Bhrigu Samhita

Sodasho Adhyaya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथ षोडशोऽध्यायः
atha ṣoḍaśo'dhyāyaḥ

Adhyaya:   Sodasho Adhyaya

Shloka :   0

दशावतारकल्पः(कृष्णः)
अथातस्संप्रवक्ष्यामि कृष्णस्य स्थापनं बुधाः । कृष्णस्यालयमुद्दिष्टं कुंभाकारविमानके ।। १६.१ ।।
athātassaṃpravakṣyāmi kṛṣṇasya sthāpanaṃ budhāḥ | kṛṣṇasyālayamuddiṣṭaṃ kuṃbhākāravimānake || 16.1 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   1

कूटे वा गोपुरे वापि पर्वताकृतिकेऽपिवा । कृष्णस्य बालरूपस्य वयसा तालमानकं ।। १६.२ ।।
kūṭe vā gopure vāpi parvatākṛtike'pivā | kṛṣṇasya bālarūpasya vayasā tālamānakaṃ || 16.2 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   2

एकवर्षं समारभ्य यावत्बञ्चाब्दमादराथ् । तालत्रयक्रमेणैव यथायोगं प्रकल्पयेथ् ।। १६.३ ।।
ekavarṣaṃ samārabhya yāvatbañcābdamādarāth | tālatrayakrameṇaiva yathāyogaṃ prakalpayeth || 16.3 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   3

वेदवर्षं समारभ्यषट्तालत्रयमेव वा । सप्तवर्षं समारभ्य सप्ततालत्रयं तथा ।। १६.४ ।।
vedavarṣaṃ samārabhyaṣaṭtālatrayameva vā | saptavarṣaṃ samārabhya saptatālatrayaṃ tathā || 16.4 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   4

दशवर्षं समारभ्य अष्टतालत्रयं तथा । त्रयोदश समारभ्य नवतालत्रयं तथा ।। १६.५ ।।
daśavarṣaṃ samārabhya aṣṭatālatrayaṃ tathā | trayodaśa samārabhya navatālatrayaṃ tathā || 16.5 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   5

एवं वयःक्रमेणैव तालमानं तथोच्यते । तिष्ठन्तमेकपीठस्थं रुक्मिण्या सत्यभामया ।। १६.६ ।।
evaṃ vayaḥkrameṇaiva tālamānaṃ tathocyate | tiṣṭhantamekapīṭhasthaṃ rukmiṇyā satyabhāmayā || 16.6 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   6

कृष्णं च बालवपुषं श्यामलं पीतवाससं । रुक्मिणीं कनकाभां तां सत्यभामां च श्यामलां ।। १६.७ ।।
kṛṣṇaṃ ca bālavapuṣaṃ śyāmalaṃ pītavāsasaṃ | rukmiṇīṃ kanakābhāṃ tāṃ satyabhāmāṃ ca śyāmalāṃ || 16.7 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   7

वासुदेवं गुडाकेशं सर्वाभरणभूषितं । क्रीडयष्टिधरं देवं त्रिभङ्गध्यानसंयुतं ।। १६.८ ।।
vāsudevaṃ guḍākeśaṃ sarvābharaṇabhūṣitaṃ | krīḍayaṣṭidharaṃ devaṃ tribhaṅgadhyānasaṃyutaṃ || 16.8 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   8

स्वस्तिकं दक्षिणं पादं वामपादं तु कुञ्चितं । तिष्ठन्तमङ्गुलिस्थाने चांगुष्ठस्थितिमाचरेथ् ।। १६.९ ।।
svastikaṃ dakṣiṇaṃ pādaṃ vāmapādaṃ tu kuñcitaṃ | tiṣṭhantamaṅgulisthāne cāṃguṣṭhasthitimācareth || 16.9 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   9

किञ्चित्कुञ्चितजान्वन्तवामपादस्थितिर्भवेथ् । वक्त्रं चैव तथा गात्रं कटिभागं तथैव च. ।। १६.१० ।।
kiñcitkuñcitajānvantavāmapādasthitirbhaveth | vaktraṃ caiva tathā gātraṃ kaṭibhāgaṃ tathaiva ca. || 16.10 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   10

त्रिषुमार्गेषु भङ्गित्वात्त्रिभङ्गित्वं विधीयते । वक्त्रं दक्षिणतो भागे मध्यभागं तु वामतः ।। १६.११ ।।
triṣumārgeṣu bhaṅgitvāttribhaṅgitvaṃ vidhīyate | vaktraṃ dakṣiṇato bhāge madhyabhāgaṃ tu vāmataḥ || 16.11 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   11

कटीर्दक्षिणतो भागे भङ्गत्रयमुदाहृतं । दक्षिणं कटिकं हस्तं क्रीडायष्टिसमन्वितं ।। १६.१२ ।।
kaṭīrdakṣiṇato bhāge bhaṅgatrayamudāhṛtaṃ | dakṣiṇaṃ kaṭikaṃ hastaṃ krīḍāyaṣṭisamanvitaṃ || 16.12 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   12

दक्षिणे यष्टिहस्तन्तु नाभिसूत्रादधोन्नतं । भूतवेदगुणाङ्गुल्या विधिना सहितालतः? ।। १६.१३ ।।
dakṣiṇe yaṣṭihastantu nābhisūtrādadhonnataṃ | bhūtavedaguṇāṅgulyā vidhinā sahitālataḥ? || 16.13 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   13

वामं देव्योर्भुजासक्तं वामहस्तमधोमुखं । हिक्कासूत्रादधो वामं कूर्परं स्याद्दशाङ्गुलं ।। १६.१४ ।।
vāmaṃ devyorbhujāsaktaṃ vāmahastamadhomukhaṃ | hikkāsūtrādadho vāmaṃ kūrparaṃ syāddaśāṅgulaṃ || 16.14 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   14

