Artha Shastra

Dvitiya Adhikarana - Adhyaya 15

The Superintendent of Storehouse

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
कोष्ठ-अगार-अध्यक्षः सीता-राष्ट्र-क्रयिम-परिवर्तक-प्रामित्यक-आपमित्यक-संहनिक-अन्य-जात-व्यय-प्रत्याय-उपस्थानान्युपलभेत् ।। ०२.१५.०१ ।।
koṣṭha-agāra-adhyakṣaḥ sītā-rāṣṭra-krayima-parivartaka-prāmityaka-āpamityaka-saṃhanika-anya-jāta-vyaya-pratyāya-upasthānānyupalabhet || 02.15.01 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   1

सीता-अध्यक्ष-उपनीतः सस्य-वर्णकः सीता ।। ०२.१५.०२ ।।
sītā-adhyakṣa-upanītaḥ sasya-varṇakaḥ sītā || 02.15.02 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   2

पिण्ड-करः षड्-भागः सेना-भक्तं बलिः कर उत्सङ्गः पार्श्वं पारिहीणिकं औपायनिकं कौष्ठेयकं च राष्ट्रं ।। ०२.१५.०३ ।।
piṇḍa-karaḥ ṣaḍ-bhāgaḥ senā-bhaktaṃ baliḥ kara utsaṅgaḥ pārśvaṃ pārihīṇikaṃ aupāyanikaṃ kauṣṭheyakaṃ ca rāṣṭraṃ || 02.15.03 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   3

धान्य-मूल्यं कोश-निर्हारः प्रयोग-प्रत्यादानं च क्रयिमं ।। ०२.१५.०४ ।।
dhānya-mūlyaṃ kośa-nirhāraḥ prayoga-pratyādānaṃ ca krayimaṃ || 02.15.04 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   4

सस्य-वर्णानां अर्घ-अन्तरेण विनिमयः परिवर्तकः ।। ०२.१५.०५ ।।
sasya-varṇānāṃ argha-antareṇa vinimayaḥ parivartakaḥ || 02.15.05 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   5

सस्य-याचनं अन्यतः प्रामित्यकं ।। ०२.१५.०६ ।।
sasya-yācanaṃ anyataḥ prāmityakaṃ || 02.15.06 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   6

तदेव प्रतिदान-अर्थं आपमित्यकं ।। ०२.१५.०७ ।।
tadeva pratidāna-arthaṃ āpamityakaṃ || 02.15.07 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   7

कुट्टक-रोचक-सक्तु-शुक्त-पिष्ट-कर्म तज्-जीवनेषु तैल-पीडन-मौद्र-चाक्रिकेष्विक्षूणां च क्षार-कर्म संहनिका ।। ०२.१५.०८ ।।
kuṭṭaka-rocaka-saktu-śukta-piṣṭa-karma taj-jīvaneṣu taila-pīḍana-maudra-cākrikeṣvikṣūṇāṃ ca kṣāra-karma saṃhanikā || 02.15.08 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   8

नष्ट-प्रस्मृत-आदिरन्य-जातः ।। ०२.१५.०९ ।।
naṣṭa-prasmṛta-ādiranya-jātaḥ || 02.15.09 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   9

विक्षेप-व्याधित-अन्तर-आरम्भ-शेषं च व्यय-प्रत्यायः ।। ०२.१५.१० ।।
vikṣepa-vyādhita-antara-ārambha-śeṣaṃ ca vyaya-pratyāyaḥ || 02.15.10 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   10

तुला-मान-अन्तरं हस्त-पूरणं उत्करो व्याजी पर्युषितं प्रार्जितं चौपस्थानं इति ।। ०२.१५.११ ।।
tulā-māna-antaraṃ hasta-pūraṇaṃ utkaro vyājī paryuṣitaṃ prārjitaṃ caupasthānaṃ iti || 02.15.11 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   11

धान्य-स्नेह-क्षार-लवणानां धान्य-कल्पं सीता-अध्यक्षे वक्ष्यामः ।। ०२.१५.१२ ।।
dhānya-sneha-kṣāra-lavaṇānāṃ dhānya-kalpaṃ sītā-adhyakṣe vakṣyāmaḥ || 02.15.12 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   12

सर्पिस्-तैल-वसा-मज्जानः स्नेहाः ।। ०२.१५.१३ ।।
sarpis-taila-vasā-majjānaḥ snehāḥ || 02.15.13 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   13

