Artha Shastra

Dashamo Adhikarana - Adhyaya 4

Battlefileds, The Work of Infantry, Cavalry , Chariots and Elephants

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
स्व-भूमिः पत्त्य्-अश्व-रथ-द्विपानां इष्टा युद्धे निवेशे च ।। १०.४.०१ ।।
sva-bhūmiḥ patty-aśva-ratha-dvipānāṃ iṣṭā yuddhe niveśe ca || 10.4.01 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   1

धान्वन-वन-निम्न-स्थल-योधिनां खनक-आकाश-दिवा-रात्रि-योधिनां च पुरुषाणां नादेय-पार्वत-आनूप-सारसानां च हस्तिनां अश्वानां च यथा-स्वं इष्टा युद्ध-भूमयः कालाश्च ।। १०.४.०२ ।।
dhānvana-vana-nimna-sthala-yodhināṃ khanaka-ākāśa-divā-rātri-yodhināṃ ca puruṣāṇāṃ nādeya-pārvata-ānūpa-sārasānāṃ ca hastināṃ aśvānāṃ ca yathā-svaṃ iṣṭā yuddha-bhūmayaḥ kālāśca || 10.4.02 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   2

समा स्थिराअभिकाशा निरुत्खातिन्य-चक्र-खुराअनक्ष-ग्राहिण्य-वृक्ष-गुल्म-व्रतती-स्तम्भ-केदार-श्वभ्र-वल्मीक-सिकता-पङ्क-भङ्गुरा दरण-हीना च रथ-भूमिः । हस्त्य्-अश्वयोर्मनुष्याणां च समे विषमे हिता युद्धे निवेशे च ।। १०.४.०३ ।।
samā sthirāabhikāśā nirutkhātinya-cakra-khurāanakṣa-grāhiṇya-vṛkṣa-gulma-vratatī-stambha-kedāra-śvabhra-valmīka-sikatā-paṅka-bhaṅgurā daraṇa-hīnā ca ratha-bhūmiḥ | hasty-aśvayormanuṣyāṇāṃ ca same viṣame hitā yuddhe niveśe ca || 10.4.03 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   3

अण्व्-अश्म-वृक्षा ह्रस्व-लङ्घनीय-श्वभ्रा मन्द-दरण-दोषा चाश्व-भूमिः ।। १०.४.०४ ।।
aṇv-aśma-vṛkṣā hrasva-laṅghanīya-śvabhrā manda-daraṇa-doṣā cāśva-bhūmiḥ || 10.4.04 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   4

स्थूल-स्थाण्वश्म-वृक्ष-व्रतती-वल्मीक-गुल्मा पदाति-भूमिः ।। १०.४.०५ ।।
sthūla-sthāṇvaśma-vṛkṣa-vratatī-valmīka-gulmā padāti-bhūmiḥ || 10.4.05 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   5

गम्य-शैल-निम्न-विषमा मर्दनीय-वृक्षा छेदनीय-व्रतती पङ्क-भङ्गुरा दरण-हीना च हस्ति-भूमिः ।। १०.४.०६ ।।
gamya-śaila-nimna-viṣamā mardanīya-vṛkṣā chedanīya-vratatī paṅka-bhaṅgurā daraṇa-hīnā ca hasti-bhūmiḥ || 10.4.06 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   6

अकण्टकिन्यबहु-विषमा प्रत्यासारवतीइति पदातीनां अतिशयः ।। १०.४.०७ ।।
akaṇṭakinyabahu-viṣamā pratyāsāravatīiti padātīnāṃ atiśayaḥ || 10.4.07 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   7

द्वि-गुण-प्रत्यासारा कर्दम-उदक-खञ्जन-हीना निह्शर्कराइति वाजिनां अतिशयः ।। १०.४.०८ ।।
dvi-guṇa-pratyāsārā kardama-udaka-khañjana-hīnā nihśarkarāiti vājināṃ atiśayaḥ || 10.4.08 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   8

पांसु-कर्दम-उदक-नल-शर-आधानवती श्व-दण्ष्ट्र-हीना महा-वृक्ष-शाखा-घात-वियुक्ताइति हस्तिनां अतिशयः ।। १०.४.०९ ।।
pāṃsu-kardama-udaka-nala-śara-ādhānavatī śva-daṇṣṭra-hīnā mahā-vṛkṣa-śākhā-ghāta-viyuktāiti hastināṃ atiśayaḥ || 10.4.09 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   9

तोय-आशय-अपाश्रयवती निरुत्खातिनी केदार-हीना व्यावर्तन-समर्थाइति रथानां अतिशयः ।। १०.४.१० ।।
toya-āśaya-apāśrayavatī nirutkhātinī kedāra-hīnā vyāvartana-samarthāiti rathānāṃ atiśayaḥ || 10.4.10 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   10

उक्ता सर्वेषां भूमिः ।। १०.४.११ ।।
uktā sarveṣāṃ bhūmiḥ || 10.4.11 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   11