षट्सप्ताष्टांगुलाधिक्योन्नतं वा कालयेत्क्रमाथ् । वामहस्ततलाग्रन्तु नाभिमात्रन्तु योजयेथ् ।। १६.१५ ।।
ṣaṭsaptāṣṭāṃgulādhikyonnataṃ vā kālayetkramāth | vāmahastatalāgrantu nābhimātrantu yojayeth || 16.15 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   15

वेणुं च तरवेगं तु हस्ताभ्यां पीडयेत्क्रमाथ् । ऊर्ध्वकायसमं वेणुं क्रीडायष्टिं तु तत्समं ।। १६.१६ ।।
veṇuṃ ca taravegaṃ tu hastābhyāṃ pīḍayetkramāth | ūrdhvakāyasamaṃ veṇuṃ krīḍāyaṣṭiṃ tu tatsamaṃ || 16.16 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   16

त्रिणतं श्यामलाङ्गं च द्विभुजं रक्तवाससं । चतुर्भुजं वा कुर्वीत शङ्खचक्रधरं परं ।। १६.१७ ।।
triṇataṃ śyāmalāṅgaṃ ca dvibhujaṃ raktavāsasaṃ | caturbhujaṃ vā kurvīta śaṅkhacakradharaṃ paraṃ || 16.17 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   17

सुस्थितं वामपादेन दक्षिणेनैव बन्धयेथ् । सर्वाभरणसंयुक्तं सुन्दरं स्ॐयलोचनं ।। १६.१८ ।।
susthitaṃ vāmapādena dakṣiṇenaiva bandhayeth | sarvābharaṇasaṃyuktaṃ sundaraṃ sॐyalocanaṃ || 16.18 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   18

देवीभ्यां सहितं कुर्या द्रहितं वात्र केचन । देवस्य वामे गरुडं प्राञ्जलीकृत्य नुस्थितं ।। १६.१९ ।।
devībhyāṃ sahitaṃ kuryā drahitaṃ vātra kecana | devasya vāme garuḍaṃ prāñjalīkṛtya nusthitaṃ || 16.19 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   19

पक्षद्वययुतं कुर्यात्तालपत्रस्य मूलवथ् । नवनीतनटं कुर्यात्तथा कालीयमर्दनं ।। १६.२० ।।
pakṣadvayayutaṃ kuryāttālapatrasya mūlavath | navanītanaṭaṃ kuryāttathā kālīyamardanaṃ || 16.20 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   20

पार्थसारथिरूपं तु देव्योश्च रहितं क्रमाथ् । पीठं च प्रतिमोत्सेथं पञ्चभागं त्रिभागिकं ।। १६.२१ ।।
pārthasārathirūpaṃ tu devyośca rahitaṃ kramāth | pīṭhaṃ ca pratimotsethaṃ pañcabhāgaṃ tribhāgikaṃ || 16.21 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   21

नवांशात्सप्तभागं चत्रिभागद्वयमुच्यते । लौकिकप्रतिमोत्सेधं मानांगुलमिति क्रमाथ् ।। १६.२२ ।।
navāṃśātsaptabhāgaṃ catribhāgadvayamucyate | laukikapratimotsedhaṃ mānāṃgulamiti kramāth || 16.22 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   22

प्रथमं तु नवाङ्गुल्यं द्वद्व्यङ्गुलविवर्धनं । नवसंख्यमिति प्रोक्तं मानमेवं विधीयते ।। १६.२३ ।।
prathamaṃ tu navāṅgulyaṃ dvadvyaṅgulavivardhanaṃ | navasaṃkhyamiti proktaṃ mānamevaṃ vidhīyate || 16.23 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   23

एतेन तु त्रिभेदं स्यादुत्तमाधममध्यमं । मानंप्रमाणमुन्मानं लंबमानोपमानकं ।। १६.२४ ।।
etena tu tribhedaṃ syāduttamādhamamadhyamaṃ | mānaṃpramāṇamunmānaṃ laṃbamānopamānakaṃ || 16.24 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   24

पञ्चतालमिति प्रोक्तं लंबमानं विधीयते । सात्त्विकं राजसं चैव तामसं तु विवर्जयेथ् ।। १६.२५ ।।
pañcatālamiti proktaṃ laṃbamānaṃ vidhīyate | sāttvikaṃ rājasaṃ caiva tāmasaṃ tu vivarjayeth || 16.25 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   25

दक्षिणं मानमुद्धृत्य नाभिसूत्रप्रमाणकं । कटियोनिसमं वाथ दक्षिणं पादमेव हि ।। १६.२६ ।।
dakṣiṇaṃ mānamuddhṛtya nābhisūtrapramāṇakaṃ | kaṭiyonisamaṃ vātha dakṣiṇaṃ pādameva hi || 16.26 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   26

दण्डहस्तन्तु मानेन मूर्ध्नि केशाक्षमेव वा । अभयं दक्षिणं हस्तं भ्रूमात्रं कूर्परादयः ।। १६.२७ ।।
daṇḍahastantu mānena mūrdhni keśākṣameva vā | abhayaṃ dakṣiṇaṃ hastaṃ bhrūmātraṃ kūrparādayaḥ || 16.27 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   27

दक्षिणेन मुखं चैव किञ्चित्प्रहसिताननं । केशकंबलमित्युक्तं सूत्रं वामाश्रयं भवेथ् ।। १६.२८ ।।
dakṣiṇena mukhaṃ caiva kiñcitprahasitānanaṃ | keśakaṃbalamityuktaṃ sūtraṃ vāmāśrayaṃ bhaveth || 16.28 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   28

उष्णीषस्थपदे मध्ये नासाग्रे पुटवामके । नाभिमध्यगते वापि मुष्कमालोरुदक्षिणे ।। १६.२९ ।।
uṣṇīṣasthapade madhye nāsāgre puṭavāmake | nābhimadhyagate vāpi muṣkamālorudakṣiṇe || 16.29 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   29

पादे दक्षिणपाण्यन्ते अग्रान्मकुटवामके । लंबयेन्मध्यसूत्रं चेदन्यत्सूत्रं न कारयेथ् ।। १६.३० ।।
pāde dakṣiṇapāṇyante agrānmakuṭavāmake | laṃbayenmadhyasūtraṃ cedanyatsūtraṃ na kārayeth || 16.30 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   30

