Artha Shastra

Dvitiya Adhikarana - Adhyaya 29

The Superintendent of Cows

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
गो-अध्यक्षो वेतन-उपग्राहिकं कर-प्रतिकरं भग्न-उत्सृष्टकं भाग-अनुप्रविष्टकं व्रज-पर्यग्रं नष्टं विनष्टं क्षीर-घृत-संजातं चौपलभेत ।। ०२.२९.०१ ।।
go-adhyakṣo vetana-upagrāhikaṃ kara-pratikaraṃ bhagna-utsṛṣṭakaṃ bhāga-anupraviṣṭakaṃ vraja-paryagraṃ naṣṭaṃ vinaṣṭaṃ kṣīra-ghṛta-saṃjātaṃ caupalabheta || 02.29.01 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   1

गो-पालक-पिण्डारक-दोहक-मन्थक-लुब्धकाः शतं शतं धेनूनां हिरण्य-भृताः पालयेयुः ।। ०२.२९.०२ ।।
go-pālaka-piṇḍāraka-dohaka-manthaka-lubdhakāḥ śataṃ śataṃ dhenūnāṃ hiraṇya-bhṛtāḥ pālayeyuḥ || 02.29.02 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   2

क्षीर-घृत-भृता हि वत्सानुपहन्युः इति वेतन-उपग्राहिकं ।। ०२.२९.०३ ।।
kṣīra-ghṛta-bhṛtā hi vatsānupahanyuḥ iti vetana-upagrāhikaṃ || 02.29.03 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   3

जरद्गु-धेनु-गर्भिणी-पष्ठौही-वत्सतरीणां सम-विभागं रूप-शतं एकः पालयेत् ।। ०२.२९.०४ ।।
jaradgu-dhenu-garbhiṇī-paṣṭhauhī-vatsatarīṇāṃ sama-vibhāgaṃ rūpa-śataṃ ekaḥ pālayet || 02.29.04 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   4

घृतस्याष्टौ वारकान्पणिकं पुच्छं अङ्क-चर्म च वार्षिकं दद्यात् इति कर-प्रतिकरः ।। ०२.२९.०५ ।।
ghṛtasyāṣṭau vārakānpaṇikaṃ pucchaṃ aṅka-carma ca vārṣikaṃ dadyāt iti kara-pratikaraḥ || 02.29.05 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   5

व्याधिता-न्यङ्गा-अनन्य-दोही-दुर्दोहा-पुत्रघ्नीनां च सम-विभागं रूप-शतं पालयन्तस्तज्-जातिकं भागं दद्युः इति भग्न-उत्षृष्टकं ।। ०२.२९.०६ ।।
vyādhitā-nyaṅgā-ananya-dohī-durdohā-putraghnīnāṃ ca sama-vibhāgaṃ rūpa-śataṃ pālayantastaj-jātikaṃ bhāgaṃ dadyuḥ iti bhagna-utṣṛṣṭakaṃ || 02.29.06 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   6

पर-चक्र-अटवी-भयादनुप्रविष्टानां पशूनां पालन-धर्मेण दश-भगं दद्युः इति भाग-अनुप्रविष्टकं ।। ०२.२९.०७ ।।
para-cakra-aṭavī-bhayādanupraviṣṭānāṃ paśūnāṃ pālana-dharmeṇa daśa-bhagaṃ dadyuḥ iti bhāga-anupraviṣṭakaṃ || 02.29.07 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   7

वत्सा वत्सतरा दम्या वहिनो वृषा उक्षाणश्च पुंगवाः । युग-वाहन-शकट-वहा वृषभाः सूना-महिषाः पृष्ट-स्कन्ध-वाहिनश्च महिषाः । वत्सिका वत्सतरी पष्टहुही गर्भिणी धेनुश्चाप्रजाता वन्ध्याश्च गावो महिष्यश्च । मास-द्वि-मास-जातास्तासां उपजा वत्सा वत्सिकाश्च ।। ०२.२९.०८ ।।
vatsā vatsatarā damyā vahino vṛṣā ukṣāṇaśca puṃgavāḥ | yuga-vāhana-śakaṭa-vahā vṛṣabhāḥ sūnā-mahiṣāḥ pṛṣṭa-skandha-vāhinaśca mahiṣāḥ | vatsikā vatsatarī paṣṭahuhī garbhiṇī dhenuścāprajātā vandhyāśca gāvo mahiṣyaśca | māsa-dvi-māsa-jātāstāsāṃ upajā vatsā vatsikāśca || 02.29.08 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   8

मास-द्वि-मास-जातानङ्कयेत् ।। ०२.२९.०९ ।।
māsa-dvi-māsa-jātānaṅkayet || 02.29.09 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   9

