| |
|

This overlay will guide you through the buttons:

गो-अध्यक्षो वेतन-उपग्राहिकं कर-प्रतिकरं भग्न-उत्सृष्टकं भाग-अनुप्रविष्टकं व्रज-पर्यग्रं नष्टं विनष्टं क्षीर-घृत-संजातं चौपलभेत ॥ ०२.२९.०१ ॥
go-adhyakṣo vetana-upagrāhikaṃ kara-pratikaraṃ bhagna-utsṛṣṭakaṃ bhāga-anupraviṣṭakaṃ vraja-paryagraṃ naṣṭaṃ vinaṣṭaṃ kṣīra-ghṛta-saṃjātaṃ caupalabheta .. 02.29.01 ..
गो-पालक-पिण्डारक-दोहक-मन्थक-लुब्धकाः शतं शतं धेनूनां हिरण्य-भृताः पालयेयुः ॥ ०२.२९.०२ ॥
go-pālaka-piṇḍāraka-dohaka-manthaka-lubdhakāḥ śataṃ śataṃ dhenūnāṃ hiraṇya-bhṛtāḥ pālayeyuḥ .. 02.29.02 ..
क्षीर-घृत-भृता हि वत्सानुपहन्युः इति वेतन-उपग्राहिकं ॥ ०२.२९.०३ ॥
kṣīra-ghṛta-bhṛtā hi vatsānupahanyuḥ iti vetana-upagrāhikaṃ .. 02.29.03 ..
जरद्गु-धेनु-गर्भिणी-पष्ठौही-वत्सतरीणां सम-विभागं रूप-शतं एकः पालयेत् ॥ ०२.२९.०४ ॥
jaradgu-dhenu-garbhiṇī-paṣṭhauhī-vatsatarīṇāṃ sama-vibhāgaṃ rūpa-śataṃ ekaḥ pālayet .. 02.29.04 ..
घृतस्याष्टौ वारकान्पणिकं पुच्छं अङ्क-चर्म च वार्षिकं दद्यात् इति कर-प्रतिकरः ॥ ०२.२९.०५ ॥
ghṛtasyāṣṭau vārakānpaṇikaṃ pucchaṃ aṅka-carma ca vārṣikaṃ dadyāt iti kara-pratikaraḥ .. 02.29.05 ..
व्याधिता-न्यङ्गा-अनन्य-दोही-दुर्दोहा-पुत्रघ्नीनां च सम-विभागं रूप-शतं पालयन्तस्तज्-जातिकं भागं दद्युः इति भग्न-उत्षृष्टकं ॥ ०२.२९.०६ ॥
vyādhitā-nyaṅgā-ananya-dohī-durdohā-putraghnīnāṃ ca sama-vibhāgaṃ rūpa-śataṃ pālayantastaj-jātikaṃ bhāgaṃ dadyuḥ iti bhagna-utṣṛṣṭakaṃ .. 02.29.06 ..
पर-चक्र-अटवी-भयादनुप्रविष्टानां पशूनां पालन-धर्मेण दश-भगं दद्युः इति भाग-अनुप्रविष्टकं ॥ ०२.२९.०७ ॥
para-cakra-aṭavī-bhayādanupraviṣṭānāṃ paśūnāṃ pālana-dharmeṇa daśa-bhagaṃ dadyuḥ iti bhāga-anupraviṣṭakaṃ .. 02.29.07 ..
वत्सा वत्सतरा दम्या वहिनो वृषा उक्षाणश्च पुंगवाः । युग-वाहन-शकट-वहा वृषभाः सूना-महिषाः पृष्ट-स्कन्ध-वाहिनश्च महिषाः । वत्सिका वत्सतरी पष्टहुही गर्भिणी धेनुश्चाप्रजाता वन्ध्याश्च गावो महिष्यश्च । मास-द्वि-मास-जातास्तासां उपजा वत्सा वत्सिकाश्च ॥ ०२.२९.०८ ॥
vatsā vatsatarā damyā vahino vṛṣā ukṣāṇaśca puṃgavāḥ . yuga-vāhana-śakaṭa-vahā vṛṣabhāḥ sūnā-mahiṣāḥ pṛṣṭa-skandha-vāhinaśca mahiṣāḥ . vatsikā vatsatarī paṣṭahuhī garbhiṇī dhenuścāprajātā vandhyāśca gāvo mahiṣyaśca . māsa-dvi-māsa-jātāstāsāṃ upajā vatsā vatsikāśca .. 02.29.08 ..