उष्णीषमङ्गुलार्धं च मुखमष्टांगुलं भवेथ् । गलमर्थांगुलं तस्य ग्रीवान्तं द्व्यङ्गुलं भवेथ् ।। १६.३१ ।।
uṣṇīṣamaṅgulārdhaṃ ca mukhamaṣṭāṃgulaṃ bhaveth | galamarthāṃgulaṃ tasya grīvāntaṃ dvyaṅgulaṃ bhaveth || 16.31 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   31

हिक्कान्तं हृदयान्तं च नाभ्यन्तं मेढ्रमूलकं । अष्टादशांगुलं चैव मूर्ध्वकायं विधीयते ।। १६.३२ ।।
hikkāntaṃ hṛdayāntaṃ ca nābhyantaṃ meḍhramūlakaṃ | aṣṭādaśāṃgulaṃ caiva mūrdhvakāyaṃ vidhīyate || 16.32 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   32

त्रयोदशांगुलं चैव मूरुदीर्ङं विधीयते । जानुस्स्याद्द्व्यङ्गुलं चैव जङ्घा चोरुश्च तत्समा ।। १६.३३ ।।
trayodaśāṃgulaṃ caiva mūrudīrṅaṃ vidhīyate | jānussyāddvyaṅgulaṃ caiva jaṅghā coruśca tatsamā || 16.33 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   33

चरणं द्व्यङ्गुलं चैव मानमेव न संशयः । हीक्कासूत्रान्ततो बाहुर्दशाङ्गुलमिति स्मृतं ।। १६.३४ ।।
caraṇaṃ dvyaṅgulaṃ caiva mānameva na saṃśayaḥ | hīkkāsūtrāntato bāhurdaśāṅgulamiti smṛtaṃ || 16.34 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   34

प्रकोष्ठमष्टाङ्गुलायामं सप्ताङ्गुलतलायतं । मुखं मुखविशालं स्यात्कर्णविस्तारमङ्गुलं ।। १६.३५ ।।
prakoṣṭhamaṣṭāṅgulāyāmaṃ saptāṅgulatalāyataṃ | mukhaṃ mukhaviśālaṃ syātkarṇavistāramaṅgulaṃ || 16.35 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   35

ग्रीवाविस्तारमेवं स्याच्चतुरङ्गुल चतुर्यवं । अभयं बाहुमानं चतुर्विंशतिरङ्गुलं ।। १६.३६ ।।
grīvāvistāramevaṃ syāccaturaṅgula caturyavaṃ | abhayaṃ bāhumānaṃ caturviṃśatiraṅgulaṃ || 16.36 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   36

कक्षयोरन्तरं चैव चतुर्दशांगुल विस्तरं । ऊरुर्दशांगुलं चैव श्रोणिरेकादशांगुलं ।। १६.३७ ।।
kakṣayorantaraṃ caiva caturdaśāṃgula vistaraṃ | ūrurdaśāṃgulaṃ caiva śroṇirekādaśāṃgulaṃ || 16.37 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   37

कटिविस्तारमेवं स्यात्त्रयोदशांगुलमिष्यते । ऊरुमूलसुविस्तारमष्टांगुलमिति क्रमाथ् ।। १६.३८ ।।
kaṭivistāramevaṃ syāttrayodaśāṃgulamiṣyate | ūrumūlasuvistāramaṣṭāṃgulamiti kramāth || 16.38 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   38

षडङ्गुलं जानुतारं जङ्घातारं च सप्तकं । त्षङ्गुलार्धं च विज्ञेयं नालिकाविस्तरं भवेथ् ।। १६.३९ ।।
ṣaḍaṅgulaṃ jānutāraṃ jaṅghātāraṃ ca saptakaṃ | tṣaṅgulārdhaṃ ca vijñeyaṃ nālikāvistaraṃ bhaveth || 16.39 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   39

पादविस्तारमेवोक्तं सर्वलक्षणसंयुतं । कलापकुसुमश्यामं शङ्खचक्रगदाम्बुजं ।। १६.४० ।।
pādavistāramevoktaṃ sarvalakṣaṇasaṃyutaṃ | kalāpakusumaśyāmaṃ śaṅkhacakragadāmbujaṃ || 16.40 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   40

अनेकरत्नं स छन्नं कौस्तुभोद्भासि वक्षसं । तारहारावलीरम्यं गरुडोपरि संस्थितं ।। १६.४१ ।।
anekaratnaṃ sa channaṃ kaustubhodbhāsi vakṣasaṃ | tārahārāvalīramyaṃ garuḍopari saṃsthitaṃ || 16.41 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   41

देवीभ्यां सहितं कुर्यात्कृष्णं बृन्दावने रतं । आलोल कुन्तलोद्भासि मुखचन्द्र विराजितं ।। १६.४२ ।।
devībhyāṃ sahitaṃ kuryātkṛṣṇaṃ bṛndāvane rataṃ | ālola kuntalodbhāsi mukhacandra virājitaṃ || 16.42 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   42

अतिरक्ताधरोष्ठं च रक्तपाणिद्वयांचितं । वामपादं समाकुञ्च्य चोत्तानीकृत्य दक्षिणं ।। १६.४३ ।।
atiraktādharoṣṭhaṃ ca raktapāṇidvayāṃcitaṃ | vāmapādaṃ samākuñcya cottānīkṛtya dakṣiṇaṃ || 16.43 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   43

दक्षिणं चाभयं हस्तं नवनीतयुतं तथा । वामं प्रसार्य चोत्तानं सर्वाभरणभूषितं ।। १६.४४ ।।
dakṣiṇaṃ cābhayaṃ hastaṃ navanītayutaṃ tathā | vāmaṃ prasārya cottānaṃ sarvābharaṇabhūṣitaṃ || 16.44 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   44

