Artha Shastra

Astamo Adhikarana - Adhyaya 1

The Aggregate of the Calamities of the Element of Sovereignty

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
व्यसन-यौगपद्ये सौकर्यतो यातव्यं रक्षितव्यं वाइति व्यसन-चिन्ता ।। ०८.१.०१ ।।
vyasana-yaugapadye saukaryato yātavyaṃ rakṣitavyaṃ vāiti vyasana-cintā || 08.1.01 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   1

दैवं मानुषं वा प्रकृति-व्यसनं अनय-अपनयाभ्यां सम्भवति ।। ०८.१.०२ ।।
daivaṃ mānuṣaṃ vā prakṛti-vyasanaṃ anaya-apanayābhyāṃ sambhavati || 08.1.02 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   2

गुण-प्रातिलोम्यं अभावः प्रदोषः प्रसङ्गः पीडा वा व्यसनं ।। ०८.१.०३ ।।
guṇa-prātilomyaṃ abhāvaḥ pradoṣaḥ prasaṅgaḥ pīḍā vā vyasanaṃ || 08.1.03 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   3

व्यस्यत्येनं श्रेयस इति व्यसनं ।। ०८.१.०४ ।।
vyasyatyenaṃ śreyasa iti vyasanaṃ || 08.1.04 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   4

स्वाम्य्-अमात्य-जन-पद-दुर्ग-कोश-दण्ड-मित्र-व्यसनानां पूर्वं पूर्वं गरीयः इत्याचार्याः ।। ०८.१.०५ ।।
svāmy-amātya-jana-pada-durga-kośa-daṇḍa-mitra-vyasanānāṃ pūrvaṃ pūrvaṃ garīyaḥ ityācāryāḥ || 08.1.05 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   5

नैति भरद्वाजः ।। ०८.१.०६ ।।
naiti bharadvājaḥ || 08.1.06 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   6

स्वाम्य्-अमात्य-व्यसनयोरमात्य-व्यसनं गरीयः ।। ०८.१.०७ ।।
svāmy-amātya-vyasanayoramātya-vyasanaṃ garīyaḥ || 08.1.07 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   7

मन्त्रो मन्त्र-फल-अवाप्तिः कर्म-अनुष्ठानं आय-व्यय-कर्म दण्ड-प्रणयनं अमित्र-अटवी-प्रतिषेधो राज्य-रक्षणं व्यसन-प्रतीकारः कुमार-रक्षणं अभिषेकश्च कुमाराणां आयत्तं अमात्येषु ।। ०८.१.०८ ।।
mantro mantra-phala-avāptiḥ karma-anuṣṭhānaṃ āya-vyaya-karma daṇḍa-praṇayanaṃ amitra-aṭavī-pratiṣedho rājya-rakṣaṇaṃ vyasana-pratīkāraḥ kumāra-rakṣaṇaṃ abhiṣekaśca kumārāṇāṃ āyattaṃ amātyeṣu || 08.1.08 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   8

तेषां अभावे तद्-अभावः । छिन्न-पक्षस्यैव राज्ञश्चेष्टा-नाशश्च ।। ०८.१.०९ ।।
teṣāṃ abhāve tad-abhāvaḥ | chinna-pakṣasyaiva rājñaśceṣṭā-nāśaśca || 08.1.09 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   9

व्यसनेषु चऽसन्नः पर-उपजापः ।। ०८.१.१० ।।
vyasaneṣu ca'sannaḥ para-upajāpaḥ || 08.1.10 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   10

वैगुण्ये च प्राण-आबाधः प्राण-अन्तिक-चरत्वाद्राज्ञः इति ।। ०८.१.११ ।।
vaiguṇye ca prāṇa-ābādhaḥ prāṇa-antika-caratvādrājñaḥ iti || 08.1.11 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   11

नैति कौटिल्यः ।। ०८.१.१२ ।।
naiti kauṭilyaḥ || 08.1.12 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   12

