निष्कृतिः । न वाचा शक्यते वक्तुं गतिस्तस्य दुरात्मनः ।। ३५.५०६ ।।
kiṃ punastasya vaktavyaṃ na bhavettasya niṣkṛtiḥ | na vācā śakyate vaktuṃ gatistasya durātmanaḥ || 35.506 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   506

म्रियेत सद्य एवासौ जायतेऽथ पुनः पुनः । न तस्य शरणं क्वापि लभ्यते पापकर्मणः ।। ३५.५०७ ।।
mriyeta sadya evāsau jāyate'tha punaḥ punaḥ | na tasya śaraṇaṃ kvāpi labhyate pāpakarmaṇaḥ || 35.507 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   507

देवस्येऽपि मतिं कुर्यात्प्रह्मस्वं न हरेत्क्वचिथ् । प्रासादमण्डपादीनां भोक्तारः कैटभद्विषः ।। ३५.५०८ ।।
devasye'pi matiṃ kuryātprahmasvaṃ na haretkvacith | prāsādamaṇḍapādīnāṃ bhoktāraḥ kaiṭabhadviṣaḥ || 35.508 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   508

तेमूढमतयः प्रेत्य नरकेषु निरत्ययाः । वसन्ति भूयो जायन्ते नीचयोनिषु च ध्रुवं ।। ३५.५०९ ।।
temūḍhamatayaḥ pretya narakeṣu niratyayāḥ | vasanti bhūyo jāyante nīcayoniṣu ca dhruvaṃ || 35.509 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   509

भूषणच्छत्रवस्त्रादिहर्ता यो दुर्मतिर्नरः । गले निगलितः पाशैः कृष्यते निरयेषु सः ।। ३५.५१० ।।
bhūṣaṇacchatravastrādihartā yo durmatirnaraḥ | gale nigalitaḥ pāśaiḥ kṛṣyate nirayeṣu saḥ || 35.510 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   510

वाहनानि च यानानि वैष्णवानि हरन्तिये । मोहाद्वसन्ति ते दीर्घ मङ्गारनरकोदरे ।। ३५.५११ ।।
vāhanāni ca yānāni vaiṣṇavāni harantiye | mohādvasanti te dīrgha maṅgāranarakodare || 35.511 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   511

प्रेत्य भूयोऽपि जायन्ते गर्दभोष्ट्रादियोनिषु । चन्दनादीनि वस्तूनि पुष्पाणि सुरभीण्यपि ।। ३५.५१२ ।।
pretya bhūyo'pi jāyante gardabhoṣṭrādiyoniṣu | candanādīni vastūni puṣpāṇi surabhīṇyapi || 35.512 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   512

व्रजन्ति स्वानि विष्णोस्ते व्रजन्ते याम्ययातनाम्? । अनुभूय पुनर्भूयो जायन्ते गन्धमूषिकाः ।। ३५.५१३ ।।
vrajanti svāni viṣṇoste vrajante yāmyayātanām? | anubhūya punarbhūyo jāyante gandhamūṣikāḥ || 35.513 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   513

उपानत्पादुकापीठवाहनानि हरन्तिये । उषित्वा नरकेष्वेते जायन्ते फणिनां कुले ।। ३५.५१४ ।।
upānatpādukāpīṭhavāhanāni harantiye | uṣitvā narakeṣvete jāyante phaṇināṃ kule || 35.514 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   514

गोभूहिरण्यवस्त्रादि धनं विष्णोः परिग्रहं । आहृत्य येऽनुभुञ्जन्ते नरकेषु दुरत्ययाः ।। ३५.५१५ ।।
gobhūhiraṇyavastrādi dhanaṃ viṣṇoḥ parigrahaṃ | āhṛtya ye'nubhuñjante narakeṣu duratyayāḥ || 35.515 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   515

उषित्वा प्रेत्य भूयोऽपि जायन्ते श्वादियोनिषु । सर्वेषु नरकेष्वेवं देवब्रह्मस्वहारिणः ।। ३५.५१६ ।।
uṣitvā pretya bhūyo'pi jāyante śvādiyoniṣu | sarveṣu narakeṣvevaṃ devabrahmasvahāriṇaḥ || 35.516 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   516

नसन्ति मूढमतयो याम्यदुःखेषु यातनाः । वासुदेवप्रतिकृतेर्भेदनच्छेदनादिषु ।। ३५.५१७ ।।
nasanti mūḍhamatayo yāmyaduḥkheṣu yātanāḥ | vāsudevapratikṛterbhedanacchedanādiṣu || 35.517 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   517

विक्रीडादीनियान्येषु यतन्ते पापचेतसः । एते यान्ति क्रमात्सर्वास्नरकान्भृशदारुणान् ।। ३५.५१८ ।।
vikrīḍādīniyānyeṣu yatante pāpacetasaḥ | ete yānti kramātsarvāsnarakānbhṛśadāruṇān || 35.518 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   518

