Artha Shastra

Astamo Adhikarana - Adhyaya 4

The Group of Molestation , The Group of Obstruction and the Group of Financial Troubles

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
दैव-पीडनं अग्निरुदकं व्याधिर्दुर्भिक्षं मरक इति ।। ०८.४.०१ ।।
daiva-pīḍanaṃ agnirudakaṃ vyādhirdurbhikṣaṃ maraka iti || 08.4.01 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   1

अग्न्य्-उदकयोरग्नि-पीडनं अप्रतिकार्यं सर्व-दाहि च । शक्य-अपगमनं तार्य-आबाधं उदक-पीडनम् इत्याचार्याः ।। ०८.४.०२ ।।
agny-udakayoragni-pīḍanaṃ apratikāryaṃ sarva-dāhi ca | śakya-apagamanaṃ tārya-ābādhaṃ udaka-pīḍanam ityācāryāḥ || 08.4.02 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   2

नैत्कौटिल्यः ।। ०८.४.०३ ।।
naitkauṭilyaḥ || 08.4.03 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   3

अग्निर्ग्रामं अर्ध-ग्रामं वा दहति । उदक-वेगस्तु ग्राम-शत-प्रवाहीइति ।। ०८.४.०४ ।।
agnirgrāmaṃ ardha-grāmaṃ vā dahati | udaka-vegastu grāma-śata-pravāhīiti || 08.4.04 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   4

व्याधि-दुर्भिक्षयोर्व्याधिः प्रेत-व्याधित-उपसृष्ट-परिचारक-व्यायाम-उपरोधेन कर्माण्युपहन्ति । दुर्भिक्षं पुनरकर्म-उपघाति हिरण्य-पशु-कर-दायि च इत्याचार्याः ।। ०८.४.०५ ।।
vyādhi-durbhikṣayorvyādhiḥ preta-vyādhita-upasṛṣṭa-paricāraka-vyāyāma-uparodhena karmāṇyupahanti | durbhikṣaṃ punarakarma-upaghāti hiraṇya-paśu-kara-dāyi ca ityācāryāḥ || 08.4.05 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   5

नैति कौटिल्यः ।। ०८.४.०६ ।।
naiti kauṭilyaḥ || 08.4.06 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   6

एक-देश-पीडनो व्याधिः शक्य-प्रतीकारश्च । सर्व-देश-पीडनं दुर्भिक्षं प्राणिनां अजीवनायैति ।। ०८.४.०७ ।।
eka-deśa-pīḍano vyādhiḥ śakya-pratīkāraśca | sarva-deśa-pīḍanaṃ durbhikṣaṃ prāṇināṃ ajīvanāyaiti || 08.4.07 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   7

तेन मरको व्याख्यातः ।। ०८.४.०८ ।।
tena marako vyākhyātaḥ || 08.4.08 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   8

क्षुद्रक-मुख्य-क्षययोः क्षुद्रक-क्षयः कर्मणां अयोग-क्षेमं करोति । मुख्य-क्षयः कर्म-अनुष्ठान-उपरोध-धर्मा इत्याचार्याः ।। ०८.४.०९ ।।
kṣudraka-mukhya-kṣayayoḥ kṣudraka-kṣayaḥ karmaṇāṃ ayoga-kṣemaṃ karoti | mukhya-kṣayaḥ karma-anuṣṭhāna-uparodha-dharmā ityācāryāḥ || 08.4.09 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   9

नैति कौटिल्यः ।। ०८.४.१० ।।
naiti kauṭilyaḥ || 08.4.10 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   10

शक्यः क्षुद्रक-क्षयः प्रतिसंधातुं बाहुल्यात्क्षुद्रकाणाम् । न मुख्य-क्षयः ।। ०८.४.११ ।।
śakyaḥ kṣudraka-kṣayaḥ pratisaṃdhātuṃ bāhulyātkṣudrakāṇām | na mukhya-kṣayaḥ || 08.4.11 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   11