मन्त्रि-पुरोहित-आदि-भृत्य-वर्गं अध्यक्ष-प्रचारं पुरुष-द्रव्य-प्रकृति-व्यसन-प्रतीकारं एधनं च राजाएव करोति ।। ०८.१.१३ ।।
mantri-purohita-ādi-bhṛtya-vargaṃ adhyakṣa-pracāraṃ puruṣa-dravya-prakṛti-vyasana-pratīkāraṃ edhanaṃ ca rājāeva karoti || 08.1.13 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   13

व्यसनिषु वाअमात्येष्वन्यानव्यसनिनः करोति ।। ०८.१.१४ ।।
vyasaniṣu vāamātyeṣvanyānavyasaninaḥ karoti || 08.1.14 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   14

पूज्य-पूजने दूष्य-अवग्रहे च नित्य-युक्तस्तिष्ठति ।। ०८.१.१५ ।।
pūjya-pūjane dūṣya-avagrahe ca nitya-yuktastiṣṭhati || 08.1.15 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   15

स्वामी च सम्पन्नः स्व-सम्पद्भिः प्रकृतीः सम्पादयति ।। ०८.१.१६ ।।
svāmī ca sampannaḥ sva-sampadbhiḥ prakṛtīḥ sampādayati || 08.1.16 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   16

स यत्-शीलस्तत्-शीलाः प्रकृतयो भवन्ति । उत्थाने प्रमादे च तद्-आयत्तत्वात् ।। ०८.१.१७ ।।
sa yat-śīlastat-śīlāḥ prakṛtayo bhavanti | utthāne pramāde ca tad-āyattatvāt || 08.1.17 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   17

तत्-कूट-स्थानीयो हि स्वामीइति ।। ०८.१.१८ ।।
tat-kūṭa-sthānīyo hi svāmīiti || 08.1.18 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   18

अमात्य-जन-पद-व्यसनयोर्जन-पद-व्यसनं गरीयः इति विशाल-अक्षः ।। ०८.१.१९ ।।
amātya-jana-pada-vyasanayorjana-pada-vyasanaṃ garīyaḥ iti viśāla-akṣaḥ || 08.1.19 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   19

कोशो दण्डः कुप्यं विष्टिर्वाहनं निचयाश्च जन-पदादुत्तिष्ठन्ते ।। ०८.१.२० ।।
kośo daṇḍaḥ kupyaṃ viṣṭirvāhanaṃ nicayāśca jana-padāduttiṣṭhante || 08.1.20 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   20

तेषां अभावो जन-पद-अभावे । स्वाम्य्-अमात्ययोश्चानन्तरः इति ।। ०८.१.२१ ।।
teṣāṃ abhāvo jana-pada-abhāve | svāmy-amātyayoścānantaraḥ iti || 08.1.21 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   21

नैति कौटिल्यः ।। ०८.१.२२ ।।
naiti kauṭilyaḥ || 08.1.22 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   22

अमात्य-मूलाः सर्व-आरम्भाः जन-पदस्य कर्म-सिद्धयः स्वतः परतश्च योग-क्षेम-साधनं व्यसन-प्रतीकारः शून्य-निवेश-उपचयौ दण्ड-कर-अनुग्रहश्चैति ।। ०८.१.२३ ।।
amātya-mūlāḥ sarva-ārambhāḥ jana-padasya karma-siddhayaḥ svataḥ parataśca yoga-kṣema-sādhanaṃ vyasana-pratīkāraḥ śūnya-niveśa-upacayau daṇḍa-kara-anugrahaścaiti || 08.1.23 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   23

जन-पद-दुर्ग-व्यसनयोर्दुर्ग-व्यसनम् इति पाराशराः ।। ०८.१.२४ ।।
jana-pada-durga-vyasanayordurga-vyasanam iti pārāśarāḥ || 08.1.24 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   24