अन्येष्वप्यपचारेषु स्थूलसूक्ष्मेषु मानवाः । कृतिनः प्रेत्य नरके पच्यन्ते दुःखभागिनः ।। ३५.५१९ ।।
anyeṣvapyapacāreṣu sthūlasūkṣmeṣu mānavāḥ | kṛtinaḥ pretya narake pacyante duḥkhabhāginaḥ || 35.519 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   519

अथनित्यार्चनायां वै देवेशस्य विशेषतः । उपचारादिहानो तु पापस्येदं फलं भवेथ् ।। ३५.५२० ।।
athanityārcanāyāṃ vai deveśasya viśeṣataḥ | upacārādihāno tu pāpasyedaṃ phalaṃ bhaveth || 35.520 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   520

आसनस्य विहीने तु धर्मनाशो भविष्यति । स्वागते बुद्धिनाशस्स्यान्मूकत्वमनुमानके ।। ३५.५२१ ।।
āsanasya vihīne tu dharmanāśo bhaviṣyati | svāgate buddhināśassyānmūkatvamanumānake || 35.521 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   521

विहीने पादुकायास्तु पङ्गुत्वं संभवत्युत । पाद्यहीने महान्रोगः क्लेशश्चापि भविष्यति ।। ३५.५२२ ।।
vihīne pādukāyāstu paṅgutvaṃ saṃbhavatyuta | pādyahīne mahānrogaḥ kleśaścāpi bhaviṣyati || 35.522 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   522

दन्त धावनहीने च दुष्टदन्तोऽभिजायते । तांबूलहीने विद्वेषं कुष्टं तैलविहीनके ।। ३५.५२३ ।।
danta dhāvanahīne ca duṣṭadanto'bhijāyate | tāṃbūlahīne vidveṣaṃ kuṣṭaṃ tailavihīnake || 35.523 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   523

केशसंशोधने हीने गलरोगो भविष्यति । स्नानद्रव्यविहीने च स्नानहीने तथैव च ।। ३५.५२४ ।।
keśasaṃśodhane hīne galarogo bhaviṣyati | snānadravyavihīne ca snānahīne tathaiva ca || 35.524 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   524

राजयक्ष्मा भवेद्रोगः पापिष्ठश्च सुदारुणः । प्लोतहीने वातरोगो वस्त्रहीने जलोदरः ।। ३५.५२५ ।।
rājayakṣmā bhavedrogaḥ pāpiṣṭhaśca sudāruṇaḥ | plotahīne vātarogo vastrahīne jalodaraḥ || 35.525 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   525

संव्यानहीने हृद्रोगो यज्ञसूत्रविहीनके । अग्निदाहभयं चैव मन्दाग्नित्वं च जायते ।। ३५.५२६ ।।
saṃvyānahīne hṛdrogo yajñasūtravihīnake | agnidāhabhayaṃ caiva mandāgnitvaṃ ca jāyate || 35.526 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   526

गन्धहीने च कुष्ठस्स्याद्भूषाहीने महद्भयं । पुष्पहीने त्वलाभस्स्यात्तथा च कफसंभवः ।। ३५.५२७ ।।
gandhahīne ca kuṣṭhassyādbhūṣāhīne mahadbhayaṃ | puṣpahīne tvalābhassyāttathā ca kaphasaṃbhavaḥ || 35.527 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   527

(शूद्राहृतैः क्रयक्रीतैरर्चनं निष्फलं सुमैः । अरण्याद्वागृहाद्वापि विक्रीतान्यापणान्तराथ् ।। ३५.५२८ ।।
(śūdrāhṛtaiḥ krayakrītairarcanaṃ niṣphalaṃ sumaiḥ | araṇyādvāgṛhādvāpi vikrītānyāpaṇāntarāth || 35.528 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   528

अयाचितानि पुष्पाणि लब्धान्यर्हाणि नार्ऽचने । तथा पर्युषितैर्यापि जन्तुभिर्दूषितैरपि ।। ३५.५२९ ।।
ayācitāni puṣpāṇi labdhānyarhāṇi nār'cane | tathā paryuṣitairyāpi jantubhirdūṣitairapi || 35.529 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   529

म्लानैरस्पृश्यसंस्पृष्टैर्दुर्गन्धैः पादलङ्घितैः । प्रतिलोमान्त्यजानीतैरर्चनं त्वफलं भवेथ् ।। ३५.५३० ।।
mlānairaspṛśyasaṃspṛṣṭairdurgandhaiḥ pādalaṅghitaiḥ | pratilomāntyajānītairarcanaṃ tvaphalaṃ bhaveth || 35.530 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   530

