Bhrigu Samhita

Vimsho Adhyaya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथ विंशोऽध्यायः.
atha viṃśo'dhyāyaḥ.

Adhyaya:   Vimsho Adhyaya

Shloka :   0

रक्षादीपविधिः
अतः परं प्रवक्ष्यामि रक्षादीपविधिक्रमं । सौवर्णं राजतंवापि ताम्रंवापि स्वशक्तितः ।। २०.१ ।।
ataḥ paraṃ pravakṣyāmi rakṣādīpavidhikramaṃ | sauvarṇaṃ rājataṃvāpi tāmraṃvāpi svaśaktitaḥ || 20.1 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   1

द्वात्रिंशदङ्गुलं श्रेष्ठं मध्यमं पादहीनतः । अधमं विंशदङ्गुल्यं समवृत्तन्तु कारयेथ् ।। २०.२ ।।
dvātriṃśadaṅgulaṃ śreṣṭhaṃ madhyamaṃ pādahīnataḥ | adhamaṃ viṃśadaṅgulyaṃ samavṛttantu kārayeth || 20.2 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   2

अष्टदिक्षु च मध्येच चतुर्दिक्षु च वा तथा । केवलं कर्णिकां वाथ कर्णिकायान्तु विस्तृतं ।। २०.३ ।।
aṣṭadikṣu ca madhyeca caturdikṣu ca vā tathā | kevalaṃ karṇikāṃ vātha karṇikāyāntu vistṛtaṃ || 20.3 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   3

तदर्धमुन्नतं विन्द्याद्गण्डायामं षडङ्गुलं । द्व्यङ्गुलं तु परीणाहं तदूर्थ्वे भागविस्तृतं ।। २०.४ ।।
tadardhamunnataṃ vindyādgaṇḍāyāmaṃ ṣaḍaṅgulaṃ | dvyaṅgulaṃ tu parīṇāhaṃ tadūrthve bhāgavistṛtaṃ || 20.4 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   4

तदर्धं विस्तृतोत्सेधं दीपबात्रं प्रकल्प्य च । अलभेशालिपिष्टं वा गोमये वा समाहरेथ् ।। २०.५ ।।
tadardhaṃ vistṛtotsedhaṃ dīpabātraṃ prakalpya ca | alabheśālipiṣṭaṃ vā gomaye vā samāhareth || 20.5 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   5

तत्तत्थ्साने तु विन्यस्य पात्रेसंयोजयेत्ततः । आढकं वा तदर्धं वा पिण्डार्धं च चरुंपचेथ् ।। २०.६ ।।
tattatthsāne tu vinyasya pātresaṃyojayettataḥ | āḍhakaṃ vā tadardhaṃ vā piṇḍārdhaṃ ca caruṃpaceth || 20.6 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   6

हारिद्रचूर्ण संयुक्तं पात्रे प्रक्षिप्य मन्त्रविथ् । आज्येन स्राव्य संमृज्य मुष्टिमात्रं दृढीकृतं ।। २०.७ ।।
hāridracūrṇa saṃyuktaṃ pātre prakṣipya mantravith | ājyena srāvya saṃmṛjya muṣṭimātraṃ dṛḍhīkṛtaṃ || 20.7 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   7

दशपिण्डां स्तदर्धं वा साक्षते च समाहरेथ् । जलेन कुंभमापूर्य सर्वगन्धसमायुतं ।। २०.८ ।।
daśapiṇḍāṃ stadardhaṃ vā sākṣate ca samāhareth | jalena kuṃbhamāpūrya sarvagandhasamāyutaṃ || 20.8 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   8

कुशकूर्चान्विनिक्षिप्यपल्लवैरपि भूषयेथ् । अष्टमङ्गलसंयुक्तं पाद्याचमनसंयुतं ।। २०.९ ।।
kuśakūrcānvinikṣipyapallavairapi bhūṣayeth | aṣṭamaṅgalasaṃyuktaṃ pādyācamanasaṃyutaṃ || 20.9 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   9