सहस्रेषु हि मुख्यो भवत्येको न वा सत्त्व-प्रज्ञा-आधिक्यात्तद्-आश्रयत्वात्क्षुद्रकाणां इति ।। ०८.४.१२ ।।
sahasreṣu hi mukhyo bhavatyeko na vā sattva-prajñā-ādhikyāttad-āśrayatvātkṣudrakāṇāṃ iti || 08.4.12 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   12

स्व-चक्र-पर-चक्रयोः स्व-चक्रं अतिमात्राभ्यां दण्ड-कराभ्यां पीडयत्यशक्यं च वारयितुम् । पर-चक्रं तु शक्यं प्रैयोद्धुं उपसारेण संधिना वा मोक्षयितुम् इत्याचार्याः ।। ०८.४.१३ ।।
sva-cakra-para-cakrayoḥ sva-cakraṃ atimātrābhyāṃ daṇḍa-karābhyāṃ pīḍayatyaśakyaṃ ca vārayitum | para-cakraṃ tu śakyaṃ praiyoddhuṃ upasāreṇa saṃdhinā vā mokṣayitum ityācāryāḥ || 08.4.13 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   13

नैति कौटिल्यः ।। ०८.४.१४ ।।
naiti kauṭilyaḥ || 08.4.14 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   14

स्व-चक्र-पीडनं प्रकृति-पुरुष-मुख्य-उपग्रह-विघाताभ्यां शक्यते वारयितुं एक-देशं वा पीडयति । सर्व-देश-पीडनं तु पर-चक्रं विलोप-घात-दाह-विध्वंसन-अपवाहनैः पीडयतिइति ।। ०८.४.१५ ।।
sva-cakra-pīḍanaṃ prakṛti-puruṣa-mukhya-upagraha-vighātābhyāṃ śakyate vārayituṃ eka-deśaṃ vā pīḍayati | sarva-deśa-pīḍanaṃ tu para-cakraṃ vilopa-ghāta-dāha-vidhvaṃsana-apavāhanaiḥ pīḍayatiiti || 08.4.15 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   15

प्रकृति-राज-विवादयोः प्रकृइति-विवादः प्रकृतीनां भेदकः पर-अभियोगानावहति । राज-विवादस्तु प्रकृतीनां द्वि-गुण-भक्त-वेतन-परिहार-करो भवति इत्याचार्याः ।। ०८.४.१६ ।।
prakṛti-rāja-vivādayoḥ prakṛiti-vivādaḥ prakṛtīnāṃ bhedakaḥ para-abhiyogānāvahati | rāja-vivādastu prakṛtīnāṃ dvi-guṇa-bhakta-vetana-parihāra-karo bhavati ityācāryāḥ || 08.4.16 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   16

नैति कौटिल्यः ।। ०८.४.१७ ।।
naiti kauṭilyaḥ || 08.4.17 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   17

शक्यः प्रकृति-विवादः प्रकृति-मुख्य-उपग्रहेण कलह-स्थान-अपनयनेन वा वारयितुं ।। ०८.४.१८ ।।
śakyaḥ prakṛti-vivādaḥ prakṛti-mukhya-upagraheṇa kalaha-sthāna-apanayanena vā vārayituṃ || 08.4.18 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   18

विवदमानास्तु प्रकृतयः परस्पर-संघर्षेणौपकुर्वन्ति ।। ०८.४.१९ ।।
vivadamānāstu prakṛtayaḥ paraspara-saṃgharṣeṇaupakurvanti || 08.4.19 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   19

राज-विवादस्तु पीडन-उच्छेदनाय प्रकृतीनां द्वि-गुण-व्यायाम-साध्य इति ।। ०८.४.२० ।।
rāja-vivādastu pīḍana-ucchedanāya prakṛtīnāṃ dvi-guṇa-vyāyāma-sādhya iti || 08.4.20 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   20