उत्तमं स्वार्जितं पुष्पं मध्यमं वन्यमुच्यते । अधमं तु क्रयक्रीतं पारक्यमधमाधमं ।। ३५.५३१ ।।
uttamaṃ svārjitaṃ puṣpaṃ madhyamaṃ vanyamucyate | adhamaṃ tu krayakrītaṃ pārakyamadhamādhamaṃ || 35.531 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   531

हस्तानीतं पटानीतं स्वयं पतितमेव वा । अन्यारामोद्भवं पुष्पं नार्ऽपयेदिति के चन ।। ३५.५३२ ।।
hastānītaṃ paṭānītaṃ svayaṃ patitameva vā | anyārāmodbhavaṃ puṣpaṃ nār'payediti ke cana || 35.532 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   532

आरहरे च शुक्रे च मन्वादिषु युगादिषु । नाहरेत्तुलसीपत्रं मध्याह्नात्परतस्तथा ।। ३५.५३३ ।।
ārahare ca śukre ca manvādiṣu yugādiṣu | nāharettulasīpatraṃ madhyāhnātparatastathā || 35.533 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   533

संक्रान्त्यां पक्षयोरन्ते द्वादश्योर्निशि संध्ययोः । तुलसीं ये विचिन्वन्ति ते कृन्तन्ति हरेश्शिरः ।। ३५.५३४ ।।
saṃkrāntyāṃ pakṣayorante dvādaśyorniśi saṃdhyayoḥ | tulasīṃ ye vicinvanti te kṛntanti hareśśiraḥ || 35.534 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   534

भृग्वर्कांगारके वारे द्वादश्यां पञ्चपर्वसु । नाहरेत्तुलसीपत्रं नन्दायां श्रवणेऽपि च ।। ३५.५३५ ।।
bhṛgvarkāṃgārake vāre dvādaśyāṃ pañcaparvasu | nāharettulasīpatraṃ nandāyāṃ śravaṇe'pi ca || 35.535 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   535

केशकीटापविद्धानि शीर्णपर्युषितानि च । भुग्नपत्रं न च ग्राह्यं कृमिदुष्टं च नाहरेथ् ।। ३५.५३६ ।।
keśakīṭāpaviddhāni śīrṇaparyuṣitāni ca | bhugnapatraṃ na ca grāhyaṃ kṛmiduṣṭaṃ ca nāhareth || 35.536 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   536

वर्जयेदूर्णनाभेन वासितं यदि शोभनं । स्थलजं नोद्धरेत्पुष्पं छेदयेज्जलजं न तु ।। ३५.५३७ ।।
varjayedūrṇanābhena vāsitaṃ yadi śobhanaṃ | sthalajaṃ noddharetpuṣpaṃ chedayejjalajaṃ na tu || 35.537 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   537

निषिद्धैर्दुःखदैर्देवं नार्ऽचयेत कदा चन । न शुष्कैःपूजयेद्देवं कुनुमैर्न महीगतैः ।। ३५.५३८ ।।
niṣiddhairduḥkhadairdevaṃ nār'cayeta kadā cana | na śuṣkaiḥpūjayeddevaṃ kunumairna mahīgataiḥ || 35.538 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   538

न विशीर्णतरैश्शिष्टैर्नाशुभैर्नाविकासिभिः । पूतिगन्धोग्रन्धानि ह्युग्रगन्धानि वर्जयेथ् ।। ३५.५३९ ।।
na viśīrṇataraiśśiṣṭairnāśubhairnāvikāsibhiḥ | pūtigandhograndhāni hyugragandhāni varjayeth || 35.539 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   539

स्नानं कृत्वा तु ये के चित्पुष्पं गृह्णन्ति वैद्विजाः । देवतास्तन्न गृह्णन्तितन्न गृह्णन्ति मानवाः ।। ३५.५४० ।।
snānaṃ kṛtvā tu ye ke citpuṣpaṃ gṛhṇanti vaidvijāḥ | devatāstanna gṛhṇantitanna gṛhṇanti mānavāḥ || 35.540 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   540

पितरस्तन्न गृह्णन्ति भस्मीभवति काष्ठवथ् । स्नानं कृत्वातु मध्याह्ने पुष्पाणि न समाहरेथ् ।। ३५.५४१ ।।
pitarastanna gṛhṇanti bhasmībhavati kāṣṭhavath | snānaṃ kṛtvātu madhyāhne puṣpāṇi na samāhareth || 35.541 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   541

तेभ्यःक्रुद्धोऽक्षयं दुःखं क्रोधाद्विष्णुः प्रयच्छति । अन्यदेवार्ऽथसन्दिष्टैः पूजयेद्यो हरिं प्रभुं ।। ३५.५४२ ।।
tebhyaḥkruddho'kṣayaṃ duḥkhaṃ krodhādviṣṇuḥ prayacchati | anyadevār'thasandiṣṭaiḥ pūjayedyo hariṃ prabhuṃ || 35.542 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   542