पुष्पगन्धसमायुक्तं धूपदीपार्घ्य संयुतं । पृधक्पात्रे समाहृत्य देवदेवं च पूजयेथ् ।। २०.१० ।।
puṣpagandhasamāyuktaṃ dhūpadīpārghya saṃyutaṃ | pṛdhakpātre samāhṛtya devadevaṃ ca pūjayeth || 20.10 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   10

शङ्खध्वनिसमायुक्तं वंशध्वनिसमायुतं । भेरीमृदङ्गसुषिरवाद्यघोषसमायुतं ।। २०.११ ।।
śaṅkhadhvanisamāyuktaṃ vaṃśadhvanisamāyutaṃ | bherīmṛdaṅgasuṣiravādyaghoṣasamāyutaṃ || 20.11 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   11

स्तोत्रध्वनिसमायुक्तं स्वक्तिसूक्तसमन्वितं । दासीभिश्चाथ वा भक्तैस्स्वहस्तोपरि धारयेथ् ।। २०.१२ ।।
stotradhvanisamāyuktaṃ svaktisūktasamanvitaṃ | dāsībhiścātha vā bhaktaissvahastopari dhārayeth || 20.12 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   12

प्रदक्षिणं शनैर्गत्वा देवालयमुपाव्रजेथ् । आचार्यं पूजयित्वातु देवदेवं प्रणम्यच ।। २०.१३ ।।
pradakṣiṇaṃ śanairgatvā devālayamupāvrajeth | ācāryaṃ pūjayitvātu devadevaṃ praṇamyaca || 20.13 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   13

रक्षादीपं समादाय श्रिये जातऽ इति ब्रुवन् । बिंबमूर्ध्नि तु संयोज्यत्रिः प्रदक्षिणमाचरेथ् ।। २०.१४ ।।
rakṣādīpaṃ samādāya śriye jāta' iti bruvan | biṃbamūrdhni tu saṃyojyatriḥ pradakṣiṇamācareth || 20.14 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   14

दिक्पिण्डं तु विसृज्यैव प्रोक्षयित्वा च मन्त्रविथ् । प्रदक्षिणं प्रणामं च कारयेदष्टमङ्गलैः, ।। २०.१५ ।।
dikpiṇḍaṃ tu visṛjyaiva prokṣayitvā ca mantravith | pradakṣiṇaṃ praṇāmaṃ ca kārayedaṣṭamaṅgalaiḥ, || 20.15 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   15

पाद्यमाचमनं दत्वागन्धपुष्पादिभिर्यजेथ् । मुखवासं च दत्वातु स्तुतिमन्त्रैश्च वैष्णवैः ।। २०.१६ ।।
pādyamācamanaṃ datvāgandhapuṣpādibhiryajeth | mukhavāsaṃ ca datvātu stutimantraiśca vaiṣṇavaiḥ || 20.16 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   16

समालभ्यैव हस्ताभ्यां पुष्पदूर्वाङ्कुराक्षतैः । पादेपुष्पाञ्जलिङ्कुर्यात्कुर्याद्देवस्य मन्त्रतः ।। २०.१७ ।।
samālabhyaiva hastābhyāṃ puṣpadūrvāṅkurākṣataiḥ | pādepuṣpāñjaliṅkuryātkuryāddevasya mantrataḥ || 20.17 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   17

आलयात्तु बहिर्गत्वा पीठपार्श्वेतु निक्षिपेथ् । कौतुके बलिबेरेपि स्नापने प्यौत्सवेऽपि च, ।। २०.१८ ।।
ālayāttu bahirgatvā pīṭhapārśvetu nikṣipeth | kautuke baliberepi snāpane pyautsave'pi ca, || 20.18 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   18

प्रादुर्भावे च सर्वेषामाविर्भावे तथैव च । एवमेव तु कृत्वा तु भ्रामयित्वा विचक्षणः, ।। २०.१९ ।।
prādurbhāve ca sarveṣāmāvirbhāve tathaiva ca | evameva tu kṛtvā tu bhrāmayitvā vicakṣaṇaḥ, || 20.19 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   19

