Artha Shastra

Astamo Adhikarana - Adhyaya 3

The Aggregate of the Trouble of Men

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अविद्या-विनयः पुरुष-व्यसन-हेतुः ।। ०८.३.०१ ।।
avidyā-vinayaḥ puruṣa-vyasana-hetuḥ || 08.3.01 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   1

अविनीतो हि व्यसन-दोषान्न पश्यति ।। ०८.३.०२ ।।
avinīto hi vyasana-doṣānna paśyati || 08.3.02 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   2

तानुपदेक्ष्यामः ।। ०८.३.०३ ।।
tānupadekṣyāmaḥ || 08.3.03 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   3

कोपजस्त्रि-वर्गः । कामजश्चतुर्-वर्गः ।। ०८.३.०४ ।।
kopajastri-vargaḥ | kāmajaścatur-vargaḥ || 08.3.04 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   4

तयोः कोपो गरीयान् ।। ०८.३.०५ ।।
tayoḥ kopo garīyān || 08.3.05 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   5

सर्वत्र हि कोपश्चरति ।। ०८.३.०६ ।।
sarvatra hi kopaścarati || 08.3.06 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   6

प्रायशश्च कोप-वशा राजानः प्रकृति-कोपैर्हताः श्रूयन्ते । काम-वशाः क्षय-निमित्तं अरि-व्याधिभिरिति ।। ०८.३.०७ ।।
prāyaśaśca kopa-vaśā rājānaḥ prakṛti-kopairhatāḥ śrūyante | kāma-vaśāḥ kṣaya-nimittaṃ ari-vyādhibhiriti || 08.3.07 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   7

नैति भारद्वाजः ।। ०८.३.०८ ।।
naiti bhāradvājaḥ || 08.3.08 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   8

सत्-पुरुष-आचारः कोपो वैर-यातनं अवज्ञा-वधो भीत-मनुष्यता च ।। ०८.३.०९ ।।
sat-puruṣa-ācāraḥ kopo vaira-yātanaṃ avajñā-vadho bhīta-manuṣyatā ca || 08.3.09 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   9

नित्यश्च कोपेन सम्बन्धः पाप-प्रतिषेध-अर्थः ।। ०८.३.१० ।।
nityaśca kopena sambandhaḥ pāpa-pratiṣedha-arthaḥ || 08.3.10 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   10

कामः सिद्धि-लाभः सान्त्वं त्याग-शीलता सम्प्रिय-भावश्च ।। ०८.३.११ ।।
kāmaḥ siddhi-lābhaḥ sāntvaṃ tyāga-śīlatā sampriya-bhāvaśca || 08.3.11 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   11

नित्यश्च कामेन सम्बन्धः कृत-कर्मणः फल-उपभोग-अर्थः इति ।। ०८.३.१२ ।।
nityaśca kāmena sambandhaḥ kṛta-karmaṇaḥ phala-upabhoga-arthaḥ iti || 08.3.12 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   12

नैति कौटिल्यः ।। ०८.३.१३ ।।
naiti kauṭilyaḥ || 08.3.13 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   13

द्वेष्यता शत्रु-वेदनं दुःख-आसङ्गश्च कोपः ।। ०८.३.१४ ।।
dveṣyatā śatru-vedanaṃ duḥkha-āsaṅgaśca kopaḥ || 08.3.14 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   14

परिभवो द्रव्य-नाशः पाटच्चर-द्यूतकार-लुब्धक-गायन-वादकैश्चानर्थ्यैः सम्योगः कामः ।। ०८.३.१५ ।।
paribhavo dravya-nāśaḥ pāṭaccara-dyūtakāra-lubdhaka-gāyana-vādakaiścānarthyaiḥ samyogaḥ kāmaḥ || 08.3.15 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   15

तयोः परिभवाद्द्वेष्यता गरीयसी ।। ०८.३.१६ ।।
tayoḥ paribhavāddveṣyatā garīyasī || 08.3.16 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   16