सांबरं तु प्रकुर्वीत विगतांबरमेव वा । एवं तु विधिना कुर्यान्नवनितनटं बुधः ।। १६.४५ ।।
sāṃbaraṃ tu prakurvīta vigatāṃbarameva vā | evaṃ tu vidhinā kuryānnavanitanaṭaṃ budhaḥ || 16.45 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   45

एवमेव प्रकुर्वीत कालीयाहिफणोपरि । नृत्यन्तं परमात्मानमुत्तानाकुञ्चिताङ्घ्रिकं ।। १६.४६ ।।
evameva prakurvīta kālīyāhiphaṇopari | nṛtyantaṃ paramātmānamuttānākuñcitāṅghrikaṃ || 16.46 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   46

दक्षिणे तु करे कुर्यान्नवनीतस्य खण्डकं । अहिपुच्छं करे वापि कुर्यात्कालीयमर्दनं ।। १६.४७ ।।
dakṣiṇe tu kare kuryānnavanītasya khaṇḍakaṃ | ahipucchaṃ kare vāpi kuryātkālīyamardanaṃ || 16.47 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   47

नीलोत्पलदलश्यामं पीतांबरसुशोभितं । चतुर्भुजं शङ्खचक्रमूर्ध्वपाणिद्वये धृतं ।। १६.४८ ।।
nīlotpaladalaśyāmaṃ pītāṃbarasuśobhitaṃ | caturbhujaṃ śaṅkhacakramūrdhvapāṇidvaye dhṛtaṃ || 16.48 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   48

अधःपाणिद्वये वेणुं वादयन्तं मुदान्वितं । सर्वालङ्कारसंयुक्तं गरुडोपरि संस्थितं ।। १६.४९ ।।
adhaḥpāṇidvaye veṇuṃ vādayantaṃ mudānvitaṃ | sarvālaṅkārasaṃyuktaṃ garuḍopari saṃsthitaṃ || 16.49 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   49

देवीभ्यां सहितं देवं मुनिभिः परिवेष्टितं । कृष्णमेवं प्रकुर्वीत सन्तानार्थी विशेषतः ।। १६.५० ।।
devībhyāṃ sahitaṃ devaṃ munibhiḥ pariveṣṭitaṃ | kṛṣṇamevaṃ prakurvīta santānārthī viśeṣataḥ || 16.50 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   50

कलापकुसुम श्यामं पूर्णचन्द्रनिभानसं । बर्हिबर्हकृतोत्तंसं सर्वालङ्कारसंयुतं ।। १६.५१ ।।
kalāpakusuma śyāmaṃ pūrṇacandranibhānasaṃ | barhibarhakṛtottaṃsaṃ sarvālaṅkārasaṃyutaṃ || 16.51 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   51

युवतीवेषलावण्यं श्रीवत्सांकितवक्षसं । स्मेरारुणाधरन्यस्तवेणुं त्रैलोक्यमोहनं ।। १६.५२ ।।
yuvatīveṣalāvaṇyaṃ śrīvatsāṃkitavakṣasaṃ | smerāruṇādharanyastaveṇuṃ trailokyamohanaṃ || 16.52 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   52

अक्षमालां च विद्यां च कुर्यादूर्ध्वकरद्वये । वेणुं करद्वये कुर्याच्चतुर्भुजयुतं हरिं ।। १६.५३ ।।
akṣamālāṃ ca vidyāṃ ca kuryādūrdhvakaradvaye | veṇuṃ karadvaye kuryāccaturbhujayutaṃ hariṃ || 16.53 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   53

तपनीयलसत्कान्त्याभ्राजत्कमलहन्तया । निरीक्ष्यमाणचरणं वामपार्श्वस्थया श्रिया ।। १६.५४ ।।
tapanīyalasatkāntyābhrājatkamalahantayā | nirīkṣyamāṇacaraṇaṃ vāmapārśvasthayā śriyā || 16.54 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   54

हेमसिंहासने रम्ये राज्ञीभिस्तु निषेवितं । चन्द्रमण्डलसंकाशश्वेतछत्रेणशोभितं ।। १६.५५ ।।
hemasiṃhāsane ramye rājñībhistu niṣevitaṃ | candramaṇḍalasaṃkāśaśvetachatreṇaśobhitaṃ || 16.55 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   55

नारदाद्यैर्मुनिगणैज्ञान्नार्थिभिरुपासितं । इन्द्रादिदेवताबृन्धैः प्रणतं परमेश्वरं ।। १६.५६ ।।
nāradādyairmunigaṇaijñānnārthibhirupāsitaṃ | indrādidevatābṛndhaiḥ praṇataṃ parameśvaraṃ || 16.56 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   56

एवं कृष्णं प्रकुर्वीत जगन्मोहनविग्रहं । गोपीभिरावृतं गोभिः परमानन्दविग्रहं ।। १६.५७ ।।
evaṃ kṛṣṇaṃ prakurvīta jaganmohanavigrahaṃ | gopībhirāvṛtaṃ gobhiḥ paramānandavigrahaṃ || 16.57 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   57

व्यत्यस्य दक्षिणं पादं वामे न्यस्य च सुस्थितं । चतुर्भुजं शङ्खचक्रधरमूर्ध्वकरद्वये ।। १६.५८ ।।
vyatyasya dakṣiṇaṃ pādaṃ vāme nyasya ca susthitaṃ | caturbhujaṃ śaṅkhacakradharamūrdhvakaradvaye || 16.58 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   58

धृत्वा वेदमयं वेणुमन्यहस्तद्वयेन च । अङ्गुलीभिर्मुदा वेणुसुषिराणि च पूरयन् ।। १६.५९ ।।
dhṛtvā vedamayaṃ veṇumanyahastadvayena ca | aṅgulībhirmudā veṇusuṣirāṇi ca pūrayan || 16.59 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   59

दिव्यगान्धर्वगीतार्तं त्रिभङ्गेन च संस्थितं । एवं कृष्णं प्रकुर्वीत वेणुनादनटं बुधः ।। १६.६० ।।
divyagāndharvagītārtaṃ tribhaṅgena ca saṃsthitaṃ | evaṃ kṛṣṇaṃ prakurvīta veṇunādanaṭaṃ budhaḥ || 16.60 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   60