मास-द्वि-मास-पर्युषितं अङ्कयेत् ।। ०२.२९.१० ।।
māsa-dvi-māsa-paryuṣitaṃ aṅkayet || 02.29.10 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   10

अङ्कं चिह्नं वर्णं शृङ्ग-अन्तरं च लक्षणं एवं उपजा निबन्धयेत् इति व्रज-पर्यग्रं ।। ०२.२९.११ ।।
aṅkaṃ cihnaṃ varṇaṃ śṛṅga-antaraṃ ca lakṣaṇaṃ evaṃ upajā nibandhayet iti vraja-paryagraṃ || 02.29.11 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   11

चोर-हृतं अन्य-यूथ-प्रविष्टं अवलीनं वा नष्टं ।। ०२.२९.१२ ।।
cora-hṛtaṃ anya-yūtha-praviṣṭaṃ avalīnaṃ vā naṣṭaṃ || 02.29.12 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   12

पङ्क-विषम-व्याधि-जरा-तोय-आहार-अवसन्नं वृक्ष-तट-काष्ठ-शिला-अभिहतं ईशान-व्याल-सर्प-ग्राह-दाव-अग्नि-विपन्नं विनष्टं ।। ०२.२९.१३ ।।
paṅka-viṣama-vyādhi-jarā-toya-āhāra-avasannaṃ vṛkṣa-taṭa-kāṣṭha-śilā-abhihataṃ īśāna-vyāla-sarpa-grāha-dāva-agni-vipannaṃ vinaṣṭaṃ || 02.29.13 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   13

प्रमादादभ्यावहेयुः ।। ०२.२९.१४ ।।
pramādādabhyāvaheyuḥ || 02.29.14 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   14

एवं रूप-अग्रं विद्यात् ।। ०२.२९.१५ ।।
evaṃ rūpa-agraṃ vidyāt || 02.29.15 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   15

स्वयं हन्ता घातयिता हर्ता हारयिता च वध्यः ।। ०२.२९.१६ ।।
svayaṃ hantā ghātayitā hartā hārayitā ca vadhyaḥ || 02.29.16 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   16

पर-पशूनां राज-अङ्केन परिवर्तयिता रूपस्य पूर्वं साहस-दण्डं दद्यात् ।। ०२.२९.१७ ।।
para-paśūnāṃ rāja-aṅkena parivartayitā rūpasya pūrvaṃ sāhasa-daṇḍaṃ dadyāt || 02.29.17 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   17

स्व-देशीयानां चोर-हृतं प्रत्यानीय पणितं रूपं हरेत् ।। ०२.२९.१८ ।।
sva-deśīyānāṃ cora-hṛtaṃ pratyānīya paṇitaṃ rūpaṃ haret || 02.29.18 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   18

पर-देशीयानां मोक्षयिताअर्धं हरेत् ।। ०२.२९.१९ ।।
para-deśīyānāṃ mokṣayitāardhaṃ haret || 02.29.19 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   19

बाल-वृद्ध-व्याधितानां गो-पालकाः प्रतिकुर्युः ।। ०२.२९.२० ।।
bāla-vṛddha-vyādhitānāṃ go-pālakāḥ pratikuryuḥ || 02.29.20 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   20

लुब्धक-श्व-गणिभिरपास्तस्तेनाव्याल-पराबाध-भयं ऋतु-विभक्तं अरण्यं चारयेयुः ।। ०२.२९.२१ ।।
lubdhaka-śva-gaṇibhirapāstastenāvyāla-parābādha-bhayaṃ ṛtu-vibhaktaṃ araṇyaṃ cārayeyuḥ || 02.29.21 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   21

सर्प-व्याल-त्रासन-अर्थं गो-चर-अनुपात-ज्ञान-अर्थं च त्रस्नूनां घण्टा-तूर्यं च बध्नीयुः ।। ०२.२९.२२ ।।
sarpa-vyāla-trāsana-arthaṃ go-cara-anupāta-jñāna-arthaṃ ca trasnūnāṃ ghaṇṭā-tūryaṃ ca badhnīyuḥ || 02.29.22 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   22

सम-व्यूढ-तीर्थं अकर्दम-ग्राहं उदकं अवतारयेयुः पालयेयुश्च ।। ०२.२९.२३ ।।
sama-vyūḍha-tīrthaṃ akardama-grāhaṃ udakaṃ avatārayeyuḥ pālayeyuśca || 02.29.23 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   23

स्तेन-व्याल-सर्प-ग्राह-गृहीतं व्याधि-जरा-अवसन्नं चऽवेदयेयुः । अन्यथा रूप-मूल्यं भजेरन् ।। ०२.२९.२४ ।।
stena-vyāla-sarpa-grāha-gṛhītaṃ vyādhi-jarā-avasannaṃ ca'vedayeyuḥ | anyathā rūpa-mūlyaṃ bhajeran || 02.29.24 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   24