चक्रवीशामितादीनामिन्द्रादीनां तथैव च । दर्शनं भ्रामणं चैवमाचरेच्छास्त्रवित्तमः ।। २०.२० ।।
cakravīśāmitādīnāmindrādīnāṃ tathaiva ca | darśanaṃ bhrāmaṇaṃ caivamācarecchāstravittamaḥ || 20.20 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   20

मोहादज्ञानतः कुर्यात्सर्वहानिर्भविष्यति । सायाह्ने चत्रिपूजान्ते चोत्सवान्ते च नित्यशः ।। २०.२१ ।।
mohādajñānataḥ kuryātsarvahānirbhaviṣyati | sāyāhne catripūjānte cotsavānte ca nityaśaḥ || 20.21 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   21

एवमेव विधानेन कारयेदुत्तमं विदुः । सर्वशान्तिकरं चापि सर्वकंपत्समृद्धिदं ।। २०.२२ ।।
evameva vidhānena kārayeduttamaṃ viduḥ | sarvaśāntikaraṃ cāpi sarvakaṃpatsamṛddhidaṃ || 20.22 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   22

दारिद्षादिविनाशेन सर्वान्कामनवाप्नुयाथ् । अतःपरं प्रवक्ष्यामि शिबिकानां तु लक्षणं ।। २०.२३ ।।
dāridṣādivināśena sarvānkāmanavāpnuyāth | ataḥparaṃ pravakṣyāmi śibikānāṃ tu lakṣaṇaṃ || 20.23 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   23

मात्राङ्गुलेन वाकुर्याच्छिभिकादीन्विधानतः । आवृतं तदर्धविस्तारमुत्तमं तुविधीयते ।। २०.२४ ।।
mātrāṅgulena vākuryācchibhikādīnvidhānataḥ | āvṛtaṃ tadardhavistāramuttamaṃ tuvidhīyate || 20.24 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   24

तत्षडङ्गुलहीनन्तु मध्यमन्तुप्रकीर्तितं । विस्ताराध्यर्धपादेन ?अयामद्विगुणं भवेथ् ।। २०.२५ ।।
tatṣaḍaṅgulahīnantu madhyamantuprakīrtitaṃ | vistārādhyardhapādena ?ayāmadviguṇaṃ bhaveth || 20.25 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   25

उत्तमाधममध्यानां शिबिकाविस्तरो भवेथ् । त्रिभागैकस्य भागं स्याच्चतुर्भागैकभागिकं ।। २०.२६ ।।
uttamādhamamadhyānāṃ śibikāvistaro bhaveth | tribhāgaikasya bhāgaṃ syāccaturbhāgaikabhāgikaṃ || 20.26 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   26

पञ्चभागैकभागं स्याद्विस्तारस्य घनं भवेथ् । तच्चतुर्भागमेवं स्यादेकैकं वमनं भवेथ् ।। २०.२७ ।।
pañcabhāgaikabhāgaṃ syādvistārasya ghanaṃ bhaveth | taccaturbhāgamevaṃ syādekaikaṃ vamanaṃ bhaveth || 20.27 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   27

शेषभागं तु पद्मोक्तं तलायुक्ति विशेषतः । शिबिकाविस्तृतं चैवं भागैकं भागमेव च ।। २०.२८ ।।
śeṣabhāgaṃ tu padmoktaṃ talāyukti viśeṣataḥ | śibikāvistṛtaṃ caivaṃ bhāgaikaṃ bhāgameva ca || 20.28 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   28

तच्चतुर्भागमेवोक्तं भित्त्युत्सेधं विधीयते । द्वितलं त्रितलं चैव गुलिकाफलकाभवेथ् ।। २०.२९ ।।
taccaturbhāgamevoktaṃ bhittyutsedhaṃ vidhīyate | dvitalaṃ tritalaṃ caiva gulikāphalakābhaveth || 20.29 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   29

गुलिकापादतलोत्सेधं मध्योर्ध्वतलवत्समं । चतुर्भागैकमेवन्तु नवभागैकमेव वा ।। २०.३० ।।
gulikāpādatalotsedhaṃ madhyordhvatalavatsamaṃ | caturbhāgaikamevantu navabhāgaikameva vā || 20.30 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   30