सर्वभूषणसंयुक्तं ब्रह्मसूत्रसमन्वितं । रक्तांबरधरं चैव श्यामलं कमलेक्षणं ।। १६.६१ ।।
sarvabhūṣaṇasaṃyuktaṃ brahmasūtrasamanvitaṃ | raktāṃbaradharaṃ caiva śyāmalaṃ kamalekṣaṇaṃ || 16.61 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   61

रुक्मिणीसत्यभामाभ्यां पार्श्वयोरुपशोभितं । रुक्मिणीं रुक्मवर्णाभां सत्यां श्यामनिभां तथा ।। १६.६२ ।।
rukmiṇīsatyabhāmābhyāṃ pārśvayorupaśobhitaṃ | rukmiṇīṃ rukmavarṇābhāṃ satyāṃ śyāmanibhāṃ tathā || 16.62 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   62

वसुदेवं देवकीं च पुरतो दक्षिणे तथा । यशोदां नन्दगोपं च देवेशं वीक्ष्य सुस्थितं ।। १६.६३ ।।
vasudevaṃ devakīṃ ca purato dakṣiṇe tathā | yaśodāṃ nandagopaṃ ca deveśaṃ vīkṣya susthitaṃ || 16.63 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   63

प्रद्युम्नं च तथा सांबं वामे कुर्यात्सलक्षणं । दामं सुमनसं चैव कुर्यादन्यां च गोपिकां ।। १६.६४ ।।
pradyumnaṃ ca tathā sāṃbaṃ vāme kuryātsalakṣaṇaṃ | dāmaṃ sumanasaṃ caiva kuryādanyāṃ ca gopikāṃ || 16.64 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   64

कर्णाग्रान्तन्तु कृष्णस्य सुमन्तुं वाममाश्रितं । कक्षबाहुसमं वापि कारयेद्युक्तितः क्रमाथ् ।। १६.६५ ।।
karṇāgrāntantu kṛṣṇasya sumantuṃ vāmamāśritaṃ | kakṣabāhusamaṃ vāpi kārayedyuktitaḥ kramāth || 16.65 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   65

नवतालेन मानेन कुर्यात्तान्समलङ्कृतान् । देवकीं वसुदेवं च कृष्णवर्णौ प्रकल्पयेथ् ।। १६.६६ ।।
navatālena mānena kuryāttānsamalaṅkṛtān | devakīṃ vasudevaṃ ca kṛṣṇavarṇau prakalpayeth || 16.66 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   66

यशोदां गौरवर्णाञ्च कर्बुरं नन्दमाचरेथ् । प्रद्युम्नं श्यामवर्णं च सांबं कालाञ्जनप्रभं ।। १६.६७ ।।
yaśodāṃ gauravarṇāñca karburaṃ nandamācareth | pradyumnaṃ śyāmavarṇaṃ ca sāṃbaṃ kālāñjanaprabhaṃ || 16.67 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   67

दामं रक्तनिभं चैव गौरं सुमनसं तथा । सुमन्तुं श्वेतवर्णं च कल्बयेद्विधिना बुधः ।। १६.६८ ।।
dāmaṃ raktanibhaṃ caiva gauraṃ sumanasaṃ tathā | sumantuṃ śvetavarṇaṃ ca kalbayedvidhinā budhaḥ || 16.68 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   68

एवं कृष्णं प्रकुर्वीत लीलामानुषविग्रहं । चतुर्मूर्तिक्रमश्चैषां वासाधिकरणोक्तवथ् ।। १६.६९ ।।
evaṃ kṛṣṇaṃ prakurvīta līlāmānuṣavigrahaṃ | caturmūrtikramaścaiṣāṃ vāsādhikaraṇoktavath || 16.69 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   69

धृत्वा पुष्पमयीं यष्टिं दक्षिणेवतु पाणिना । न्यस्यान्यं चैव भूमिस्थराजदण्डस्य मूर्धवि ।। १६.७० ।।
dhṛtvā puṣpamayīṃ yaṣṭiṃ dakṣiṇevatu pāṇinā | nyasyānyaṃ caiva bhūmistharājadaṇḍasya mūrdhavi || 16.70 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   70

राजार्हाभरणैर्युक्तं रुक्मीण्या सहितं प्रभुं । एवे कृष्णं प्रकुर्वीत राजगोपालविग्रहं ।। १६.७१ ।।
rājārhābharaṇairyuktaṃ rukmīṇyā sahitaṃ prabhuṃ | eve kṛṣṇaṃ prakurvīta rājagopālavigrahaṃ || 16.71 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   71

पीतांबरधरं देवं ज्ञानमुद्रालसत्करं । वेणुमन्यकरे धृत्वा सुखासीनं शुचिस्मितं ।। १६.७२ ।।
pītāṃbaradharaṃ devaṃ jñānamudrālasatkaraṃ | veṇumanyakare dhṛtvā sukhāsīnaṃ śucismitaṃ || 16.72 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   72

उपास्यमानं मुनिभिर्देवीभ्यां रहितं हरिं । कृष्णमेवं प्रकुर्वीद ज्ञानगोपालविग्रहं ।। १६.७३ ।।
upāsyamānaṃ munibhirdevībhyāṃ rahitaṃ hariṃ | kṛṣṇamevaṃ prakurvīda jñānagopālavigrahaṃ || 16.73 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   73

स्वर्णप्रभमुदाराङ्गमष्टबाहुं जगत्प्रभुं । इक्षुचापांकुशान्वेणुं शङ्खारिसुमसायकान् ।। १६.७४ ।।
svarṇaprabhamudārāṅgamaṣṭabāhuṃ jagatprabhuṃ | ikṣucāpāṃkuśānveṇuṃ śaṅkhārisumasāyakān || 16.74 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   74