परिभूतः स्वैः परैश्चावगृह्यते । द्वेष्यः समुच्छिद्यत इति ।। ०८.३.१७ ।।
paribhūtaḥ svaiḥ paraiścāvagṛhyate | dveṣyaḥ samucchidyata iti || 08.3.17 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   17

द्रव्य-नाशात्शत्रु-वेदनं गरीयः ।। ०८.३.१८ ।।
dravya-nāśātśatru-vedanaṃ garīyaḥ || 08.3.18 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   18

द्रव्य-नाशः कोश-आबाधकः । शत्रु-वेदनं प्राण-आबाधकं इति ।। ०८.३.१९ ।।
dravya-nāśaḥ kośa-ābādhakaḥ | śatru-vedanaṃ prāṇa-ābādhakaṃ iti || 08.3.19 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   19

अनर्थ्य-सम्योगाद्दुःख-सम्योगो गरीयान् ।। ०८.३.२० ।।
anarthya-samyogādduḥkha-samyogo garīyān || 08.3.20 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   20

अनर्थ्य-सम्योगो मुहूर्त-प्रतीकारो । दीर्घ-क्लेश-करो दुःखानां आसङ्ग इति ।। ०८.३.२१ ।।
anarthya-samyogo muhūrta-pratīkāro | dīrgha-kleśa-karo duḥkhānāṃ āsaṅga iti || 08.3.21 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   21

तस्मात्कोपो गरीयान् ।। ०८.३.२२ ।।
tasmātkopo garīyān || 08.3.22 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   22

वाक्-पारुष्यं अर्थ-दूषणं दण्ड-पारुष्यं इति ।। ०८.३.२३ ।।
vāk-pāruṣyaṃ artha-dūṣaṇaṃ daṇḍa-pāruṣyaṃ iti || 08.3.23 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   23

वाक्-पारुष्य-अर्थ-दूषणयोर्वाक्-पारुष्यं गरीयः इति विशाल-अक्षः ।। ०८.३.२४ ।।
vāk-pāruṣya-artha-dūṣaṇayorvāk-pāruṣyaṃ garīyaḥ iti viśāla-akṣaḥ || 08.3.24 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   24

परुष-मुक्तो हि तेजस्वी तेजसा प्रत्यारोहति ।। ०८.३.२५ ।।
paruṣa-mukto hi tejasvī tejasā pratyārohati || 08.3.25 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   25

दुरुक्त-शल्यं हृदि निखातं तेजः-संदीपनं इन्द्रिय-उपतापि च इति ।। ०८.३.२६ ।।
durukta-śalyaṃ hṛdi nikhātaṃ tejaḥ-saṃdīpanaṃ indriya-upatāpi ca iti || 08.3.26 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   26

नैति कौटिल्यः ।। ०८.३.२७ ।।
naiti kauṭilyaḥ || 08.3.27 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   27

अर्थ-पूजा वाक्-शल्यं अपहन्ति । वृत्ति-विलोपस्त्वर्थ-दूषणं ।। ०८.३.२८ ।।
artha-pūjā vāk-śalyaṃ apahanti | vṛtti-vilopastvartha-dūṣaṇaṃ || 08.3.28 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   28

अदानं आदानं विनाशः परित्यागो वाअर्थस्यैत्यर्थ-दूषणं ।। ०८.३.२९ ।।
adānaṃ ādānaṃ vināśaḥ parityāgo vāarthasyaityartha-dūṣaṇaṃ || 08.3.29 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   29

अर्थ-दूषण-दण्ड-पारुष्ययोरर्थ-दूषणं गरीयः इति पाराशराः ।। ०८.३.३० ।।
artha-dūṣaṇa-daṇḍa-pāruṣyayorartha-dūṣaṇaṃ garīyaḥ iti pārāśarāḥ || 08.3.30 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   30