अङ्गुलं चाङ्गुलार्थं च ऊर्थ्वपट्ट्या च संयुतं । अतःपरं प्रवक्ष्यामि रथादीनां विधिक्रमं ।। २०.३१ ।।
aṅgulaṃ cāṅgulārthaṃ ca ūrthvapaṭṭyā ca saṃyutaṃ | ataḥparaṃ pravakṣyāmi rathādīnāṃ vidhikramaṃ || 20.31 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   31

पञ्चषट्सप्ततालं वा चाष्टतालमथापि वा । विस्तारायममेवं स्यादुत्सेधं द्विगुणं भवेथ् ।। २०.३२ ।।
pañcaṣaṭsaptatālaṃ vā cāṣṭatālamathāpi vā | vistārāyamamevaṃ syādutsedhaṃ dviguṇaṃ bhaveth || 20.32 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   32

मण्डपद्वारयुक्तं वा कूटाकारमथापि वा । अधराधरमायामं रथायामत्रयं भवेथ् ।। २०.३३ ।।
maṇḍapadvārayuktaṃ vā kūṭākāramathāpi vā | adharādharamāyāmaṃ rathāyāmatrayaṃ bhaveth || 20.33 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   33

छत्रस्यायामविस्तारादुत्सेदार्धप्रमाणतः । एवं तु परिकल्प्यैव शिबिकायाममुच्यते ।। २०.३४ ।।
chatrasyāyāmavistārādutsedārdhapramāṇataḥ | evaṃ tu parikalpyaiva śibikāyāmamucyate || 20.34 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   34

रथायामसमं वापि पादहीनमथार्थकं । विस्तारं तत्त्रिभागै कमायामं चोच्छ्रयं भवेथ् ।। २०.३५ ।।
rathāyāmasamaṃ vāpi pādahīnamathārthakaṃ | vistāraṃ tattribhāgai kamāyāmaṃ cocchrayaṃ bhaveth || 20.35 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   35

विस्तारार्धसमुत्सेधं विस्तारार्थाधिकायतं । शयनं संप्रकल्प्यैव पूर्वोक्तेनैव दारुणा ।। २०.३६ ।।
vistārārdhasamutsedhaṃ vistārārthādhikāyataṃ | śayanaṃ saṃprakalpyaiva pūrvoktenaiva dāruṇā || 20.36 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   36

सर्वालङ्कारसंयुक्तं सर्वसैन्दर्यसंयुतं । शिल्पशास्त्रोक्तमार्गेण शिल्पिभिः कालयेद्बुधः ।। २०.३७ ।।
sarvālaṅkārasaṃyuktaṃ sarvasaindaryasaṃyutaṃ | śilpaśāstroktamārgeṇa śilpibhiḥ kālayedbudhaḥ || 20.37 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   37

पञ्चगव्यैस्सुसंशोध्य वास्तुहोमश्च हूयतां । पर्यग्नि चैव कृत्वातु कलशैस्स्नापयेत्ततः ।। २०.३८ ।।
pañcagavyaissusaṃśodhya vāstuhomaśca hūyatāṃ | paryagni caiva kṛtvātu kalaśaissnāpayettataḥ || 20.38 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   38

मण्डपे वा प्रपायां वा स्थण्डिले वात्र विन्यसेथ् । नवैर्वस्त्रैस्समावेष्ट्य पुण्याहमपि वाचयेथ् ।। २०.३९ ।।
maṇḍape vā prapāyāṃ vā sthaṇḍile vātra vinyaseth | navairvastraissamāveṣṭya puṇyāhamapi vācayeth || 20.39 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   39

जौपासनाग्निकुण्डं च कारयित्वा विधानतः । आघारं पूर्ववत्कृत्वा कुंभपूजां समाचरेथ् ।। २०.४० ।।
jaupāsanāgnikuṇḍaṃ ca kārayitvā vidhānataḥ | āghāraṃ pūrvavatkṛtvā kuṃbhapūjāṃ samācareth || 20.40 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   40