स तु तेनैव पापेन मण्डूको जायते नरः । ततस्स नरकं याति यावदाभूतसंप्लवं ।। ३५.५४३ ।।
sa tu tenaiva pāpena maṇḍūko jāyate naraḥ | tatassa narakaṃ yāti yāvadābhūtasaṃplavaṃ || 35.543 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   543

कुसुमानां निवेद्यानां गन्धमाघ्राति यो नरः । स पूति गन्धसंयुक्तः कुष्ठी चैव प्रजायते ।। ३५.५४४ ।।
kusumānāṃ nivedyānāṃ gandhamāghrāti yo naraḥ | sa pūti gandhasaṃyuktaḥ kuṣṭhī caiva prajāyate || 35.544 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   544

जन्मद्वयं तु वै मूढश्शूद्रतां याति मानवः । असूत्रग्रथितं पुष्पमस्नेहाक्तं तथोदनं ।। ३५.५४५ ।।
janmadvayaṃ tu vai mūḍhaśśūdratāṃ yāti mānavaḥ | asūtragrathitaṃ puṣpamasnehāktaṃ tathodanaṃ || 35.545 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   545

अवालुकायुतं तोयं सर्वं पर्युषितं भवेथ् । एतैस्तु पूजनात्सद्यो निष्फलास्सकलाः क्रियाः ।। ३५.५४६ ।।
avālukāyutaṃ toyaṃ sarvaṃ paryuṣitaṃ bhaveth | etaistu pūjanātsadyo niṣphalāssakalāḥ kriyāḥ || 35.546 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   546

आदर्शनविहीने तु कामिला च भविष्यति । बाधिर्यं धूपहीने च दीपहीनेऽन्धतामियाथ् ।। ३५.५४७ ।।
ādarśanavihīne tu kāmilā ca bhaviṣyati | bādhiryaṃ dhūpahīne ca dīpahīne'ndhatāmiyāth || 35.547 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   547

अर्घ्यहीने तु देवस्य कुलं भवति निन्दितं । मधुपर्कविहीने च मधुमेहो भविष्यति ।। ३५.५४८ ।।
arghyahīne tu devasya kulaṃ bhavati ninditaṃ | madhuparkavihīne ca madhumeho bhaviṣyati || 35.548 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   548

मात्रादानविहीने तु सर्वनाशो भविष्यति । रक्षानीराजने हीने राङ्गसैर्(?) आवृतिर्भवेथ् ।। ३५.५४९ ।।
mātrādānavihīne tu sarvanāśo bhaviṣyati | rakṣānīrājane hīne rāṅgasair(?) āvṛtirbhaveth || 35.549 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   549

वेदाध्ययनहीने तु कर्मलोपो भवेद्ध्रुवं । हविर्निवेदने हीने दुर्भिक्षं भवति ध्रुवं ।। ३५.५५० ।।
vedādhyayanahīne tu karmalopo bhaveddhruvaṃ | havirnivedane hīne durbhikṣaṃ bhavati dhruvaṃ || 35.550 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   550

उपदंशविहीने च दारिद्षं ग्रामवासिनां । नालिकेरफले हीने हीने क्षीरादिके तथा ।। ३५.५५१ ।।
upadaṃśavihīne ca dāridṣaṃ grāmavāsināṃ | nālikeraphale hīne hīne kṣīrādike tathā || 35.551 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   551

विनाशस्सर्वसस्यानां दुर्भिक्षं च भवेध्ध्रुवं । हीने भक्ष्यादिके चैव विविधे हविषी प्रभो ।। ३५.५५२ ।।
vināśassarvasasyānāṃ durbhikṣaṃ ca bhavedhdhruvaṃ | hīne bhakṣyādike caiva vividhe haviṣī prabho || 35.552 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   552

तद्ग्रामयजमानस्य विशेषेणाशुभं भवेथ् । विनियोगक्रमस्यात्रहीने पूजैव नश्यति ।। ३५.५५३ ।।
tadgrāmayajamānasya viśeṣeṇāśubhaṃ bhaveth | viniyogakramasyātrahīne pūjaiva naśyati || 35.553 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   553

काले यवनिकाहीने कर्ता चैव विनश्यति । द्वारपूजाविहीने तु तस्क रादिप्रवेशनं ।। ३५.५५४ ।।
kāle yavanikāhīne kartā caiva vinaśyati | dvārapūjāvihīne tu taska rādipraveśanaṃ || 35.554 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   554