दुर्गे हि कोश-दण्ड-उत्पत्तिरापदि स्थानं च जन-पदस्य ।। ०८.१.२५ ।।
durge hi kośa-daṇḍa-utpattirāpadi sthānaṃ ca jana-padasya || 08.1.25 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   25

शक्तिमत्तराश्च पौरा जानपदेभ्यो नित्याश्चऽपदि सहाया राज्ञः ।। ०८.१.२६ ।।
śaktimattarāśca paurā jānapadebhyo nityāśca'padi sahāyā rājñaḥ || 08.1.26 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   26

जानपदास्त्वमित्र-साधारणाः इति ।। ०८.१.२७ ।।
jānapadāstvamitra-sādhāraṇāḥ iti || 08.1.27 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   27

नैति कौटिल्यः ।। ०८.१.२८ ।।
naiti kauṭilyaḥ || 08.1.28 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   28

जन-पद-मूला दुर्ग-कोश-दण्ड-सेतु-वार्त्ता-आरम्भाः ।। ०८.१.२९ ।।
jana-pada-mūlā durga-kośa-daṇḍa-setu-vārttā-ārambhāḥ || 08.1.29 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   29

शौर्यं स्थैर्यं दाक्ष्यं बाहुल्यं च जानपदेषु ।। ०८.१.३० ।।
śauryaṃ sthairyaṃ dākṣyaṃ bāhulyaṃ ca jānapadeṣu || 08.1.30 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   30

पर्वत-अन्तर्-द्वीपाश्च दुर्गा नाध्युष्यन्ते जन-पद-अभावात् ।। ०८.१.३१ ।।
parvata-antar-dvīpāśca durgā nādhyuṣyante jana-pada-abhāvāt || 08.1.31 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   31

कर्षक-प्राये तु दुर्ग-व्यसनम् । आयुधीय-प्राये तु जन-पदे जन-पद-व्यसनं इति ।। ०८.१.३२ ।।
karṣaka-prāye tu durga-vyasanam | āyudhīya-prāye tu jana-pade jana-pada-vyasanaṃ iti || 08.1.32 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   32

दुर्ग-कोश-व्यसनयोः कोश-व्यसनम् इति पिशुनः ।। ०८.१.३३ ।।
durga-kośa-vyasanayoḥ kośa-vyasanam iti piśunaḥ || 08.1.33 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   33

कोश-मूलो हि दुर्ग-संस्कारो दुर्ग-रक्षणं जन-पद-मित्र-अमित्र-निग्रहो देश-अन्तरितानां उत्साहनं दण्ड-बल-व्यवहारश्च ।। ०८.१.३४ ।।
kośa-mūlo hi durga-saṃskāro durga-rakṣaṇaṃ jana-pada-mitra-amitra-nigraho deśa-antaritānāṃ utsāhanaṃ daṇḍa-bala-vyavahāraśca || 08.1.34 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   34

दुर्गः कोशादुपजाप्यः परेषां ।। ०८.१.३५ ।।
durgaḥ kośādupajāpyaḥ pareṣāṃ || 08.1.35 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   35

कोशं आदाय च व्यसने शक्यं अपयातुम् । न दुर्गम् इति ।। ०८.१.३६ ।।
kośaṃ ādāya ca vyasane śakyaṃ apayātum | na durgam iti || 08.1.36 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   36

नैति कौटिल्यः ।। ०८.१.३७ ।।
naiti kauṭilyaḥ || 08.1.37 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   37

दुर्ग-अर्पणः कोशो दण्डस्तूष्णीं-युद्धं स्व-पक्ष-निग्रहो दण्ड-बल-व्यवहार आसार-प्रतिग्रहः पर-चक्र-अटवी-प्रतिषेधश्च ।। ०८.१.३८ ।।
durga-arpaṇaḥ kośo daṇḍastūṣṇīṃ-yuddhaṃ sva-pakṣa-nigraho daṇḍa-bala-vyavahāra āsāra-pratigrahaḥ para-cakra-aṭavī-pratiṣedhaśca || 08.1.38 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   38