वैष्णवं विष्णुसूक्तं च तत्तद्देवांश्च मूर्तिभिः । व्याहृत्यन्तं च हुत्वा तु अन्तहोमश्च हूयते ।। २०.४१ ।।
vaiṣṇavaṃ viṣṇusūktaṃ ca tattaddevāṃśca mūrtibhiḥ | vyāhṛtyantaṃ ca hutvā tu antahomaśca hūyate || 20.41 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   41

यानादिषु च तन्मध्ये तत्तद्देवां स्तथैव च । आवाह्यैव समभ्यर्च्य देवदेवं प्रणम्य च ।। २०.४२ ।।
yānādiṣu ca tanmadhye tattaddevāṃ stathaiva ca | āvāhyaiva samabhyarcya devadevaṃ praṇamya ca || 20.42 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   42

पाद्याद्यर्घ्यान्तमभ्यर्च्य हविस्सम्यङ्निवेदयेथ् । सर्वालङ्कारसंयुक्तं सर्ववाद्यसमन्वितं ।। २०.४३ ।।
pādyādyarghyāntamabhyarcya havissamyaṅnivedayeth | sarvālaṅkārasaṃyuktaṃ sarvavādyasamanvitaṃ || 20.43 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   43

यानादिषु समारोप्य "प्रतद्विष्णुऽरिति ब्रुवन् । ग्रामं वा प्यालयं वापि प्रदक्षिणमधाचरेथ् ।। २०.४४ ।।
yānādiṣu samāropya "pratadviṣṇu'riti bruvan | grāmaṃ vā pyālayaṃ vāpi pradakṣiṇamadhācareth || 20.44 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   44

मन्दिरं संप्रविश्यैव स्वेस्वेस्थाने निवेशयेथ् । एवं यःकुरुते भक्त्या वैष्णवं पदमाप्नुयाथ् ।। २०.४५ ।।
mandiraṃ saṃpraviśyaiva svesvesthāne niveśayeth | evaṃ yaḥkurute bhaktyā vaiṣṇavaṃ padamāpnuyāth || 20.45 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   45

अतःपरं प्रवक्ष्यामि प्रपामण्डपलक्षणं । मण्डपं त्रिविधं ज्ञेये विमानसमविस्तृतं ।। २०.४६ ।।
ataḥparaṃ pravakṣyāmi prapāmaṇḍapalakṣaṇaṃ | maṇḍapaṃ trividhaṃ jñeye vimānasamavistṛtaṃ || 20.46 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   46

अर्धं पादं तु पादं वा हीनन्तु त्रिविधं भवेथ् । प्रमुखे तस्यसोपानमालयार्धमिति स्मृतं ।। २०.४७ ।।
ardhaṃ pādaṃ tu pādaṃ vā hīnantu trividhaṃ bhaveth | pramukhe tasyasopānamālayārdhamiti smṛtaṃ || 20.47 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   47

पूर्वेतु स्नपनार्थाय मण्डपं संप्रकल्पयेथ् । षोडशस्तंभयुक्तं वा द्वादशस्तंभसंयुतं ।। २०.४८ ।।
pūrvetu snapanārthāya maṇḍapaṃ saṃprakalpayeth | ṣoḍaśastaṃbhayuktaṃ vā dvādaśastaṃbhasaṃyutaṃ || 20.48 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   48

ऐशान्ये वा प्रकुर्वीत स्नपनार्थं प्रकल्पयेथ् । प्रथमावरणे वाथ द्वितीयावरणेऽथ वा ।। २०.४९ ।।
aiśānye vā prakurvīta snapanārthaṃ prakalpayeth | prathamāvaraṇe vātha dvitīyāvaraṇe'tha vā || 20.49 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   49

एकादशेन हस्तेन समं सम्यक्प्रकल्पयेथ् । नवहस्तं सप्तहस्तं पञ्चहस्तमिति त्रिधा ।। २०.५० ।।
ekādaśena hastena samaṃ samyakprakalpayeth | navahastaṃ saptahastaṃ pañcahastamiti tridhā || 20.50 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   50