बिभ्रन्तं रमया श्लिष्टदिव्यमङ्गलविग्रहं । सर्वाभरणसंयुक्तं योगिनाममृतप्रदं ।। १६.७५ ।।
bibhrantaṃ ramayā śliṣṭadivyamaṅgalavigrahaṃ | sarvābharaṇasaṃyuktaṃ yogināmamṛtapradaṃ || 16.75 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   75

एवं सम्मोहनं कुर्यात्कृष्णं गोपालविग्रहं । गवां गोपकुमाराणां गोपीनां रक्षणायवै ।। १६.७६ ।।
evaṃ sammohanaṃ kuryātkṛṣṇaṃ gopālavigrahaṃ | gavāṃ gopakumārāṇāṃ gopīnāṃ rakṣaṇāyavai || 16.76 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   76

नगं गोवर्धनं नाम दधार भगवान्हरिः । वामेनोद्धृतहस्तेन बिभ्रन्तं नगमुत्तमं ।। १६.७७ ।।
nagaṃ govardhanaṃ nāma dadhāra bhagavānhariḥ | vāmenoddhṛtahastena bibhrantaṃ nagamuttamaṃ || 16.77 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   77

कटिन्यस्तान्य हस्तं च पद्महस्तमधापि वा । शङ्खचक्रधरं देवङ्कुर्याच्चैव चतुर्भुजं ।। १६.७८ ।।
kaṭinyastānya hastaṃ ca padmahastamadhāpi vā | śaṅkhacakradharaṃ devaṅkuryāccaiva caturbhujaṃ || 16.78 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   78

एवं कृष्णं प्रकुर्वीत गोवर्धनधरं हरिं । पुरा महति संग्रामे पार्थं रक्षितवान्हरिः ।। १६.७९ ।।
evaṃ kṛṣṇaṃ prakurvīta govardhanadharaṃ hariṃ | purā mahati saṃgrāme pārthaṃ rakṣitavānhariḥ || 16.79 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   79

पार्थं रथस्थितं कुर्याच्छरतूणीरसंयुतं । समीक्षमाणं देवेशं स्यन्दनस्थं स्वपार्श्वगं ।। १६.८० ।।
pārthaṃ rathasthitaṃ kuryāccharatūṇīrasaṃyutaṃ | samīkṣamāṇaṃ deveśaṃ syandanasthaṃ svapārśvagaṃ || 16.80 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   80

श्यामवर्णं महाबाहु कृष्णमुद्बद्धकुन्तलं । बिभ्रन्तं दक्षिणे पाशं शङ्खं वामकरे तधा ।। १६.८१ ।।
śyāmavarṇaṃ mahābāhu kṛṣṇamudbaddhakuntalaṃ | bibhrantaṃ dakṣiṇe pāśaṃ śaṅkhaṃ vāmakare tadhā || 16.81 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   81

अर्जुनस्य मुखं वीक्ष्य स्मयमानं महारथं । एवं कृष्णं प्रकुर्वीत पार्थसारथिविग्रहं ।। १६.८२ ।।
arjunasya mukhaṃ vīkṣya smayamānaṃ mahārathaṃ | evaṃ kṛṣṇaṃ prakurvīta pārthasārathivigrahaṃ || 16.82 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   82

वामजानुसमाकुञ्च्य दीर्घमन्यं प्रसार्य च । तथै वाविथ्य सन्न्यस्य भूम्यां वामकरं पुरः ।। १६.८३ ।।
vāmajānusamākuñcya dīrghamanyaṃ prasārya ca | tathai vāvithya sannyasya bhūmyāṃ vāmakaraṃ puraḥ || 16.83 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   83

आकुञ्चितान्यपादेव चासनस्थितिशोभिना । अन्यहस्तेन संधार्य नवनीतं नवं नवं ।। १६.८४ ।।
ākuñcitānyapādeva cāsanasthitiśobhinā | anyahastena saṃdhārya navanītaṃ navaṃ navaṃ || 16.84 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   84

मुहुरालोकयन्तं तद्दर्शनीयं विशेषतः । एवं कृष्णं प्रकुर्वीत बालगौपालविग्रहं ।। १६.८५ ।।
muhurālokayantaṃ taddarśanīyaṃ viśeṣataḥ | evaṃ kṛṣṇaṃ prakurvīta bālagaupālavigrahaṃ || 16.85 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   85

पुरा संदर्तसमये संहृतेषु जगत्सु च । वटपत्रे विनिद्राणो बभूव भगवान्हरिः ।। १६.८६ ।।
purā saṃdartasamaye saṃhṛteṣu jagatsu ca | vaṭapatre vinidrāṇo babhūva bhagavānhariḥ || 16.86 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   86

वटपत्रे शयानं तु बालरूपं परात्परं । आकृष्य दक्षिणं पादं वामहस्तेन लीलया ।। १६.८७ ।।
vaṭapatre śayānaṃ tu bālarūpaṃ parātparaṃ | ākṛṣya dakṣiṇaṃ pādaṃ vāmahastena līlayā || 16.87 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   87

पादाङ्गुष्ठं मुखे न्यस्य धास्यन्तं हसिताननं । दक्षिणेन तु हस्तेन वहन्तं दक्षिणोरुकं ।। १६.८८ ।।
pādāṅguṣṭhaṃ mukhe nyasya dhāsyantaṃ hasitānanaṃ | dakṣiṇena tu hastena vahantaṃ dakṣiṇorukaṃ || 16.88 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   88

प्रसारितेतरपदं दिव्यालङ्कारशोभितं । वटपत्रं प्रकुर्वीत विशालं चाधराग्रकं ।। १६.८९ ।।
prasāritetarapadaṃ divyālaṅkāraśobhitaṃ | vaṭapatraṃ prakurvīta viśālaṃ cādharāgrakaṃ || 16.89 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   89

वटपत्रशयानं तु कृष्णमेवं प्रकल्पयेथ् । शङ्खचक्रगदापद्म पाशांकुशलसत्करं ।। १६.९० ।।
vaṭapatraśayānaṃ tu kṛṣṇamevaṃ prakalpayeth | śaṅkhacakragadāpadma pāśāṃkuśalasatkaraṃ || 16.90 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   90