अर्थ-मूलौ धर्म-कामौ ।। ०८.३.३१ ।।
artha-mūlau dharma-kāmau || 08.3.31 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   31

अर्थ-प्रतिबद्धश्च लोको वर्तते ।। ०८.३.३२ ।।
artha-pratibaddhaśca loko vartate || 08.3.32 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   32

तस्य-उपघातो गरीयान् इति ।। ०८.३.३३ ।।
tasya-upaghāto garīyān iti || 08.3.33 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   33

नैति कौटिल्यः ।। ०८.३.३४ ।।
naiti kauṭilyaḥ || 08.3.34 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   34

सुमहताअप्यर्थेन न कश्चन शरीर-विनाशं इच्छेत् ।। ०८.३.३५ ।।
sumahatāapyarthena na kaścana śarīra-vināśaṃ icchet || 08.3.35 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   35

दण्ड-पारुष्याच्च तं एव दोषं अन्येभ्यः प्राप्नोति ।। ०८.३.३६ ।।
daṇḍa-pāruṣyācca taṃ eva doṣaṃ anyebhyaḥ prāpnoti || 08.3.36 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   36

इति कोपजस्त्रि-वर्गः ।। ०८.३.३७ ।।
iti kopajastri-vargaḥ || 08.3.37 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   37

कामजस्तु मृगया द्यूतं स्त्रियः पानं इति चतुर्-वर्गः ।। ०८.३.३८ ।।
kāmajastu mṛgayā dyūtaṃ striyaḥ pānaṃ iti catur-vargaḥ || 08.3.38 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   38

तस्य "मृगया-द्यूतयोर्मृगया गरीयसी" इति पिशुनः ।। ०८.३.३९ ।।
tasya "mṛgayā-dyūtayormṛgayā garīyasī" iti piśunaḥ || 08.3.39 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   39

स्तेन-अमित्र-व्याल-दाव-प्रस्खलन-भय-दिन्-मोहाः क्षुत्-पिपासे च प्राण-आबाधस्तस्यां ।। ०८.३.४० ।।
stena-amitra-vyāla-dāva-praskhalana-bhaya-din-mohāḥ kṣut-pipāse ca prāṇa-ābādhastasyāṃ || 08.3.40 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   40

द्यूते तु जितं एवाक्ष-विदुषा यथा जयत्-सेन-दुर्योधनाभ्याम् इति ।। ०८.३.४१ ।।
dyūte tu jitaṃ evākṣa-viduṣā yathā jayat-sena-duryodhanābhyām iti || 08.3.41 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   41

नैत्य्कौटिल्यः ।। ०८.३.४२ ।।
naitykauṭilyaḥ || 08.3.42 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   42

तयोरप्यन्यतर-पराजयोअस्तिइति नल-युधिष्ठिराभ्यां व्याख्यातं ।। ०८.३.४३ ।।
tayorapyanyatara-parājayoastiiti nala-yudhiṣṭhirābhyāṃ vyākhyātaṃ || 08.3.43 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   43

तदेव विजित-द्रव्यं आमिषं वैर-अनुबन्धश्च ।। ०८.३.४४ ।।
tadeva vijita-dravyaṃ āmiṣaṃ vaira-anubandhaśca || 08.3.44 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   44

सतोअर्थस्य विप्रतिपत्तिरसतश्चार्जनं अप्रतिभुक्त-नाशो मूत्र-पुरीष-धारण-बुभुक्षा-आदिभिश्च व्याधि-लाभ इति द्यूत-दोषाः ।। ०८.३.४५ ।।
satoarthasya vipratipattirasataścārjanaṃ apratibhukta-nāśo mūtra-purīṣa-dhāraṇa-bubhukṣā-ādibhiśca vyādhi-lābha iti dyūta-doṣāḥ || 08.3.45 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   45