प्रथमावरणे बाह्ये मण्डपन्तु विधीयते । आस्थानवृत्तगेयादिदर्शनार्थं प्रकल्पयेथ् ।। २०.५१ ।।
prathamāvaraṇe bāhye maṇḍapantu vidhīyate | āsthānavṛttageyādidarśanārthaṃ prakalpayeth || 20.51 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   51

पूर्ववत्प्रमुखे कुर्याद्यथाविभवविस्तरं । यजमानस्य हस्तेन द्विहस्तन्तु विवर्धयेथ् ।। २०.५२ ।।
pūrvavatpramukhe kuryādyathāvibhavavistaraṃ | yajamānasya hastena dvihastantu vivardhayeth || 20.52 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   52

पूर्ववत्स्तंभसंयुक्तं यथायोग्यं प्रकल्पयेथ् । तत्बूर्वदिशि शालायां नृत्तार्थन्तु विधीयते ।। २०.५३ ।।
pūrvavatstaṃbhasaṃyuktaṃ yathāyogyaṃ prakalpayeth | tatbūrvadiśi śālāyāṃ nṛttārthantu vidhīyate || 20.53 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   53

विष्कंभं नवहस्तं वा आयामं द्विगुणीकृतं । यजमानेच्छया तत्र द्विहस्तन्तुविवर्धयेथ् ।। २०.५४ ।।
viṣkaṃbhaṃ navahastaṃ vā āyāmaṃ dviguṇīkṛtaṃ | yajamānecchayā tatra dvihastantuvivardhayeth || 20.54 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   54

अयादिलक्षणं वक्ष्ये यजमानानुकूलतः । हस्तं पादं तदर्धं वा विस्तारायादिसंयुतं ।। २०.५५ ।।
ayādilakṣaṇaṃ vakṣye yajamānānukūlataḥ | hastaṃ pādaṃ tadardhaṃ vā vistārāyādisaṃyutaṃ || 20.55 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   55

तथैव नूनं कृत्वा तु अयादीन्लक्षयेद्बुधः । शिलाभिरिष्टकाभिर्वा हस्तोच्छ्रयसमं तलं ।। २०.५६ ।।
tathaiva nūnaṃ kṛtvā tu ayādīnlakṣayedbudhaḥ | śilābhiriṣṭakābhirvā hastocchrayasamaṃ talaṃ || 20.56 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   56

द्वितलं वा प्रकुर्वीत तालं सम्यक्प्रकल्पयेथ् । शैलजं दारुसारं वा स्तंभमाहृत्य यत्नतः ।। २०.५७ ।।
dvitalaṃ vā prakurvīta tālaṃ samyakprakalpayeth | śailajaṃ dārusāraṃ vā staṃbhamāhṛtya yatnataḥ || 20.57 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   57

वृत्तं वा चतुरश्रं वा ऋजुं वक्रविवर्जितं । स्तंभानां विंशतिं गृह्य बाह्यस्तंभं प्रगृह्य च ।। २०.५८ ।।
vṛttaṃ vā caturaśraṃ vā ṛjuṃ vakravivarjitaṃ | staṃbhānāṃ viṃśatiṃ gṛhya bāhyastaṃbhaṃ pragṛhya ca || 20.58 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   58

तन्मध्ये द्वादशस्तंभं पूर्ववत्कारयेद्बुधः । स्तंभायामं यथायोगं कृत्वा तत्र विचक्षणः ।। २०.५९ ।।
tanmadhye dvādaśastaṃbhaṃ pūrvavatkārayedbudhaḥ | staṃbhāyāmaṃ yathāyogaṃ kṛtvā tatra vicakṣaṇaḥ || 20.59 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   59

द्वितालघन संयुक्तं स्तंभमानेन स्वस्तिकं । स्तलत्योर्ध्वे विभज्यैव समं वन्दत्यप्रकल्पयेथ् ।। २०.६० ।।
dvitālaghana saṃyuktaṃ staṃbhamānena svastikaṃ | stalatyordhve vibhajyaiva samaṃ vandatyaprakalpayeth || 20.60 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   60