देश-राज-विहारयोर्देश-विहारस्त्रैकाल्येन कर्म-फल-उपघातं करोति । राज-विहारस्तु कारु-शिल्पि-कुशीलव-वाग्-जीवन-रूप-आजीवा-वैदेहक-उपकारं करोति इत्याचार्याः ।। ०८.४.२१ ।।
deśa-rāja-vihārayordeśa-vihārastraikālyena karma-phala-upaghātaṃ karoti | rāja-vihārastu kāru-śilpi-kuśīlava-vāg-jīvana-rūpa-ājīvā-vaidehaka-upakāraṃ karoti ityācāryāḥ || 08.4.21 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   21

नैति कौटिल्यः ।। ०८.४.२२ ।।
naiti kauṭilyaḥ || 08.4.22 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   22

देश-विहारः कर्म-श्रमं अवधा-अर्थं अल्पं भक्षयति भक्षयित्वा च भूयः कर्मसु योगं गच्छति । राज-विहारस्तु स्वयं वल्लभैश्च स्वयं-ग्राह-प्रणय-पण्य-अगार-कार्य-उपग्रहैः पीडयतिइति ।। ०८.४.२३ ।।
deśa-vihāraḥ karma-śramaṃ avadhā-arthaṃ alpaṃ bhakṣayati bhakṣayitvā ca bhūyaḥ karmasu yogaṃ gacchati | rāja-vihārastu svayaṃ vallabhaiśca svayaṃ-grāha-praṇaya-paṇya-agāra-kārya-upagrahaiḥ pīḍayatiiti || 08.4.23 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   23

सुभगा-कुमारयोः कुमारः स्वयं वल्लभैश्च स्वयं-ग्राह-प्रणय-पण्य-अगार-कार्य-उपग्रहैः पीडयति । सुभगा विलास-उपभोगेन इत्याचार्याः ।। ०८.४.२४ ।।
subhagā-kumārayoḥ kumāraḥ svayaṃ vallabhaiśca svayaṃ-grāha-praṇaya-paṇya-agāra-kārya-upagrahaiḥ pīḍayati | subhagā vilāsa-upabhogena ityācāryāḥ || 08.4.24 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   24

नैति कौटिल्यः ।। ०८.४.२५ ।।
naiti kauṭilyaḥ || 08.4.25 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   25

शक्यः कुमारो मन्त्रि-पुरोहिताभ्यां वारयितुम् । न सुभगा बालिश्यादनर्थ्य-जन-सम्योगाच्चैति ।। ०८.४.२६ ।।
śakyaḥ kumāro mantri-purohitābhyāṃ vārayitum | na subhagā bāliśyādanarthya-jana-samyogāccaiti || 08.4.26 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   26

श्रेणी-मुख्ययोः श्रेणी बाहुल्यादनवग्रहा स्तेय-साहसाभ्यां पीडयति । मुख्यः कार्य-अनुग्रह-विघाताभ्याम् इत्याचार्याः ।। ०८.४.२७ ।।
śreṇī-mukhyayoḥ śreṇī bāhulyādanavagrahā steya-sāhasābhyāṃ pīḍayati | mukhyaḥ kārya-anugraha-vighātābhyām ityācāryāḥ || 08.4.27 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   27

नैति कौटिल्यः ।। ०८.४.२८ ।।
naiti kauṭilyaḥ || 08.4.28 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   28

सुव्यावर्त्या श्रेणी समान-शील-व्यसनत्वात् । श्रेणी-मुख्य-एक-देश-उपग्रहेण वा ।। ०८.४.२९ ।।
suvyāvartyā śreṇī samāna-śīla-vyasanatvāt | śreṇī-mukhya-eka-deśa-upagraheṇa vā || 08.4.29 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   29

स्तम्भ-युक्तो मुख्यः पर-प्राण-द्रव्य-उपघाताभ्यां पीडयतिइति ।। ०८.४.३० ।।
stambha-yukto mukhyaḥ para-prāṇa-dravya-upaghātābhyāṃ pīḍayatiiti || 08.4.30 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   30