मृगयायां तु व्यायामः श्लेष्म-पित्त-मेदः-स्वेद-नाशश्चले स्थिते च काये लक्ष-परिचयः कोप-भय-स्थानेषु च मृगाणां चित्त-ज्ञानं अनित्य-यानं चैति ।। ०८.३.४६ ।।
mṛgayāyāṃ tu vyāyāmaḥ śleṣma-pitta-medaḥ-sveda-nāśaścale sthite ca kāye lakṣa-paricayaḥ kopa-bhaya-sthāneṣu ca mṛgāṇāṃ citta-jñānaṃ anitya-yānaṃ caiti || 08.3.46 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   46

द्यूत-स्त्री-व्यसनयोः कैतव-व्यसनम् इति कौणपदन्तः ।। ०८.३.४७ ।।
dyūta-strī-vyasanayoḥ kaitava-vyasanam iti kauṇapadantaḥ || 08.3.47 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   47

सातत्येन हि निशि प्रदीपे मातरि च मृतायां दीव्यत्येव कितवः ।। ०८.३.४८ ।।
sātatyena hi niśi pradīpe mātari ca mṛtāyāṃ dīvyatyeva kitavaḥ || 08.3.48 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   48

कृच्छ्रे च प्रतिपृष्टः कुप्यति ।। ०८.३.४९ ।।
kṛcchre ca pratipṛṣṭaḥ kupyati || 08.3.49 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   49

स्त्री-व्यसने तु स्नान-प्रतिकर्म-भोजन-भूमिषु भवत्येव धर्म-अर्थ-परिप्रश्नः ।। ०८.३.५० ।।
strī-vyasane tu snāna-pratikarma-bhojana-bhūmiṣu bhavatyeva dharma-artha-paripraśnaḥ || 08.3.50 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   50

शक्या च स्त्री राजहिते-नियोक्तुम् । उपांशु-दण्डेन व्याधिना वा व्यावर्तयितुं अवस्रावयितुं वा इति ।। ०८.३.५१ ।।
śakyā ca strī rājahite-niyoktum | upāṃśu-daṇḍena vyādhinā vā vyāvartayituṃ avasrāvayituṃ vā iti || 08.3.51 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   51

नैति कौटिल्यः ।। ०८.३.५२ ।।
naiti kauṭilyaḥ || 08.3.52 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   52

सप्रत्यादेयं द्यूतं निष्प्रत्यादेयं स्त्री-व्यसनं ।। ०८.३.५३ ।।
sapratyādeyaṃ dyūtaṃ niṣpratyādeyaṃ strī-vyasanaṃ || 08.3.53 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   53

अदर्शनं कार्य-निर्वेदः काल-अतिपातनादनर्थो धर्म-लोपश्च तन्त्र-दौर्बल्यं पान-अनुबन्धश्चैति ।। ०८.३.५४ ।।
adarśanaṃ kārya-nirvedaḥ kāla-atipātanādanartho dharma-lopaśca tantra-daurbalyaṃ pāna-anubandhaścaiti || 08.3.54 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   54

स्त्री-पान-व्यसनयोः स्त्री-व्यसनम् इति वातव्याधिः ।। ०८.३.५५ ।।
strī-pāna-vyasanayoḥ strī-vyasanam iti vātavyādhiḥ || 08.3.55 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   55

स्त्रीषु हि बालिश्यं अनेक-विधं निशान्त-प्रणिधौ व्याख्यातं ।। ०८.३.५६ ।।
strīṣu hi bāliśyaṃ aneka-vidhaṃ niśānta-praṇidhau vyākhyātaṃ || 08.3.56 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   56

पाने तु शब्द-आदीनां इन्द्रिय-अर्थानां उपभोगः प्रीति-दानं परिजन-पूजनं कर्म-श्रम-वधश्च इति ।। ०८.३.५७ ।।
pāne tu śabda-ādīnāṃ indriya-arthānāṃ upabhogaḥ prīti-dānaṃ parijana-pūjanaṃ karma-śrama-vadhaśca iti || 08.3.57 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   57