फाणित-गुड-मत्स्यण्डिक-अखण्ड-शर्कराः क्षार-वर्गः ।। ०२.१५.१४ ।।
phāṇita-guḍa-matsyaṇḍika-akhaṇḍa-śarkarāḥ kṣāra-vargaḥ || 02.15.14 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   14

सैन्धव-सामुद्र-बिड-यव-क्षार-सौवर्चल-उद्भेदजा लवण-वर्गः ।। ०२.१५.१५ ।।
saindhava-sāmudra-biḍa-yava-kṣāra-sauvarcala-udbhedajā lavaṇa-vargaḥ || 02.15.15 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   15

क्षौद्रं मार्द्वीकं च मधु ।। ०२.१५.१६ ।।
kṣaudraṃ mārdvīkaṃ ca madhu || 02.15.16 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   16

इक्षु-रस-गुड-मधु-फाणित-जाम्बव-पनसानां अन्यतमो मेष-शृङ्गी-पिप्पली-क्वाथ-अभिषुतो मासिकः षाण्मासिकः सांवत्सरिको वा चिद्भिटोर्वारुक-इक्षु-काण्ड-आम्र-फल-आमलक-अवसुतः शुद्धो वा शुक्त-वर्गः ।। ०२.१५.१७ ।।
ikṣu-rasa-guḍa-madhu-phāṇita-jāmbava-panasānāṃ anyatamo meṣa-śṛṅgī-pippalī-kvātha-abhiṣuto māsikaḥ ṣāṇmāsikaḥ sāṃvatsariko vā cidbhiṭorvāruka-ikṣu-kāṇḍa-āmra-phala-āmalaka-avasutaḥ śuddho vā śukta-vargaḥ || 02.15.17 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   17

वृक्ष-आम्ल-कर-मर्द-आम्र-विदल-आमलक-मातुलुङ्ग-कोल-बदर-सौवीरक-परूषक-आदिः फल-आम्ल-वर्गः ।। ०२.१५.१८ ।।
vṛkṣa-āmla-kara-marda-āmra-vidala-āmalaka-mātuluṅga-kola-badara-sauvīraka-parūṣaka-ādiḥ phala-āmla-vargaḥ || 02.15.18 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   18

दधि-धान्य-आम्ल-आदिर्द्रव-आम्ल-वर्गः ।। ०२.१५.१९ ।।
dadhi-dhānya-āmla-ādirdrava-āmla-vargaḥ || 02.15.19 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   19

पिप्पली-मरिच-शृङ्गि-बेरा-अजाजी-किरात-तिक्त-गौर-सर्षप-कुस्तुम्बुरु-चोरक-दमनक-मरुवक-शिग्रु-काण्ड-आदिः कटुक-वर्गः ।। ०२.१५.२० ।।
pippalī-marica-śṛṅgi-berā-ajājī-kirāta-tikta-gaura-sarṣapa-kustumburu-coraka-damanaka-maruvaka-śigru-kāṇḍa-ādiḥ kaṭuka-vargaḥ || 02.15.20 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   20

शुष्क-मत्स्य-मांस-कन्द-मूल-फल-शाक-आदि च शाक-वर्गः ।। ०२.१५.२१ ।।
śuṣka-matsya-māṃsa-kanda-mūla-phala-śāka-ādi ca śāka-vargaḥ || 02.15.21 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   21

ततोअर्धं आपद्-अर्थं जानपदानां स्थापयेद् । अर्धं उपयुञ्जीत ।। ०२.१५.२२ ।।
tatoardhaṃ āpad-arthaṃ jānapadānāṃ sthāpayed | ardhaṃ upayuñjīta || 02.15.22 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   22

नवेन चानवं शोधयेत् ।। ०२.१५.२३ ।।
navena cānavaṃ śodhayet || 02.15.23 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   23

क्षुण्ण-घृष्ट-पिष्ट-भृष्टानां आर्द्र-शुष्क-सिद्धानां च धान्यानां वृद्धि-क्षय-प्रमाणानि प्रत्यक्षी-कुर्वीत ।। ०२.१५.२४ ।।
kṣuṇṇa-ghṛṣṭa-piṣṭa-bhṛṣṭānāṃ ārdra-śuṣka-siddhānāṃ ca dhānyānāṃ vṛddhi-kṣaya-pramāṇāni pratyakṣī-kurvīta || 02.15.24 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   24