द्वारपालकपूजायो हीने चौराद्युपद्रवः । शान्तस्य पूजने हीने तथा चैवानपायिनां ।। ३५.५५५ ।।
dvārapālakapūjāyo hīne caurādyupadravaḥ | śāntasya pūjane hīne tathā caivānapāyināṃ || 35.555 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   555

राज्ञो राष्ट्रस्य सर्वस्य विनाशस्स्यान्न संशयः । यजमानस्य तत्रापि परराजाद्युपद्रवः ।। ३५.५५६ ।।
rājño rāṣṭrasya sarvasya vināśassyānna saṃśayaḥ | yajamānasya tatrāpi pararājādyupadravaḥ || 35.556 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   556

पापरोगादिपीडा च भविष्यति तथा पुनः, । सर्पवृश्चिकलूताद्यैर्हानिश्चैव भवेद्बहु ।। ३५.५५७ ।।
pāparogādipīḍā ca bhaviṣyati tathā punaḥ, | sarpavṛścikalūtādyairhāniścaiva bhavedbahu || 35.557 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   557

पुष्पन्यासेर्ऽचनेहीने न्यूने वा मन्त्रवर्जिते, । तद्ग्रामवासिनां चैव राजद्वेषो भविष्यति ।। ३५.५५८ ।।
puṣpanyāser'canehīne nyūne vā mantravarjite, | tadgrāmavāsināṃ caiva rājadveṣo bhaviṣyati || 35.558 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   558

भूतपीठस्य पार्श्वे वा दक्षिणे वा विशेषतः, । भूतादिनागपर्यन्तं बल्यर्चनविहीनके ।। ३५.५५९ ।।
bhūtapīṭhasya pārśve vā dakṣiṇe vā viśeṣataḥ, | bhūtādināgaparyantaṃ balyarcanavihīnake || 35.559 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   559

शाकिन्यादिग्रहास्सर्वे प्रविशन्ति न संशयः । श्रीदेव्या अर्चने हीने संपदां तु भवेत्क्षयः ।। ३५.५६० ।।
śākinyādigrahāssarve praviśanti na saṃśayaḥ | śrīdevyā arcane hīne saṃpadāṃ tu bhavetkṣayaḥ || 35.560 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   560

हरिण्यर्चनहीने च स्थाननाशो भविष्यति, । अग्निपूजाविहीने तु न्यूने वा मन्त्रवर्जिते ।। ३५.५६१ ।।
hariṇyarcanahīne ca sthānanāśo bhaviṣyati, | agnipūjāvihīne tu nyūne vā mantravarjite || 35.561 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   561

निवेदनाज्यहीने वा संभवेद्वर्णसंकरः, । वर्णाश्रमादिहानिश्च ब्राह्मणानां विपद्भवेथ् ।। ३५.५६२ ।।
nivedanājyahīne vā saṃbhavedvarṇasaṃkaraḥ, | varṇāśramādihāniśca brāhmaṇānāṃ vipadbhaveth || 35.562 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   562

पानीयहीने देवस्य भवेत्तत्र त्ववग्रहः, । मुखवासविहीने तु जनविद्वेषणं भवेथ् ।। ३५.५६३ ।।
pānīyahīne devasya bhavettatra tvavagrahaḥ, | mukhavāsavihīne tu janavidveṣaṇaṃ bhaveth || 35.563 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   563

बलिद्रव्यविहीने तु न्यूने मन्त्रविवर्जिते । बलक्षयो जनानां स्यात्पितॄणां पतनं भवेथ् ।। ३५.५६४ ।।
balidravyavihīne tu nyūne mantravivarjite | balakṣayo janānāṃ syātpitṝṇāṃ patanaṃ bhaveth || 35.564 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   564

पुष्पांजलिविहीने तु राजकोपा भविष्यति, । प्रणामस्तुतिहीने तु सद्यो मृत्युर्भविष्यति, ।। ३५.५६५ ।।
puṣpāṃjalivihīne tu rājakopā bhaviṣyati, | praṇāmastutihīne tu sadyo mṛtyurbhaviṣyati, || 35.565 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   565

ध्यानहीने कुलं हन्ति न्यासहीने विपद्भवेथ् । प्राणायामविहीने तु परचक्रभयं भवेथ् ।। ३५.५६६ ।।
dhyānahīne kulaṃ hanti nyāsahīne vipadbhaveth | prāṇāyāmavihīne tu paracakrabhayaṃ bhaveth || 35.566 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   566

शौचाचारविहीने तु पशुपुत्रादिनाशनं । बिंबन्यासविहीने तु कलत्रं तस्य नश्यति ।। ३५.५६७ ।।
śaucācāravihīne tu paśuputrādināśanaṃ | biṃbanyāsavihīne tu kalatraṃ tasya naśyati || 35.567 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   567