दुर्ग-अभावे च कोशः परेषां ।। ०८.१.३९ ।।
durga-abhāve ca kośaḥ pareṣāṃ || 08.1.39 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   39

दृश्यते हि दुर्गवतां अनुच्छित्तिरिति ।। ०८.१.४० ।।
dṛśyate hi durgavatāṃ anucchittiriti || 08.1.40 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   40

कोश-दण्डव्यसनयोर्दण्ड-व्यसनम् इति कौणपदन्तः ।। ०८.१.४१ ।।
kośa-daṇḍavyasanayordaṇḍa-vyasanam iti kauṇapadantaḥ || 08.1.41 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   41

दण्ड-मूलो हि मित्र-अमित्र-निग्रहः पर-दण्ड-उत्साहनं स्व-दण्ड-प्रतिग्रहश्च ।। ०८.१.४२ ।।
daṇḍa-mūlo hi mitra-amitra-nigrahaḥ para-daṇḍa-utsāhanaṃ sva-daṇḍa-pratigrahaśca || 08.1.42 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   42

दण्ड-अभावे च ध्रुवः कोश-विनाशः ।। ०८.१.४३ ।।
daṇḍa-abhāve ca dhruvaḥ kośa-vināśaḥ || 08.1.43 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   43

कोश-अभावे च शक्यः कुप्येन भूम्या पर-भूमि-स्वयं-ग्राहेण वा दण्डः पिण्डयितुम् । दण्डवता च कोशः ।। ०८.१.४४ ।।
kośa-abhāve ca śakyaḥ kupyena bhūmyā para-bhūmi-svayaṃ-grāheṇa vā daṇḍaḥ piṇḍayitum | daṇḍavatā ca kośaḥ || 08.1.44 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   44

स्वामिनश्चऽसन्न-वृत्तित्वादमात्य-सधर्मा दण्डः इति ।। ०८.१.४५ ।।
svāminaśca'sanna-vṛttitvādamātya-sadharmā daṇḍaḥ iti || 08.1.45 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   45

नैति कौटिल्यः ।। ०८.१.४६ ।।
naiti kauṭilyaḥ || 08.1.46 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   46

कोश-मूलो हि दण्डः ।। ०८.१.४७ ।।
kośa-mūlo hi daṇḍaḥ || 08.1.47 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   47

कोश-अभावे दण्डः परं गच्छति । स्वामिनं वा हन्ति ।। ०८.१.४८ ।।
kośa-abhāve daṇḍaḥ paraṃ gacchati | svāminaṃ vā hanti || 08.1.48 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   48

सर्व-अभियोग-करश्च कोशो धर्म-काम-हेतुः ।। ०८.१.४९ ।।
sarva-abhiyoga-karaśca kośo dharma-kāma-hetuḥ || 08.1.49 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   49

देश-काल-कार्य-वशेन तु कोश-दण्डयोरन्यतरः प्रमाणी-भवति ।। ०८.१.५० ।।
deśa-kāla-kārya-vaśena tu kośa-daṇḍayoranyataraḥ pramāṇī-bhavati || 08.1.50 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   50

लम्भ-पालनो हि दण्डः कोशस्य । कोशः कोशस्य दण्डस्य च भवति ।। ०८.१.५१ ।।
lambha-pālano hi daṇḍaḥ kośasya | kośaḥ kośasya daṇḍasya ca bhavati || 08.1.51 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   51

सर्व-द्रव्य-प्रयोजकत्वात्कोश-व्यसनं गरीय इति ।। ०८.१.५२ ।।
sarva-dravya-prayojakatvātkośa-vyasanaṃ garīya iti || 08.1.52 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   52

दण्ड-मित्र-व्यसनयोर्मित्र-व्यसनम् इति वातव्याधिः ।। ०८.१.५३ ।।
daṇḍa-mitra-vyasanayormitra-vyasanam iti vātavyādhiḥ || 08.1.53 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   53