मास-द्वि-मास-जातानङ्कयेत् ॥ ०२.२९.०९ ॥
māsa-dvi-māsa-jātānaṅkayet .. 02.29.09 ..
मास-द्वि-मास-पर्युषितं अङ्कयेत् ॥ ०२.२९.१० ॥
māsa-dvi-māsa-paryuṣitaṃ aṅkayet .. 02.29.10 ..
अङ्कं चिह्नं वर्णं शृङ्ग-अन्तरं च लक्षणं एवं उपजा निबन्धयेत् इति व्रज-पर्यग्रं ॥ ०२.२९.११ ॥
aṅkaṃ cihnaṃ varṇaṃ śṛṅga-antaraṃ ca lakṣaṇaṃ evaṃ upajā nibandhayet iti vraja-paryagraṃ .. 02.29.11 ..
चोर-हृतं अन्य-यूथ-प्रविष्टं अवलीनं वा नष्टं ॥ ०२.२९.१२ ॥
cora-hṛtaṃ anya-yūtha-praviṣṭaṃ avalīnaṃ vā naṣṭaṃ .. 02.29.12 ..
पङ्क-विषम-व्याधि-जरा-तोय-आहार-अवसन्नं वृक्ष-तट-काष्ठ-शिला-अभिहतं ईशान-व्याल-सर्प-ग्राह-दाव-अग्नि-विपन्नं विनष्टं ॥ ०२.२९.१३ ॥
paṅka-viṣama-vyādhi-jarā-toya-āhāra-avasannaṃ vṛkṣa-taṭa-kāṣṭha-śilā-abhihataṃ īśāna-vyāla-sarpa-grāha-dāva-agni-vipannaṃ vinaṣṭaṃ .. 02.29.13 ..
प्रमादादभ्यावहेयुः ॥ ०२.२९.१४ ॥
pramādādabhyāvaheyuḥ .. 02.29.14 ..
एवं रूप-अग्रं विद्यात् ॥ ०२.२९.१५ ॥
evaṃ rūpa-agraṃ vidyāt .. 02.29.15 ..
स्वयं हन्ता घातयिता हर्ता हारयिता च वध्यः ॥ ०२.२९.१६ ॥
svayaṃ hantā ghātayitā hartā hārayitā ca vadhyaḥ .. 02.29.16 ..
पर-पशूनां राज-अङ्केन परिवर्तयिता रूपस्य पूर्वं साहस-दण्डं दद्यात् ॥ ०२.२९.१७ ॥
para-paśūnāṃ rāja-aṅkena parivartayitā rūpasya pūrvaṃ sāhasa-daṇḍaṃ dadyāt .. 02.29.17 ..
स्व-देशीयानां चोर-हृतं प्रत्यानीय पणितं रूपं हरेत् ॥ ०२.२९.१८ ॥
sva-deśīyānāṃ cora-hṛtaṃ pratyānīya paṇitaṃ rūpaṃ haret .. 02.29.18 ..
पर-देशीयानां मोक्षयिताअर्धं हरेत् ॥ ०२.२९.१९ ॥
para-deśīyānāṃ mokṣayitāardhaṃ haret .. 02.29.19 ..
बाल-वृद्ध-व्याधितानां गो-पालकाः प्रतिकुर्युः ॥ ०२.२९.२० ॥
bāla-vṛddha-vyādhitānāṃ go-pālakāḥ pratikuryuḥ .. 02.29.20 ..
लुब्धक-श्व-गणिभिरपास्तस्तेनाव्याल-पराबाध-भयं ऋतु-विभक्तं अरण्यं चारयेयुः ॥ ०२.२९.२१ ॥
lubdhaka-śva-gaṇibhirapāstastenāvyāla-parābādha-bhayaṃ ṛtu-vibhaktaṃ araṇyaṃ cārayeyuḥ .. 02.29.21 ..
सर्प-व्याल-त्रासन-अर्थं गो-चर-अनुपात-ज्ञान-अर्थं च त्रस्नूनां घण्टा-तूर्यं च बध्नीयुः ॥ ०२.२९.२२ ॥
sarpa-vyāla-trāsana-arthaṃ go-cara-anupāta-jñāna-arthaṃ ca trasnūnāṃ ghaṇṭā-tūryaṃ ca badhnīyuḥ .. 02.29.22 ..
सम-व्यूढ-तीर्थं अकर्दम-ग्राहं उदकं अवतारयेयुः पालयेयुश्च ॥ ०२.२९.२३ ॥
sama-vyūḍha-tīrthaṃ akardama-grāhaṃ udakaṃ avatārayeyuḥ pālayeyuśca .. 02.29.23 ..