एतया सर्व-बल-निवेशा युद्धानि च व्याख्यातानि भवन्ति ।। १०.४.१२ ।।
etayā sarva-bala-niveśā yuddhāni ca vyākhyātāni bhavanti || 10.4.12 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   12

भूमि-वास-वन-विचयोअविषम-तोय-तीर्थ-वात-रश्मि-ग्रहणं वीवध-आसारयोर्घातो रक्षा वा विशुद्धिः स्थापना च बलस्य प्रसार-वृद्धिर्बाहु-उत्सारः पूर्व-प्रहारो व्यावेशनं व्यावेधनं आश्वासो ग्रहणं मोक्षणं मार्ग-अनुसार-विनिमयः कोश-कुमार-अभिहरणं जघन-कोट्य्-अभिघातो हीन-अनुसारणं अनुयानं समाज-कर्मैत्यश्व-कर्माणि ।। १०.४.१३ ।।
bhūmi-vāsa-vana-vicayoaviṣama-toya-tīrtha-vāta-raśmi-grahaṇaṃ vīvadha-āsārayorghāto rakṣā vā viśuddhiḥ sthāpanā ca balasya prasāra-vṛddhirbāhu-utsāraḥ pūrva-prahāro vyāveśanaṃ vyāvedhanaṃ āśvāso grahaṇaṃ mokṣaṇaṃ mārga-anusāra-vinimayaḥ kośa-kumāra-abhiharaṇaṃ jaghana-koṭy-abhighāto hīna-anusāraṇaṃ anuyānaṃ samāja-karmaityaśva-karmāṇi || 10.4.13 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   13

पुरो-यानं अकृत-मार्ग-वास-तीर्थ-कर्म बाहु-उत्सारस्तोय-तरण-अवतरणे स्थान-गमन-अवतरणं विषम-सम्बाध-प्रवेशोअग्नि-दान-शमनं एक-अङ्ग-विजयो भिन्न-संधानं अभिन्न-भेदनं व्यसने त्राणं अभिघातो विभीषिका त्रासनं-औदार्यं ग्रहणं मोक्षणं साल-द्वार-अट्टालक-भञ्जनं कोश-वाहन-अपवाहनं इति हस्ति-कर्माणि ।। १०.४.१४ ।।
puro-yānaṃ akṛta-mārga-vāsa-tīrtha-karma bāhu-utsārastoya-taraṇa-avataraṇe sthāna-gamana-avataraṇaṃ viṣama-sambādha-praveśoagni-dāna-śamanaṃ eka-aṅga-vijayo bhinna-saṃdhānaṃ abhinna-bhedanaṃ vyasane trāṇaṃ abhighāto vibhīṣikā trāsanaṃ-audāryaṃ grahaṇaṃ mokṣaṇaṃ sāla-dvāra-aṭṭālaka-bhañjanaṃ kośa-vāhana-apavāhanaṃ iti hasti-karmāṇi || 10.4.14 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   14

स्व-बल-रक्षा चतुर्-अङ्ग-बल-प्रतिषेधः संग्रामे ग्रहणं मोक्षणं भिन्न-संधानं अभिन्न-भेदनं त्रासनं औदार्यं भीम-घोषश्चैति रथ-कर्माणि ।। १०.४.१५ ।।
sva-bala-rakṣā catur-aṅga-bala-pratiṣedhaḥ saṃgrāme grahaṇaṃ mokṣaṇaṃ bhinna-saṃdhānaṃ abhinna-bhedanaṃ trāsanaṃ audāryaṃ bhīma-ghoṣaścaiti ratha-karmāṇi || 10.4.15 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   15

सर्व-देश-काल-शस्त्र-वहनं व्यायामश्चैति पदाति-कर्माणि ।। १०.४.१६ ।।
sarva-deśa-kāla-śastra-vahanaṃ vyāyāmaścaiti padāti-karmāṇi || 10.4.16 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   16

शिबिर-मार्ग-सेतु-कूप-तीर्थ-शोधन-कर्म यन्त्र-आयुध-आवरण-उपकरण-ग्रास-वहनं आयोधनाच्च प्रहरण-आवरण-प्रतिविद्ध-अपनयनं इति विष्टि-कर्माणि ।। १०.४.१७ ।।
śibira-mārga-setu-kūpa-tīrtha-śodhana-karma yantra-āyudha-āvaraṇa-upakaraṇa-grāsa-vahanaṃ āyodhanācca praharaṇa-āvaraṇa-pratividdha-apanayanaṃ iti viṣṭi-karmāṇi || 10.4.17 ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   17

कुर्याद्गव-अश्व-व्यायोगं रथेष्वल्प-हयो नृपः । ।। १०.४.१८अ ब ।।
kuryādgava-aśva-vyāyogaṃ ratheṣvalpa-hayo nṛpaḥ | || 10.4.18a ba ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   18

खर-उष्ट्र-शकटानां वा गर्भं अल्प-गजस्तथा ।। १०.४.१८च्द् ।।
khara-uṣṭra-śakaṭānāṃ vā garbhaṃ alpa-gajastathā || 10.4.18cd ||

Samhita : 

Adhyaya:   Dashamo-Adhikarana

Shloka :   19

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In