कोद्रव-व्रीहीणां अर्धं सारः । शालीनां अर्ध-भाग-ऊनः । त्रि-भाग-ऊनो वरकाणां ।। ०२.१५.२५ ।।
kodrava-vrīhīṇāṃ ardhaṃ sāraḥ | śālīnāṃ ardha-bhāga-ūnaḥ | tri-bhāga-ūno varakāṇāṃ || 02.15.25 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   25

प्रियङ्गूणां अर्धं सारो नव-भाग-वृद्धिश्च ।। ०२.१५.२६ ।।
priyaṅgūṇāṃ ardhaṃ sāro nava-bhāga-vṛddhiśca || 02.15.26 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   26

उदारकस्तुल्यः । यवा गो-धूमाश्च क्षुण्णाः । तिला यवा मुद्ग-माषाश्च घृष्टाः ।। ०२.१५.२७ ।।
udārakastulyaḥ | yavā go-dhūmāśca kṣuṇṇāḥ | tilā yavā mudga-māṣāśca ghṛṣṭāḥ || 02.15.27 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   27

पञ्च-भाग-वृद्धिर्-गो-धूमः । सक्तवश्च ।। ०२.१५.२८ ।।
pañca-bhāga-vṛddhir-go-dhūmaḥ | saktavaśca || 02.15.28 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   28

पाद-ऊना कलाय-चमसी ।। ०२.१५.२९ ।।
pāda-ūnā kalāya-camasī || 02.15.29 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   29

मुद्ग-माषाणां अर्ध-पाद-ऊना ।। ०२.१५.३० ।।
mudga-māṣāṇāṃ ardha-pāda-ūnā || 02.15.30 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   30

।। ०२.१५.३१ ।शौम्ब्यानां अर्धं सारः । त्रि-भाग-ऊनो मसूराणां ।।
|| 02.15.31 |śaumbyānāṃ ardhaṃ sāraḥ | tri-bhāga-ūno masūrāṇāṃ ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   31

पिष्टं आमं कुल्माषाश्चाध्यर्ध-गुणाः ।। ०२.१५.३२ ।।
piṣṭaṃ āmaṃ kulmāṣāścādhyardha-guṇāḥ || 02.15.32 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   32

द्वि-गुणो यावकः । पुलाकः । पिष्टं च सिद्धं ।। ०२.१५.३३ ।।
dvi-guṇo yāvakaḥ | pulākaḥ | piṣṭaṃ ca siddhaṃ || 02.15.33 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   33

कोद्रव-वरक-उदारक-प्रियङ्गूणां त्रि-गुणं अन्नम् । चतुर्-गुणं व्रीहीणाम् । पञ्च-गुणं शालीनां ।। ०२.१५.३४ ।।
kodrava-varaka-udāraka-priyaṅgūṇāṃ tri-guṇaṃ annam | catur-guṇaṃ vrīhīṇām | pañca-guṇaṃ śālīnāṃ || 02.15.34 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   34

तिमितं अपर-अन्नं द्वि-गुणम् । अर्ध-अधिकं विरूढानां ।। ०२.१५.३५ ।।
timitaṃ apara-annaṃ dvi-guṇam | ardha-adhikaṃ virūḍhānāṃ || 02.15.35 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   35

पञ्च-भाग-वृद्धिर्भृष्टानां ।। ०२.१५.३६ ।।
pañca-bhāga-vṛddhirbhṛṣṭānāṃ || 02.15.36 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   36

कलायो द्वि-गुणः । लाजा भरुजाश्च ।। ०२.१५.३७ ।।
kalāyo dvi-guṇaḥ | lājā bharujāśca || 02.15.37 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   37

।। ०२.१५.३८ ।षट्कं तैलं अतसीनां ।।
|| 02.15.38 |ṣaṭkaṃ tailaṃ atasīnāṃ ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   38

निम्ब-कुश-आम्रक-पित्थ-आदीनां पञ्च-भागः ।। ०२.१५.३९ ।।
nimba-kuśa-āmraka-pittha-ādīnāṃ pañca-bhāgaḥ || 02.15.39 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   39