कराभ्यां वेणुमादाय धमन्तं सर्वमोहनं । सूर्यायुतशताभासं पीतांबरसुशोभितं ।। १६.९१ ।।
karābhyāṃ veṇumādāya dhamantaṃ sarvamohanaṃ | sūryāyutaśatābhāsaṃ pītāṃbarasuśobhitaṃ || 16.91 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   91

नानालङ्कारसुभगं सूर्यमण्डलसंस्थितं । एवं प्रकल्पयेत्कृष्णं महान्तं सर्वमोहनं ।। १६.९२ ।।
nānālaṅkārasubhagaṃ sūryamaṇḍalasaṃsthitaṃ | evaṃ prakalpayetkṛṣṇaṃ mahāntaṃ sarvamohanaṃ || 16.92 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   92

कृष्णरूपमसंख्यातंस्वेच्छारूपं तु कारयेथ् । कालीयमर्दनादौ तु नागकन्यादिकल्पनं ।। १६.९३ ।।
kṛṣṇarūpamasaṃkhyātaṃsvecchārūpaṃ tu kārayeth | kālīyamardanādau tu nāgakanyādikalpanaṃ || 16.93 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   93

कल्पनं भोगभेदस्य चैवमादीन्प्रकल्पयेथ् । युक्त्या बुद्ध्या च भक्त्या च यथा स्यान्मनसः प्रियं ।। १६.९४ ।।
kalpanaṃ bhogabhedasya caivamādīnprakalpayeth | yuktyā buddhyā ca bhaktyā ca yathā syānmanasaḥ priyaṃ || 16.94 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   94

एवं रूपं च कृत्वा तु तद्रूवं कौतुकं चरेथ् । अथवाकौतुकं बिंबं चतुर्भुजसमन्वितं ।। १६.९५ ।।
evaṃ rūpaṃ ca kṛtvā tu tadrūvaṃ kautukaṃ careth | athavākautukaṃ biṃbaṃ caturbhujasamanvitaṃ || 16.95 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   95

अभयं वरदं पूर्वं शङ्खचक्रधरं परं । एवं चतुर्भुजं कृत्वा स्थापनारंभमाचरेथ् ।। १६.९६ ।।
abhayaṃ varadaṃ pūrvaṃ śaṅkhacakradharaṃ paraṃ | evaṃ caturbhujaṃ kṛtvā sthāpanāraṃbhamācareth || 16.96 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   96

पूर्वोक्तयागशालायां पञ्चाग्नीन्परिकल्प्य च । पैण्डरीके प्रधानाग्नौ हौत्रशंसनमाचरेथ् ।। १६.९७ ।।
pūrvoktayāgaśālāyāṃ pañcāgnīnparikalpya ca | paiṇḍarīke pradhānāgnau hautraśaṃsanamācareth || 16.97 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   97

कृष्णं नारायणं पुण्यं त्रिदशाधिपऽमत्यपि । रुक्मिणीं सुंदरीं देवीं रमाऽमिति च रुक्मिणीं ।। १६.९८ ।।
kṛṣṇaṃ nārāyaṇaṃ puṇyaṃ tridaśādhipa'matyapi | rukmiṇīṃ suṃdarīṃ devīṃ ramā'miti ca rukmiṇīṃ || 16.98 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   98

सत्यरूपां सतीं चैव सन्नतीं च क्षमाऽमिति । इत्येवमुक्त्वा चावाह्य गरुडं पूर्ववत्तधा ।। १६.९९ ।।
satyarūpāṃ satīṃ caiva sannatīṃ ca kṣamā'miti | ityevamuktvā cāvāhya garuḍaṃ pūrvavattadhā || 16.99 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   99

आवाहनक्रमेणैव निरुप्याज्याहुतीर्यजेथ् । सत्यस्सत्यस्थऽ इत्युक्त्वा शतमष्टाधिकं यजेथ् ।। १६.१०० ।।
āvāhanakrameṇaiva nirupyājyāhutīryajeth | satyassatyastha' ityuktvā śatamaṣṭādhikaṃ yajeth || 16.100 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   100

श्रीभूम्योरिव कुर्याच्च रुक्मिणीसत्यभामयोः । पूर्वोक्तेन विधानेन स्थापनादीनि कारयेथ् ।। १६.१०१ ।।
śrībhūmyoriva kuryācca rukmiṇīsatyabhāmayoḥ | pūrvoktena vidhānena sthāpanādīni kārayeth || 16.101 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   101

कर्की
युगान्तसमये विष्णुः कर्की नाम भविष्यति । खड्गखेटकहस्तस्तु म्लेच्छादीन्स हनिष्यति ।। १६.१०२ ।।
yugāntasamaye viṣṇuḥ karkī nāma bhaviṣyati | khaḍgakheṭakahastastu mlecchādīnsa haniṣyati || 16.102 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   102

कूटे वा गोपुरे वापि पर्वताकृतिकेऽपि वा । कल्किरूपं प्रतिष्ठाप्य विमाने तु समर्चयेथ् ।। १६.१०३ ।।
kūṭe vā gopure vāpi parvatākṛtike'pi vā | kalkirūpaṃ pratiṣṭhāpya vimāne tu samarcayeth || 16.103 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   103

मध्यमं दशतालेन भिन्नांजनचयप्रभं । अश्वाननं मुखं कुर्यादन्यच्चैव नराकृति ।। १६.१०४ ।।
madhyamaṃ daśatālena bhinnāṃjanacayaprabhaṃ | aśvānanaṃ mukhaṃ kuryādanyaccaiva narākṛti || 16.104 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   104

चतुर्भुजं च हस्तेषु क्रमाच्चैवायुधान्यपि । चक्रं शङ्खं च खड्गं च दधानं खेटकं तथा ।। १६.१०५ ।।
caturbhujaṃ ca hasteṣu kramāccaivāyudhānyapi | cakraṃ śaṅkhaṃ ca khaḍgaṃ ca dadhānaṃ kheṭakaṃ tathā || 16.105 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   105