प्रदक्षिणविहीने तु पातकी जायते नरः । नित्यमर्चावसानेतु पूजकाचार्ययोर्मुदे ।। ३५.५६८ ।।
pradakṣiṇavihīne tu pātakī jāyate naraḥ | nityamarcāvasānetu pūjakācāryayormude || 35.568 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   568

दक्षिणादानहीने तु सा पूजा निष्फला भवेथ् । राष्ट्रस्य यजमानस्य राज्ञश्चापि भवेद्भयं ।। ३५.५६९ ।।
dakṣiṇādānahīne tu sā pūjā niṣphalā bhaveth | rāṣṭrasya yajamānasya rājñaścāpi bhavedbhayaṃ || 35.569 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   569

हीने तु पाचकादीनां दक्षिणादानकर्मणि । पशुवाहननाशश्च तद्ग्रामे संभवेन्नृणां ।। ३५.५७० ।।
hīne tu pācakādīnāṃ dakṣiṇādānakarmaṇi | paśuvāhananāśaśca tadgrāme saṃbhavennṛṇāṃ || 35.570 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   570

प्रातः पूजाविहीने तु तद्ग्रामेऽवग्रहो भवेथ् । ब्राह्मणानां क्रियाहानिस्सर्वकर्मविनाशनं ।। ३५.५७१ ।।
prātaḥ pūjāvihīne tu tadgrāme'vagraho bhaveth | brāhmaṇānāṃ kriyāhānissarvakarmavināśanaṃ || 35.571 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   571

मध्याह्नपूजाहीने तु राष्ट्रक्षोभो भविष्यति । सायङ्कालार्ऽचने हीने तद्ग्रामयजमानयोः ।। ३५.५७२ ।।
madhyāhnapūjāhīne tu rāṣṭrakṣobho bhaviṣyati | sāyaṅkālār'cane hīne tadgrāmayajamānayoḥ || 35.572 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   572

अर्थहानिः प्रजाहानिर्भविष्यति न संशयः । उपसंध्यार्चने हीने कर्मलोपो भविष्यति ।। ३५.५७३ ।।
arthahāniḥ prajāhānirbhaviṣyati na saṃśayaḥ | upasaṃdhyārcane hīne karmalopo bhaviṣyati || 35.573 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   573

विष्णुपञ्चदिने चैव हीने स्नानेर्ऽचने तथा । उत्सवे च विशेषण यजमानभयं भवेथ् ।। ३५.५७४ ।।
viṣṇupañcadine caiva hīne snāner'cane tathā | utsave ca viśeṣaṇa yajamānabhayaṃ bhaveth || 35.574 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   574

मासपूजाविहीनेतु भ्रातृद्वेषो भविष्यति । विषुदे चायने चैव हीने तत्रोक्तकर्मणि ।। ३५.५७५ ।।
māsapūjāvihīnetu bhrātṛdveṣo bhaviṣyati | viṣude cāyane caiva hīne tatroktakarmaṇi || 35.575 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   575

ग्रामस्य यजमानस्य यशोहानिर्भविष्यति । स्नपनोक्ते तथान्यस्मिन्दिवसे स्नानवर्जिते ।। ३५.५७६ ।।
grāmasya yajamānasya yaśohānirbhaviṣyati | snapanokte tathānyasmindivase snānavarjite || 35.576 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   576

अकाले च कृते वापि भवेत्क्षामभयं तथा । नित्योत्सवविहीने तु निरानन्दो भवेज्जनः ।। ३५.५७७ ।।
akāle ca kṛte vāpi bhavetkṣāmabhayaṃ tathā | nityotsavavihīne tu nirānando bhavejjanaḥ || 35.577 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   577

अन्यस्मिन्नर्चनद्रव्ये विहीने दोष आपतेथ् । निमित्ते यदि संप्राप्ते स्नापयेच्चेन्न माधवं ।। ३५.५७८ ।।
anyasminnarcanadravye vihīne doṣa āpateth | nimitte yadi saṃprāpte snāpayeccenna mādhavaṃ || 35.578 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   578

तस्य पापफलं नक्तुं न केनापि हि शक्यते । राज्ञो राष्ट्रस्य च भवेत्सर्वत्रात्याहितं ध्रुवं ।। ३५.५७९ ।।
tasya pāpaphalaṃ naktuṃ na kenāpi hi śakyate | rājño rāṣṭrasya ca bhavetsarvatrātyāhitaṃ dhruvaṃ || 35.579 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   579

गृहनाशः प्रपाहीने हीनायां चाप्यलङ्कृतौ । मृत्सुहीनानु नाशस्स्यात्सस्यानां तु न संशयः ।। ३५.५८० ।।
gṛhanāśaḥ prapāhīne hīnāyāṃ cāpyalaṅkṛtau | mṛtsuhīnānu nāśassyātsasyānāṃ tu na saṃśayaḥ || 35.580 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   580