चतुर्-भागिकास्तिल-कुसुम्भ-मधूक-इङ्गुदी-स्नेहाः ।। ०२.१५.४० ।।
catur-bhāgikāstila-kusumbha-madhūka-iṅgudī-snehāḥ || 02.15.40 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   40

कार्पास-क्षौमाणां पञ्च-पले पलं सूत्रं ।। ०२.१५.४१ ।।
kārpāsa-kṣaumāṇāṃ pañca-pale palaṃ sūtraṃ || 02.15.41 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   41

पञ्च-द्रोणे शालीनां द्वादश-आढकं तण्डुलानां कलभ-भोजनम् । एकादशकं व्यालानाम् । दशकं औपवाह्यानां नवकं साम्नाह्यानाम् । अष्टकं पत्तीनाम् । सप्तकं मुख्यानाम् । षट्कं देवी-कुमाराणाम् । पञ्चकं राज्ञाम् । अखण्ड-परिशुद्धानां वा तुअण्डुलानां प्रस्थः ।। ०२.१५.४२ ।।
pañca-droṇe śālīnāṃ dvādaśa-āḍhakaṃ taṇḍulānāṃ kalabha-bhojanam | ekādaśakaṃ vyālānām | daśakaṃ aupavāhyānāṃ navakaṃ sāmnāhyānām | aṣṭakaṃ pattīnām | saptakaṃ mukhyānām | ṣaṭkaṃ devī-kumārāṇām | pañcakaṃ rājñām | akhaṇḍa-pariśuddhānāṃ vā tuaṇḍulānāṃ prasthaḥ || 02.15.42 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   42

तण्डुलानां प्रस्थः चतुर्-भागः सूपः सूप-षोडशो लवणस्यांशः चतुर्-भागः सर्पिषस्तैलस्य वाएकं आर्य-भक्तं पुंसः ।। ०२.१५.४३ ।।
taṇḍulānāṃ prasthaḥ catur-bhāgaḥ sūpaḥ sūpa-ṣoḍaśo lavaṇasyāṃśaḥ catur-bhāgaḥ sarpiṣastailasya vāekaṃ ārya-bhaktaṃ puṃsaḥ || 02.15.43 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   43

।। ०२.१५.४४ ।षड्-भागः सूपः अर्ध-स्नेहं अवराणां ।।
|| 02.15.44 |ṣaḍ-bhāgaḥ sūpaḥ ardha-snehaṃ avarāṇāṃ ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   44

पाद-ऊनं स्त्रीणां ।। ०२.१५.४५ ।।
pāda-ūnaṃ strīṇāṃ || 02.15.45 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   45

अर्धं बालानां ।। ०२.१५.४६ ।।
ardhaṃ bālānāṃ || 02.15.46 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   46

मांस-पल-विंशत्या स्नेह-अर्ध-कुडुबः पलिको लवणस्यांशः क्षार-पल-योगो द्वि-धरणिकः कटुक-योगो दध्नुश्चार्ध-प्रस्थः ।। ०२.१५.४७ ।।
māṃsa-pala-viṃśatyā sneha-ardha-kuḍubaḥ paliko lavaṇasyāṃśaḥ kṣāra-pala-yogo dvi-dharaṇikaḥ kaṭuka-yogo dadhnuścārdha-prasthaḥ || 02.15.47 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   47

तेनौत्तरं व्याख्यातं ।। ०२.१५.४८ ।।
tenauttaraṃ vyākhyātaṃ || 02.15.48 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   48

शाकानां अध्यर्ध-गुणः । शुष्काणां द्वि-गुणः । स चैव योगः ।। ०२.१५.४९ ।।
śākānāṃ adhyardha-guṇaḥ | śuṣkāṇāṃ dvi-guṇaḥ | sa caiva yogaḥ || 02.15.49 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   49

हस्त्य्-अश्वयोस्तद्-अध्यक्षे विधा-प्रमाणं वक्ष्यामः ।। ०२.१५.५० ।।
hasty-aśvayostad-adhyakṣe vidhā-pramāṇaṃ vakṣyāmaḥ || 02.15.50 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   50

बली-वर्दानां माष-द्रोणं यवानां वा पुलाकः । शेषं अश्व-विधानं ।। ०२.१५.५१ ।।
balī-vardānāṃ māṣa-droṇaṃ yavānāṃ vā pulākaḥ | śeṣaṃ aśva-vidhānaṃ || 02.15.51 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   51