अथवा कल्पयेद्देवमश्वारूढं द्विबाहुकं । शुद्धस्फचिकसंकाशं खड्गखेटक धारिणं ।। १६.१०६ ।।
athavā kalpayeddevamaśvārūḍhaṃ dvibāhukaṃ | śuddhasphacikasaṃkāśaṃ khaḍgakheṭaka dhāriṇaṃ || 16.106 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   106

अत्रैव कौतुकं कुर्याद्विष्णुरूपं चतुर्भुजं । पूर्वोक्तयागशालायां पञ्चाग्नीन्परिकल्प्य च ।। १६.१०७ ।।
atraiva kautukaṃ kuryādviṣṇurūpaṃ caturbhujaṃ | pūrvoktayāgaśālāyāṃ pañcāgnīnparikalpya ca || 16.107 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   107

पैण्डरीके प्रधानाग्नौ हौत्रशंसनमाचरेथ् । कर्किणं कामरूपं च विष्णुं संहारकारणम्ऽ ।। १६.१०८ ।।
paiṇḍarīke pradhānāgnau hautraśaṃsanamācareth | karkiṇaṃ kāmarūpaṃ ca viṣṇuṃ saṃhārakāraṇam' || 16.108 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   108

एवमावाह्य विधिना निरुप्याज्याहुतीर्यजेथ् । धूर्नो वहन्ताऽ मित्युक्त्वा शतमष्टाधिकं यजेथ् ।। १६.१०९ ।।
evamāvāhya vidhinā nirupyājyāhutīryajeth | dhūrno vahantā' mityuktvā śatamaṣṭādhikaṃ yajeth || 16.109 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   109

उत्सवस्नपनादीनि विष्णोरिव समाचरेथ् । विष्णोर्दशावताराणामेवं प्रोक्तं तु लक्षणं ।। १६.११० ।।
utsavasnapanādīni viṣṇoriva samācareth | viṣṇordaśāvatārāṇāmevaṃ proktaṃ tu lakṣaṇaṃ || 16.110 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   110

अनादिर्भगवान्कालो नास्य चान्तोऽपि दृश्यते । चक्रवत्परिवर्तन्ते सृष्टिस्थित्यन्तसंयमाः ।। १६.१११ ।।
anādirbhagavānkālo nāsya cānto'pi dṛśyate | cakravatparivartante sṛṣṭisthityantasaṃyamāḥ || 16.111 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   111

अवताराश्च कीर्त्यन्ते भूयांसः परमात्मनः । धर्मसंरक्षणार्थाय दुष्टसंशिक्षणाय च ।। १६.११२ ।।
avatārāśca kīrtyante bhūyāṃsaḥ paramātmanaḥ | dharmasaṃrakṣaṇārthāya duṣṭasaṃśikṣaṇāya ca || 16.112 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   112

सद्य आविर्भवेद्विष्णुर्यत्र भक्तानुकंपया । आविर्भावं तु तं विन्द्यात्प्रादुर्भावमथेतरथ् ।। १६.११३ ।।
sadya āvirbhavedviṣṇuryatra bhaktānukaṃpayā | āvirbhāvaṃ tu taṃ vindyātprādurbhāvamathetarath || 16.113 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   113

आविर्भावन्तु मत्स्याद्याः पञ्च पञ्चेतरास्स्मृताः । गजेन्द्रमोक्षणादीनप्याविर्भावान्प्रचक्षते ।। १६.११४ ।।
āvirbhāvantu matsyādyāḥ pañca pañcetarāssmṛtāḥ | gajendramokṣaṇādīnapyāvirbhāvānpracakṣate || 16.114 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   114

अन्तराले तथा विष्णोर्दक्षिणोत्तरपार्श्वयोः । कल्पयेद्रामकृष्णौ तु मुखमण्डप एव वा ।। १६.११५ ।।
antarāle tathā viṣṇordakṣiṇottarapārśvayoḥ | kalpayedrāmakṛṣṇau tu mukhamaṇḍapa eva vā || 16.115 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   115

अथान्तर्मण्डपे वापि तथावरण मण्डपे । संस्थाप्य कौतुकं बेरं द्वयमेवेति के च न ।। १६.११६ ।।
athāntarmaṇḍape vāpi tathāvaraṇa maṇḍape | saṃsthāpya kautukaṃ beraṃ dvayameveti ke ca na || 16.116 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   116

नारसिंहं वराहं च वामनं च त्रिविक्रमं । ध्रुवबेरं विना कृत्वा कौतुकं लक्षणान्वितं ।। १६.११७ ।।
nārasiṃhaṃ varāhaṃ ca vāmanaṃ ca trivikramaṃ | dhruvaberaṃ vinā kṛtvā kautukaṃ lakṣaṇānvitaṃ || 16.117 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   117

स्थापयित्वा तथा विष्णोः पूजयेदग्रमण्डपे । मत्स्यकूर्मवराहाणां वामनस्य विशेषतः ।। १६.११८ ।।
sthāpayitvā tathā viṣṇoḥ pūjayedagramaṇḍape | matsyakūrmavarāhāṇāṃ vāmanasya viśeṣataḥ || 16.118 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   118

कौतुकं विष्णुरूपं तु कुर्याच्चैव चतुर्भुजं । ध्रुवरूपं न कुर्वीत यथेष्टमितरत्रतु ।। १६.११९ ।।
kautukaṃ viṣṇurūpaṃ tu kuryāccaiva caturbhujaṃ | dhruvarūpaṃ na kurvīta yatheṣṭamitaratratu || 16.119 ||

Adhyaya:   Sodasho Adhyaya

Shloka :   119

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायांसंहितायां प्रकीर्णाधिकारे षोडशोऽध्यायः
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃsaṃhitāyāṃ prakīrṇādhikāre ṣoḍaśo'dhyāyaḥ

Adhyaya:   Sodasho Adhyaya

Shloka :   120

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In