पर्वतेषु विहीनेषु स्थैर्यं तस्य विलुप्यते । धान्येषु तु विहीनेषु द्यान्यनाशो भवेत्तथा ।। ३५.५८१ ।।
parvateṣu vihīneṣu sthairyaṃ tasya vilupyate | dhānyeṣu tu vihīneṣu dyānyanāśo bhavettathā || 35.581 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   581

अङ्कुराणामभावे तु प्रजाहानिश्च संभवेथ् । मङ्गलेष्वथ हीनेषु तस्य भूयादमङ्गलं ।। ३५.५८२ ।।
aṅkurāṇāmabhāve tu prajāhāniśca saṃbhaveth | maṅgaleṣvatha hīneṣu tasya bhūyādamaṅgalaṃ || 35.582 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   582

पञ्चगव्यविहीने तु गोहत्या समवाप्यते । घृतहीने बुद्धिनाशोऽनायुष्यं क्षीरहीनके ।। ३५.५८३ ।।
pañcagavyavihīne tu gohatyā samavāpyate | ghṛtahīne buddhināśo'nāyuṣyaṃ kṣīrahīnake || 35.583 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   583

मधुहीने महान्व्याधिर्दधिहीने तु संज्वरः । क्षीरहीने भवेत्तस्य मलिना कीर्तिरेव हि ।। ३५.५८४ ।।
madhuhīne mahānvyādhirdadhihīne tu saṃjvaraḥ | kṣīrahīne bhavettasya malinā kīrtireva hi || 35.584 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   584

गन्धोदकविहीने तु दुर्गन्धो जायते भृशं । अक्षतोदकहीने तु क्षतिस्तस्य प्रजायते ।। ३५.५८५ ।।
gandhodakavihīne tu durgandho jāyate bhṛśaṃ | akṣatodakahīne tu kṣatistasya prajāyate || 35.585 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   585

फलोदकविहीने तु विफलं तस्य जीवितं । कुशोदकविहीने च नैधेत ब्रह्मवर्चसं ।। ३५.५८६ ।।
phalodakavihīne tu viphalaṃ tasya jīvitaṃ | kuśodakavihīne ca naidheta brahmavarcasaṃ || 35.586 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   586

रत्नोदकविहीने च धनध्यान्य विनाशनं । अभावे चौषधीनान्तु व्याधिपीडा भविष्यति ।। ३५.५८७ ।।
ratnodakavihīne ca dhanadhyānya vināśanaṃ | abhāve cauṣadhīnāntu vyādhipīḍā bhaviṣyati || 35.587 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   587

उपस्नानविहीने तु मलिनं जायते कुलं । उष्णांभसामभोवे तु भवेदुष्णशरीरता ।। ३५.५८८ ।।
upasnānavihīne tu malinaṃ jāyate kulaṃ | uṣṇāṃbhasāmabhove tu bhaveduṣṇaśarīratā || 35.588 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   588

पुण्यपुष्पविहिने तु पापीयान्जायते नरः । जातीफलादिचूर्णस्य चाभावे तु विपद्भवेथ् ।। ३५.५८९ ।।
puṇyapuṣpavihine tu pāpīyānjāyate naraḥ | jātīphalādicūrṇasya cābhāve tu vipadbhaveth || 35.589 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   589

कषायचूर्णहीने तु कान्तिहीनो भवेन्नरः । वनौषधीनां चालाभे रोगी भवति निश्चयः ।। ३५.५९० ।।
kaṣāyacūrṇahīne tu kāntihīno bhavennaraḥ | vanauṣadhīnāṃ cālābhe rogī bhavati niścayaḥ || 35.590 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   590

हारिद्रचूर्णहीने तु गतश्रीर्जायते नरः । मूलगन्धविहीने तु वार्धक्यं भवति ध्रवं ।। ३५.५९१ ।।
hāridracūrṇahīne tu gataśrīrjāyate naraḥ | mūlagandhavihīne tu vārdhakyaṃ bhavati dhravaṃ || 35.591 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   591

धातूनामप्यभावेतु सिर्धातुर्जायते नरः । प्लोतवस्त्रोत्तरीयाणां भूषणानां विहीनके ।। ३५.५९२ ।।
dhātūnāmapyabhāvetu sirdhāturjāyate naraḥ | plotavastrottarīyāṇāṃ bhūṣaṇānāṃ vihīnake || 35.592 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   592

कर्मनाशो भवेदेव न तुष्टति रमापतिः । आचार्यस्यर्त्विजां तद्वदन्येषां च पदार्थिनां ।। ३५.५९३ ।।
karmanāśo bhavedeva na tuṣṭati ramāpatiḥ | ācāryasyartvijāṃ tadvadanyeṣāṃ ca padārthināṃ || 35.593 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   593