नैति कौटिल्यः ।। ०८.३.५८ ।।
naiti kauṭilyaḥ || 08.3.58 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   58

स्त्री-व्यसने भवत्यपत्य-उत्पत्तिरात्म-रक्षणं चान्तर्-दारेषु । विपर्ययो वा बाह्येषु । अगम्येषु सर्व-उच्छित्तिः ।। ०८.३.५९ ।।
strī-vyasane bhavatyapatya-utpattirātma-rakṣaṇaṃ cāntar-dāreṣu | viparyayo vā bāhyeṣu | agamyeṣu sarva-ucchittiḥ || 08.3.59 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   59

तदुभयं पान-व्यसने ।। ०८.३.६० ।।
tadubhayaṃ pāna-vyasane || 08.3.60 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   60

पान-सम्पत् संज्ञा-नाशोअनुन्मत्तस्यौन्मत्तत्वं अप्रेतस्य प्रेतत्वं कौपीन-दर्शनं श्रुत-प्रज्ञा-प्राण-वित्त-मित्र-हानिः सद्भिर्वियोगोअनर्थ्य-सम्योगस्तन्त्री-गीत-नैपुण्येषु चार्थघ्नेषु प्रसङ्ग इति ।। ०८.३.६१ ।।
pāna-sampat saṃjñā-nāśoanunmattasyaunmattatvaṃ apretasya pretatvaṃ kaupīna-darśanaṃ śruta-prajñā-prāṇa-vitta-mitra-hāniḥ sadbhirviyogoanarthya-samyogastantrī-gīta-naipuṇyeṣu cārthaghneṣu prasaṅga iti || 08.3.61 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   61

द्यूत-मद्ययोर्द्यूतं ।। ०८.३.६२ ।।
dyūta-madyayordyūtaṃ || 08.3.62 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   62

एकेषां पण-निमित्तो जयः पराजयो वा प्राणिषु निश्चेतनेषु वा पक्ष-द्वैधेन प्रकृति-कोपं करोति ।। ०८.३.६३ ।।
ekeṣāṃ paṇa-nimitto jayaḥ parājayo vā prāṇiṣu niścetaneṣu vā pakṣa-dvaidhena prakṛti-kopaṃ karoti || 08.3.63 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   63

विशेषतश्च संघानां संघ-धर्मिणां च राज-कुलानां द्यूत-निमित्तो भेदस्तन्-निमित्तो विनाश इत्यसत्-प्रग्रहः पापिष्ठतमो व्यसनानां तन्त्र-दौर्बल्यादिति ।। ०८.३.६४ ।।
viśeṣataśca saṃghānāṃ saṃgha-dharmiṇāṃ ca rāja-kulānāṃ dyūta-nimitto bhedastan-nimitto vināśa ityasat-pragrahaḥ pāpiṣṭhatamo vyasanānāṃ tantra-daurbalyāditi || 08.3.64 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   64

असतां प्रग्रहः कामः कोपश्चावग्रहः सतां । ।। ०८.३.६५अ ब ।।
asatāṃ pragrahaḥ kāmaḥ kopaścāvagrahaḥ satāṃ | || 08.3.65a ba ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   65

व्यसनं दोष-बाहुल्यादत्यन्तं उभयं मतं ।। ०८.३.६५च्द् ।।
vyasanaṃ doṣa-bāhulyādatyantaṃ ubhayaṃ mataṃ || 08.3.65cd ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   66

तस्मात्कोपं च कामं च व्यसन-आरम्भं आत्मवान् । ।। ०८.३.६६अ ब ।।
tasmātkopaṃ ca kāmaṃ ca vyasana-ārambhaṃ ātmavān | || 08.3.66a ba ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   67

परित्यजेन्मूल-हरं वृद्ध-सेवी जित-इन्द्रियः ।। ०८.३.६६च्द् ।।
parityajenmūla-haraṃ vṛddha-sevī jita-indriyaḥ || 08.3.66cd ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   68

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In