तस्यामेव तु स्तंभार्थं पादं संस्थाप्य स्वस्तिकं । दृढं कृत्वा तदूर्ध्वेत स्तंभं संस्थाप्य वै बुधः ।। २०.६१ ।।
tasyāmeva tu staṃbhārthaṃ pādaṃ saṃsthāpya svastikaṃ | dṛḍhaṃ kṛtvā tadūrdhveta staṃbhaṃ saṃsthāpya vai budhaḥ || 20.61 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   61

द्व्यङ्गुलं च भवैर्वाथ वेदिकां कारयेद्बुधः । नानालङ्कारसंयुक्तं नानाचित्रसमन्वितं ।। २०.६२ ।।
dvyaṅgulaṃ ca bhavairvātha vedikāṃ kārayedbudhaḥ | nānālaṅkārasaṃyuktaṃ nānācitrasamanvitaṃ || 20.62 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   62

उत्तरं तत्समं कृत्वा बोधिकेतु सुयोजयेथ् । स्तंभादूर्ध्वन्तु संस्थाप्य तदूर्ध्वे प्रस्तरं न्यसेथ् ।। २०.६३ ।।
uttaraṃ tatsamaṃ kṛtvā bodhiketu suyojayeth | staṃbhādūrdhvantu saṃsthāpya tadūrdhve prastaraṃ nyaseth || 20.63 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   63

अभ्लन्तरोत्तरादूर्ध्वेऽबिष्टकाधानपादयोः । बालोत्तरं यथायोग्यं स्थापयेत्सुदृढं क्रमाथ् ।। २०.६४ ।।
abhlantarottarādūrdhve'biṣṭakādhānapādayoḥ | bālottaraṃ yathāyogyaṃ sthāpayetsudṛḍhaṃ kramāth || 20.64 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   64

तद्बिल्वको यथामार्गं योग्यं तत्पद्ममुच्छ्रयं । एवं लक्षणसंयुक्तं दर्शनीयं च कारयेथ् ।। २०.६५ ।।
tadbilvako yathāmārgaṃ yogyaṃ tatpadmamucchrayaṃ | evaṃ lakṣaṇasaṃyuktaṃ darśanīyaṃ ca kārayeth || 20.65 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   65

यजमानेच्छयातत्तन्मण्डपेन सहैव तु । षोडशस्तंभसंयुक्तं द्वादशस्तंभमेववा ।। २०.६६ ।।
yajamānecchayātattanmaṇḍapena sahaiva tu | ṣoḍaśastaṃbhasaṃyuktaṃ dvādaśastaṃbhamevavā || 20.66 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   66

भक्तियुक्तं प्रकल्प्यैव प्रपां युक्त्यैव कारयेथ् । अपरे द्वारसंयुक्तं पूर्ववत्स्तंभमेव वा ।। २०.६७ ।।
bhaktiyuktaṃ prakalpyaiva prapāṃ yuktyaiva kārayeth | apare dvārasaṃyuktaṃ pūrvavatstaṃbhameva vā || 20.67 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   67

कवाटं तत्र वा कुर्याच्छेषं यक्त्यैव कारयेथ् । शिल्पशास्त्रोक्तमार्गेण शिल्पिभिः कारयेद्बुधः ।। २०.६८ ।।
kavāṭaṃ tatra vā kuryāccheṣaṃ yaktyaiva kārayeth | śilpaśāstroktamārgeṇa śilpibhiḥ kārayedbudhaḥ || 20.68 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   68

मण्डपस्य समाप्तौतु अङ्कुरानर्पयेत्क्रमाथ् । शुद्ध्यर्थं वास्तुहोमं च पुण्याहं चैव कारयेथ् ।। २०.६९ ।।
maṇḍapasya samāptautu aṅkurānarpayetkramāth | śuddhyarthaṃ vāstuhomaṃ ca puṇyāhaṃ caiva kārayeth || 20.69 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   69

ब्राह्मणान्भोजयेत्पश्चात्तद्देशमुपलक्षयेथ् । चरोदये च नक्षत्रे स्थिरराशिं प्रगृह्य च ।। २०.७० ।।
brāhmaṇānbhojayetpaścāttaddeśamupalakṣayeth | carodaye ca nakṣatre sthirarāśiṃ pragṛhya ca || 20.70 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   70