स्तेन-व्याल-सर्प-ग्राह-गृहीतं व्याधि-जरा-अवसन्नं चऽवेदयेयुः । अन्यथा रूप-मूल्यं भजेरन् ॥ ०२.२९.२४ ॥
stena-vyāla-sarpa-grāha-gṛhītaṃ vyādhi-jarā-avasannaṃ ca'vedayeyuḥ . anyathā rūpa-mūlyaṃ bhajeran .. 02.29.24 ..
कारण-मृतस्याङ्क-चर्म गो-महिषस्य । कर्ण-लक्षणं अज-अविकानाम् । पुच्छं अङ्क-चर्म चाश्व-खर-उष्ट्राणाम् । बाल-चर्म-बस्ति-पित्त-स्नायु-दन्त-खुर-शृङ्ग-अस्थीनि चऽहरेयुः ॥ ०२.२९.२५ ॥
kāraṇa-mṛtasyāṅka-carma go-mahiṣasya . karṇa-lakṣaṇaṃ aja-avikānām . pucchaṃ aṅka-carma cāśva-khara-uṣṭrāṇām . bāla-carma-basti-pitta-snāyu-danta-khura-śṛṅga-asthīni ca'hareyuḥ .. 02.29.25 ..
मांसं आर्द्रं शुष्कं वा विक्रीणीयुः ॥ ०२.२९.२६ ॥
māṃsaṃ ārdraṃ śuṣkaṃ vā vikrīṇīyuḥ .. 02.29.26 ..
उदश्वित्-श्व-वराहेभ्यो दद्युः ॥ ०२.२९.२७ ॥
udaśvit-śva-varāhebhyo dadyuḥ .. 02.29.27 ..
कूर्चिकां सेना-भक्त-अर्थं आहरेयुः ॥ ०२.२९.२८ ॥
kūrcikāṃ senā-bhakta-arthaṃ āhareyuḥ .. 02.29.28 ..
किलाटो घाण-पिण्याक-क्लेद-अर्थः ॥ ०२.२९.२९ ॥
kilāṭo ghāṇa-piṇyāka-kleda-arthaḥ .. 02.29.29 ..
पशु-विक्रेता पादिकं रूपं दद्यात् ॥ ०२.२९.३० ॥
paśu-vikretā pādikaṃ rūpaṃ dadyāt .. 02.29.30 ..
वर्षा-शरद्द्-हेमन्तानुभयतः-कालं दुह्युः । शिशिर-वसन्त-ग्रीष्मानेक-कालं ॥ ०२.२९.३१ ॥
varṣā-śaradd-hemantānubhayataḥ-kālaṃ duhyuḥ . śiśira-vasanta-grīṣmāneka-kālaṃ .. 02.29.31 ..
द्वितीय-काल-दोग्धुरङ्गुष्ठच्-छेदो दण्डः ॥ ०२.२९.३२ ॥
dvitīya-kāla-dogdhuraṅguṣṭhac-chedo daṇḍaḥ .. 02.29.32 ..
दोहन-कालं अतिक्रामतस्तत्-फल-हानं दण्डः ॥ ०२.२९.३३ ॥
dohana-kālaṃ atikrāmatastat-phala-hānaṃ daṇḍaḥ .. 02.29.33 ..
एतेन नस्य-दम्य-युग-पिङ्गन-वर्तन-काला व्याख्याताः ॥ ०२.२९.३४ ॥
etena nasya-damya-yuga-piṅgana-vartana-kālā vyākhyātāḥ .. 02.29.34 ..
क्षीर-द्रोणे गवां घृत-प्रस्थः । पञ्च-भाग-अधिको महिषीणाम् । द्वि-भाग-अधिकोअज-अवीनां ॥ ०२.२९.३५ ॥
kṣīra-droṇe gavāṃ ghṛta-prasthaḥ . pañca-bhāga-adhiko mahiṣīṇām . dvi-bhāga-adhikoaja-avīnāṃ .. 02.29.35 ..
मन्थो वा सर्वेषां प्रमाणं ॥ ०२.२९.३६ ॥
mantho vā sarveṣāṃ pramāṇaṃ .. 02.29.36 ..
भूमि-तृण-उदक-विशेषाद्द्हि क्षीर-घृत-वृद्धिर्भवति ॥ ०२.२९.३७ ॥
bhūmi-tṛṇa-udaka-viśeṣādd_hi kṣīra-ghṛta-vṛddhirbhavati .. 02.29.37 ..