विशेषो घाण-पिण्याक-तुला । कण-कुण्डकं दश-आढकं वा ।। ०२.१५.५२ ।।
viśeṣo ghāṇa-piṇyāka-tulā | kaṇa-kuṇḍakaṃ daśa-āḍhakaṃ vā || 02.15.52 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   52

द्वि-गुणं महिष-उष्ट्राणां ।। ०२.१५.५३ ।।
dvi-guṇaṃ mahiṣa-uṣṭrāṇāṃ || 02.15.53 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   53

अर्ध-द्रोणं खर-पृषत-रोहितानां ।। ०२.१५.५४ ।।
ardha-droṇaṃ khara-pṛṣata-rohitānāṃ || 02.15.54 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   54

आढकं एण-कुरङ्गाणां ।। ०२.१५.५५ ।।
āḍhakaṃ eṇa-kuraṅgāṇāṃ || 02.15.55 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   55

अर्ध-आढकं अज-एडक-वराहाणाम् । द्वि-गुणं वा कण-कुण्डकं ।। ०२.१५.५६ ।।
ardha-āḍhakaṃ aja-eḍaka-varāhāṇām | dvi-guṇaṃ vā kaṇa-kuṇḍakaṃ || 02.15.56 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   56

प्रस्थ-ओदनः शुनां ।। ०२.१५.५७ ।।
prastha-odanaḥ śunāṃ || 02.15.57 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   57

हंस-क्रौञ्च-मयूराणां अर्ध-प्रस्थः ।। ०२.१५.५८ ।।
haṃsa-krauñca-mayūrāṇāṃ ardha-prasthaḥ || 02.15.58 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   58

शेषाणां अतो मृग-पशु-पक्षि-व्यालानां एक-भक्तादनुमानं ग्राहयेत् ।। ०२.१५.५९ ।।
śeṣāṇāṃ ato mṛga-paśu-pakṣi-vyālānāṃ eka-bhaktādanumānaṃ grāhayet || 02.15.59 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   59

अङ्गारांस्तुषान्लोह-कर्म-अन्त-भित्ति-लेप्यानां हारयेत् ।। ०२.१५.६० ।।
aṅgārāṃstuṣānloha-karma-anta-bhitti-lepyānāṃ hārayet || 02.15.60 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   60

कणिका दास-कर्म-कर-सूप-काराणाम् । अतोअन्यदौदनिक-अपूपिकेभ्यः प्रयच्छेत् ।। ०२.१५.६१ ।।
kaṇikā dāsa-karma-kara-sūpa-kārāṇām | atoanyadaudanika-apūpikebhyaḥ prayacchet || 02.15.61 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   61

तुला-मान-भाण्डं रोचनी-दृषन्-मुसल-उलूखल-कुट्टक-रोचक-यन्त्र-पत्त्रक-शूर्प-चालनिक-अकण्डोली-पिटक-सम्मार्जन्यश्चौपकरणानि ।। ०२.१५.६२ ।।
tulā-māna-bhāṇḍaṃ rocanī-dṛṣan-musala-ulūkhala-kuṭṭaka-rocaka-yantra-pattraka-śūrpa-cālanika-akaṇḍolī-piṭaka-sammārjanyaścaupakaraṇāni || 02.15.62 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   62

मार्जक-रक्षक-धरक-मायक-मापक-दायक-दापक-शलाक-अप्रतिग्राहक-दास-कर्म-कर-वर्गश्च विष्टिः ।। ०२.१५.६३ ।।
mārjaka-rakṣaka-dharaka-māyaka-māpaka-dāyaka-dāpaka-śalāka-apratigrāhaka-dāsa-karma-kara-vargaśca viṣṭiḥ || 02.15.63 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   63

उच्चैर्धान्यस्य निक्षेपो मूताः क्षारस्य संहताः । ।। ०२.१५.६४अ ब ।।
uccairdhānyasya nikṣepo mūtāḥ kṣārasya saṃhatāḥ | || 02.15.64a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   64

मृत्-काष्ठ-कोष्ठाः स्नेहस्य पृथिवी लवणस्य च ।। ०२.१५.६४च्द् ।।
mṛt-kāṣṭha-koṣṭhāḥ snehasya pṛthivī lavaṇasya ca || 02.15.64cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   65

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In