मण्डपस्य तु मध्ये वै धान्यपीठानि कल्पयेथ् । प्रतिष्ठोक्तक्रमेणैव कुंभन्यासाति कारयेथ् ।। २०.७१ ।।
maṇḍapasya tu madhye vai dhānyapīṭhāni kalpayeth | pratiṣṭhoktakrameṇaiva kuṃbhanyāsāti kārayeth || 20.71 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   71

पश्चिमे गार्हपत्याग्नावाघारं जुहुयात्क्रमाथ् । होता हौत्रक्रमेणैव हौत्रं तत्र प्रशंसयेथ् ।। २०.७२ ।।
paścime gārhapatyāgnāvāghāraṃ juhuyātkramāth | hotā hautrakrameṇaiva hautraṃ tatra praśaṃsayeth || 20.72 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   72

तत्तद्देवस्य चावाह्य जुष्टाकारं हुतं चरेथ् । श्रीसूक्तं वैष्णपं चैव वैष्णवं चैकविंशतिः ।। २०.७३ ।।
tattaddevasya cāvāhya juṣṭākāraṃ hutaṃ careth | śrīsūktaṃ vaiṣṇapaṃ caiva vaiṣṇavaṃ caikaviṃśatiḥ || 20.73 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   73

इन्द्रादिलोकपालानां प्रत्येकं जुहुयात्क्रमाथ् । तत्तत्स्थानेतु कूर्चे वा स्थण्डिले वा समर्चयेथ् ।। २०.७४ ।।
indrādilokapālānāṃ pratyekaṃ juhuyātkramāth | tattatsthānetu kūrce vā sthaṇḍile vā samarcayeth || 20.74 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   74

प्रभूतं तु निवेद्यैव द्रोणन्द्रोणार्छमेव वा । आचार्यस्यार्चकादीनां दक्षिणां च ददेत्क्रमाथ् ।। २०.७५ ।।
prabhūtaṃ tu nivedyaiva droṇandroṇārchameva vā | ācāryasyārcakādīnāṃ dakṣiṇāṃ ca dadetkramāth || 20.75 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   75

सौवर्णैरुत्पलैः पुष्पैरलङ्कुर्यात्प्रपां ततः । पद्मैर्वाकुमुदैर्वाथ पुष्पैरन्यैस्स्वशक्तितः ।। २०.७६ ।।
sauvarṇairutpalaiḥ puṣpairalaṅkuryātprapāṃ tataḥ | padmairvākumudairvātha puṣpairanyaissvaśaktitaḥ || 20.76 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   76

देवदेवमलङ्कृत्य वस्त्रमाल्यादिभिः पुनः । प्रपां संयोज्य देवेशं ध्यानेनैव तु सन्नयेथ् ।। २०.७७ ।।
devadevamalaṅkṛtya vastramālyādibhiḥ punaḥ | prapāṃ saṃyojya deveśaṃ dhyānenaiva tu sannayeth || 20.77 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   77

देवेशं स्थापयेत्तत्र पाद्याद्यैरर्चयेत्क्रमाथ् । महाहविः प्रभूतं वा यथाशक्ति निवेदयेथ् ।। २०.७८ ।।
deveśaṃ sthāpayettatra pādyādyairarcayetkramāth | mahāhaviḥ prabhūtaṃ vā yathāśakti nivedayeth || 20.78 ||

Adhyaya:   Vimsho Adhyaya

Shloka :   78

एवं यः कुरुते भक्त्या विष्णुलोके महीयते
evaṃ yaḥ kurute bhaktyā viṣṇuloke mahīyate

Adhyaya:   Vimsho Adhyaya

Shloka :   79

इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारेविंशोऽध्यायः.
iti śrīvaikhānase bhagavacchāstre bhṛguproktāyāṃ saṃhitāyāṃ prakīrṇādhikāreviṃśo'dhyāyaḥ.

Adhyaya:   Vimsho Adhyaya

Shloka :   80

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In