सम्निधातृ-समाहर्त्रोः सम्निधाता कृत-विदूषण-अत्ययाभ्यां पीडयति । समाहर्ता करण-अधिष्ठितः प्रदिष्ट-फल-उपभोगी भवति इत्याचार्याः ।। ०८.४.३१ ।।
samnidhātṛ-samāhartroḥ samnidhātā kṛta-vidūṣaṇa-atyayābhyāṃ pīḍayati | samāhartā karaṇa-adhiṣṭhitaḥ pradiṣṭa-phala-upabhogī bhavati ityācāryāḥ || 08.4.31 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   31

नैति कौटिल्यः ।। ०८.४.३२ ।।
naiti kauṭilyaḥ || 08.4.32 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   32

सम्निधाता कृत-अवस्थं अन्यैः कोश-प्रवेश्यं प्रतिगृह्णाति । समाहर्ता तु पूर्वं अर्थं आत्मनः कृत्वा पश्चाद्राज-अर्थं करोति प्रणाशयति वा । पर-स्व-आदाने च स्व-प्रत्ययश्चरतिइति ।। ०८.४.३३ ।।
samnidhātā kṛta-avasthaṃ anyaiḥ kośa-praveśyaṃ pratigṛhṇāti | samāhartā tu pūrvaṃ arthaṃ ātmanaḥ kṛtvā paścādrāja-arthaṃ karoti praṇāśayati vā | para-sva-ādāne ca sva-pratyayaścaratiiti || 08.4.33 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   33

अन्त-पाल-वैदेहकयोरन्त-पालश्चोर-प्रसर्ग-देय-अत्यादानाभ्यां वणिक्-पथं पीडयति । वैदेहकास्तु पण्य--प्रतिपण्य-अनुग्रहैः प्रसाधयन्ति इत्याचार्याः ।। ०८.४.३४ ।।
anta-pāla-vaidehakayoranta-pālaścora-prasarga-deya-atyādānābhyāṃ vaṇik-pathaṃ pīḍayati | vaidehakāstu paṇya--pratipaṇya-anugrahaiḥ prasādhayanti ityācāryāḥ || 08.4.34 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   34

नैति कौटिल्यः ।। ०८.४.३५ ।।
naiti kauṭilyaḥ || 08.4.35 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   35

अन्त-पालः पण्य-सम्पात-अनुग्रहेण वर्तयति । वैदेहकास्तु सम्भूय पण्यानां उत्कर्ष-अपकर्षं कुर्वाणाः पणे पण-शतं कुम्भे कुम्भ-शतं इत्याजीवन्ति ।। ०८.४.३६ ।।
anta-pālaḥ paṇya-sampāta-anugraheṇa vartayati | vaidehakāstu sambhūya paṇyānāṃ utkarṣa-apakarṣaṃ kurvāṇāḥ paṇe paṇa-śataṃ kumbhe kumbha-śataṃ ityājīvanti || 08.4.36 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   36

अभिजात-उपरुद्धा भूमिः पशु-व्रज-उपरुद्धा वाइति "अभिजात-उपरुद्धा भूमिः महा-फलाअप्यायुधीय-उपकारिणी न क्षमा मोक्षयितुं व्यसन-आबाध-भयात् । पशु-व्रज-उपरुद्धा तु कृषि-योग्या क्षमा मोक्षयितुं ।। ०८.४.३७ ।।
abhijāta-uparuddhā bhūmiḥ paśu-vraja-uparuddhā vāiti "abhijāta-uparuddhā bhūmiḥ mahā-phalāapyāyudhīya-upakāriṇī na kṣamā mokṣayituṃ vyasana-ābādha-bhayāt | paśu-vraja-uparuddhā tu kṛṣi-yogyā kṣamā mokṣayituṃ || 08.4.37 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   37

विवीतं हि क्षेत्रेण बाध्यते" इत्याचार्याः ।। ०८.४.३८ ।।
vivītaṃ hi kṣetreṇa bādhyate" ityācāryāḥ || 08.4.38 ||

Samhita : 

Adhyaya:   Astamo-Adhikarana

Shloka :   38

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In