यूथ-वृषं वृषेणावपातयतः पूर्वः साहस-दण्डः । घातयत उत्तमः ॥ ०२.२९.३८ ॥
yūtha-vṛṣaṃ vṛṣeṇāvapātayataḥ pūrvaḥ sāhasa-daṇḍaḥ . ghātayata uttamaḥ .. 02.29.38 ..
वर्ण-अवरोधेन दशती रक्षा ॥ ०२.२९.३९ ॥
varṇa-avarodhena daśatī rakṣā .. 02.29.39 ..
उपनिवेश-दिग्-विभागो गो-प्रचाराद्बलान्वयतो वा गवां रक्षा-सामर्थ्याच्च ॥ ०२.२९.४० ॥
upaniveśa-dig-vibhāgo go-pracārādbalānvayato vā gavāṃ rakṣā-sāmarthyācca .. 02.29.40 ..
अजावीनां षण्-मासिकी-मूर्णां ग्राहयेत् ॥ ०२.२९.४१ ॥
ajāvīnāṃ ṣaṇ-māsikī-mūrṇāṃ grāhayet .. 02.29.41 ..
तेनाश्व-खर-उष्ट्र-वराह-व्रजा व्याख्याताः ॥ ०२.२९.४२ ॥
tenāśva-khara-uṣṭra-varāha-vrajā vyākhyātāḥ .. 02.29.42 ..
बलीवर्दानां नस्य-अश्व-भद्र-गति-वाहिनां यव-सस्य-अर्ध-भारस्तृणस्य द्वि-गुणम् । तुला घाण-पिण्याकस्य । दश-आढकं कण-कुण्डकस्य । पञ्च-पलिकं मुख-लवनाम् । तैल-कुडुबो नस्यं प्रस्थः पानं । मांस-तुला । दध्नश्चऽढकम् । यव-द्रोणं माषाणां वा पुलाकः । क्षीर-द्रोणं अर्ध-आढकं वा सुरायाः स्नेह-प्रस्थः क्षार-दश-पलं शृङ्गिबेर-पलं च प्रतिपानं ॥ ०२.२९.४३ ॥
balīvardānāṃ nasya-aśva-bhadra-gati-vāhināṃ yava-sasya-ardha-bhārastṛṇasya dvi-guṇam . tulā ghāṇa-piṇyākasya . daśa-āḍhakaṃ kaṇa-kuṇḍakasya . pañca-palikaṃ mukha-lavanām . taila-kuḍubo nasyaṃ prasthaḥ pānaṃ . māṃsa-tulā . dadhnaśca'ḍhakam . yava-droṇaṃ māṣāṇāṃ vā pulākaḥ . kṣīra-droṇaṃ ardha-āḍhakaṃ vā surāyāḥ sneha-prasthaḥ kṣāra-daśa-palaṃ śṛṅgibera-palaṃ ca pratipānaṃ .. 02.29.43 ..
पाद-ऊनं अश्वतर-गो-खराणाम् । द्वि-गुणं महिष-उष्ट्राणां ॥ ०२.२९.४४ ॥
pāda-ūnaṃ aśvatara-go-kharāṇām . dvi-guṇaṃ mahiṣa-uṣṭrāṇāṃ .. 02.29.44 ..
कर्म-कर-बलीवर्दानां पायन-अर्थानां च धेनूनां कर्म-कालतः फलतश्च विधा-दानं ॥ ०२.२९.४५ ॥
karma-kara-balīvardānāṃ pāyana-arthānāṃ ca dhenūnāṃ karma-kālataḥ phalataśca vidhā-dānaṃ .. 02.29.45 ..
सर्वेषां तृण-उदक-प्राकाम्यं ॥ ०२.२९.४६ ॥
sarveṣāṃ tṛṇa-udaka-prākāmyaṃ .. 02.29.46 ..
इति गो-मण्डलं व्याख्यातं ॥ ०२.२९.४७ ॥
iti go-maṇḍalaṃ vyākhyātaṃ .. 02.29.47 ..
पञ्च-ऋषभं खर-अश्वानां अज-अवीनां दश-ऋषभं । ॥ ०२.२९.४८अ ब ॥
pañca-ṛṣabhaṃ khara-aśvānāṃ aja-avīnāṃ daśa-ṛṣabhaṃ . .. 02.29.48a ba ..
शत्यं गो-महिष-उष्ट्राणां यूथं कुर्याच्चतुर्-वृषं ॥ ०२.२९.४८च्द् ॥
śatyaṃ go-mahiṣa-uṣṭrāṇāṃ yūthaṃ kuryāccatur-vṛṣaṃ .. 02.29.48cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In