मित्रं अभृतं व्यवहितं च कर्म करोति । पार्ष्णि-ग्राहं आसारं अमित्रं आटविकं च प्रतिकरोति । कोश-दण्ड-भूमिभिश्चौपकरोति व्यसन-अवस्था-योगम् इति ।। ०८.१.५४ ।।
mitraṃ abhṛtaṃ vyavahitaṃ ca karma karoti | pārṣṇi-grāhaṃ āsāraṃ amitraṃ āṭavikaṃ ca pratikaroti | kośa-daṇḍa-bhūmibhiścaupakaroti vyasana-avasthā-yogam iti || 08.1.54 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   54

नैति कौटिल्यः ।। ०८.१.५५ ।।
naiti kauṭilyaḥ || 08.1.55 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   55

दण्डवतो मित्रं मित्र-भावे तिष्ठति । अमित्रो वा मित्र-भावे ।। ०८.१.५६ ।।
daṇḍavato mitraṃ mitra-bhāve tiṣṭhati | amitro vā mitra-bhāve || 08.1.56 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   56

दण्ड-मित्रयोस्तु साधारणे कार्ये सारतः स्व-युद्ध-देश-काल-लाभाद्विशेषः ।। ०८.१.५७ ।।
daṇḍa-mitrayostu sādhāraṇe kārye sārataḥ sva-yuddha-deśa-kāla-lābhādviśeṣaḥ || 08.1.57 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   57

शीघ्र-अभियाने त्वमित्र-आटविक-अनभ्यन्तर-कोपे च न मित्रं विद्यते ।। ०८.१.५८ ।।
śīghra-abhiyāne tvamitra-āṭavika-anabhyantara-kope ca na mitraṃ vidyate || 08.1.58 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   58

व्यसन-यौगपद्ये पर-वृद्धौ च मित्रं अर्थ-युक्तौ तिष्ठति ।। ०८.१.५९ ।।
vyasana-yaugapadye para-vṛddhau ca mitraṃ artha-yuktau tiṣṭhati || 08.1.59 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   59

इति प्रकृति-व्यसन-सम्प्रधारणं उक्तं ।। ०८.१.६० ।।
iti prakṛti-vyasana-sampradhāraṇaṃ uktaṃ || 08.1.60 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   60

प्रकृत्य्-अवयवानां तु व्यसनस्य विशेषतः । ।। ०८.१.६१अ ब ।।
prakṛty-avayavānāṃ tu vyasanasya viśeṣataḥ | || 08.1.61a ba ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   61

बहु-भावोअनुरागो वा सारो वा कार्य-साधकः ।। ०८.१.६१च्द् ।।
bahu-bhāvoanurāgo vā sāro vā kārya-sādhakaḥ || 08.1.61cd ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   62

द्वयोस्तु व्यसने तुल्ये विशेषो गुणतः क्षयात् । ।। ०८.१.६२अ ब ।।
dvayostu vyasane tulye viśeṣo guṇataḥ kṣayāt | || 08.1.62a ba ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   63

शेष-प्रकृति-साद्गुण्यं यदि स्यान्नाविधेयकं ।। ०८.१.६२च्द् ।।
śeṣa-prakṛti-sādguṇyaṃ yadi syānnāvidheyakaṃ || 08.1.62cd ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   64

शेष-प्रकृति-नाशस्तु यत्रएक-व्यसनाद्भवेत् । ।। ०८.१.६३अ ब ।।
śeṣa-prakṛti-nāśastu yatraeka-vyasanādbhavet | || 08.1.63a ba ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   65

व्यसनं तद्गरीयः स्यात्प्रधानस्यैतरस्य वा ।। ०८.१.६३च्द् ।।
vyasanaṃ tadgarīyaḥ syātpradhānasyaitarasya vā || 08.1.63cd ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   66

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In