दक्षिणादानहीने च सर्वनाशो भविष्यति । हीने हविषि देवस्य निष्फलं स्नपनं भवेथ् ।। ३५.५९४ ।।
dakṣiṇādānahīne ca sarvanāśo bhaviṣyati | hīne haviṣi devasya niṣphalaṃ snapanaṃ bhaveth || 35.594 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   594

स्नपनान्तोत्सवे हीने न देवःपरितुष्यति । शिथिलं भगवद्गेहं दृष्ट्या श्रुत्वा च योनरः ।। ३५.५९५ ।।
snapanāntotsave hīne na devaḥparituṣyati | śithilaṃ bhagavadgehaṃ dṛṣṭyā śrutvā ca yonaraḥ || 35.595 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   595

तत्क्रिया लोपिता वापि स भवेद्देवहा ध्रुवं । तद्ग्रामवासिनस्सर्वे राजा चान्योधनी पुनः ।। ३५.५९६ ।।
tatkriyā lopitā vāpi sa bhaveddevahā dhruvaṃ | tadgrāmavāsinassarve rājā cānyodhanī punaḥ || 35.596 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   596

शीघ्रं सर्वं समीकृत्य पूर्ववत्पुनराचरेथ् । अन्यथा यदि कुर्याच्छेद्राजराष्ट्रं विनश्यति ।। ३५.५९७ ।।
śīghraṃ sarvaṃ samīkṛtya pūrvavatpunarācareth | anyathā yadi kuryācchedrājarāṣṭraṃ vinaśyati || 35.597 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   597

धर्मसेतुमिमं विन्द्यात्सर्वसाधारणं नरः । पालनीयस्सदा सोऽयं जगतां यत्र संस्थितिः ।। ३५.५९८ ।।
dharmasetumimaṃ vindyātsarvasādhāraṇaṃ naraḥ | pālanīyassadā so'yaṃ jagatāṃ yatra saṃsthitiḥ || 35.598 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   598

प्रायश्चित्तनिमित्तेतु संप्राप्ते यस्तु मूढधीः । अकृत्वा निष्कृतिं कुर्यात्कारयेत्कर्म चोत्तरं ।। ३५.५९९ ।।
prāyaścittanimittetu saṃprāpte yastu mūḍhadhīḥ | akṛtvā niṣkṛtiṃ kuryātkārayetkarma cottaraṃ || 35.599 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   599

लोभान्मोहदथाज्ञानादनादृत्य च शासनं । भगवच्छासनद्रोही स भवेत्पातकी जनः ।। ३५.६०० ।।
lobhānmohadathājñānādanādṛtya ca śāsanaṃ | bhagavacchāsanadrohī sa bhavetpātakī janaḥ || 35.600 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   600

प्रमादिनां मनुष्याणां स्खलनं नियतं यतः । निष्कृतिर्विहिता पूर्वैर्नतामतिचरेत्क्वचिथ् ।। ३५.६०१ ।।
pramādināṃ manuṣyāṇāṃ skhalanaṃ niyataṃ yataḥ | niṣkṛtirvihitā pūrvairnatāmaticaretkvacith || 35.601 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   601

ब्रह्माद्यैरपि यद्देवैरशक्यं पूजनं हरेः । तदुक्ता निष्कृतिः पूर्वैर्नतामतिपतेत्क्वचिथ् ।। ३५.६०२ ।।
brahmādyairapi yaddevairaśakyaṃ pūjanaṃ hareḥ | taduktā niṣkṛtiḥ pūrvairnatāmatipatetkvacith || 35.602 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   602

निमित्ते यस्त्वकृत्वैव प्रायश्चित्तं यथोचितं । न्नित्यं नैमित्तिकं काम्यं कुर्यात्तदकृतं भवेथ् ।। ३५.६०३ ।।
nimitte yastvakṛtvaiva prāyaścittaṃ yathocitaṃ | nnityaṃ naimittikaṃ kāmyaṃ kuryāttadakṛtaṃ bhaveth || 35.603 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   603

तस्मान्निमित्ते संप्राप्ते निष्कृतिं सद्य आचरेथ् । इति संक्षेपतः प्रोक्तं क्रियायोगाश्रितं फलं ।। ३५.६०४ ।।
tasmānnimitte saṃprāpte niṣkṛtiṃ sadya ācareth | iti saṃkṣepataḥ proktaṃ kriyāyogāśritaṃ phalaṃ || 35.604 ||

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   604

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां सहितायां प्रकीर्णाधिकारे पञ्चत्रिंशोऽध्यायः
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ sahitāyāṃ prakīrṇādhikāre pañcatriṃśo'dhyāyaḥ

Adhyaya:   Panchatrimsho Adhyaya

Shloka :   605

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In