कारण-मृतस्याङ्क-चर्म गो-महिषस्य । कर्ण-लक्षणं अज-अविकानाम् । पुच्छं अङ्क-चर्म चाश्व-खर-उष्ट्राणाम् । बाल-चर्म-बस्ति-पित्त-स्नायु-दन्त-खुर-शृङ्ग-अस्थीनि चऽहरेयुः ।। ०२.२९.२५ ।।
kāraṇa-mṛtasyāṅka-carma go-mahiṣasya | karṇa-lakṣaṇaṃ aja-avikānām | pucchaṃ aṅka-carma cāśva-khara-uṣṭrāṇām | bāla-carma-basti-pitta-snāyu-danta-khura-śṛṅga-asthīni ca'hareyuḥ || 02.29.25 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   25

मांसं आर्द्रं शुष्कं वा विक्रीणीयुः ।। ०२.२९.२६ ।।
māṃsaṃ ārdraṃ śuṣkaṃ vā vikrīṇīyuḥ || 02.29.26 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   26

उदश्वित्-श्व-वराहेभ्यो दद्युः ।। ०२.२९.२७ ।।
udaśvit-śva-varāhebhyo dadyuḥ || 02.29.27 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   27

कूर्चिकां सेना-भक्त-अर्थं आहरेयुः ।। ०२.२९.२८ ।।
kūrcikāṃ senā-bhakta-arthaṃ āhareyuḥ || 02.29.28 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   28

किलाटो घाण-पिण्याक-क्लेद-अर्थः ।। ०२.२९.२९ ।।
kilāṭo ghāṇa-piṇyāka-kleda-arthaḥ || 02.29.29 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   29

पशु-विक्रेता पादिकं रूपं दद्यात् ।। ०२.२९.३० ।।
paśu-vikretā pādikaṃ rūpaṃ dadyāt || 02.29.30 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   30

वर्षा-शरद्द्-हेमन्तानुभयतः-कालं दुह्युः । शिशिर-वसन्त-ग्रीष्मानेक-कालं ।। ०२.२९.३१ ।।
varṣā-śaradd-hemantānubhayataḥ-kālaṃ duhyuḥ | śiśira-vasanta-grīṣmāneka-kālaṃ || 02.29.31 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   31

द्वितीय-काल-दोग्धुरङ्गुष्ठच्-छेदो दण्डः ।। ०२.२९.३२ ।।
dvitīya-kāla-dogdhuraṅguṣṭhac-chedo daṇḍaḥ || 02.29.32 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   32

दोहन-कालं अतिक्रामतस्तत्-फल-हानं दण्डः ।। ०२.२९.३३ ।।
dohana-kālaṃ atikrāmatastat-phala-hānaṃ daṇḍaḥ || 02.29.33 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   33

एतेन नस्य-दम्य-युग-पिङ्गन-वर्तन-काला व्याख्याताः ।। ०२.२९.३४ ।।
etena nasya-damya-yuga-piṅgana-vartana-kālā vyākhyātāḥ || 02.29.34 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   34

क्षीर-द्रोणे गवां घृत-प्रस्थः । पञ्च-भाग-अधिको महिषीणाम् । द्वि-भाग-अधिकोअज-अवीनां ।। ०२.२९.३५ ।।
kṣīra-droṇe gavāṃ ghṛta-prasthaḥ | pañca-bhāga-adhiko mahiṣīṇām | dvi-bhāga-adhikoaja-avīnāṃ || 02.29.35 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   35

मन्थो वा सर्वेषां प्रमाणं ।। ०२.२९.३६ ।।
mantho vā sarveṣāṃ pramāṇaṃ || 02.29.36 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   36

भूमि-तृण-उदक-विशेषाद्द्हि क्षीर-घृत-वृद्धिर्भवति ।। ०२.२९.३७ ।।
bhūmi-tṛṇa-udaka-viśeṣāddhi kṣīra-ghṛta-vṛddhirbhavati || 02.29.37 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   37

यूथ-वृषं वृषेणावपातयतः पूर्वः साहस-दण्डः । घातयत उत्तमः ।। ०२.२९.३८ ।।
yūtha-vṛṣaṃ vṛṣeṇāvapātayataḥ pūrvaḥ sāhasa-daṇḍaḥ | ghātayata uttamaḥ || 02.29.38 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   38

वर्ण-अवरोधेन दशती रक्षा ।। ०२.२९.३९ ।।
varṇa-avarodhena daśatī rakṣā || 02.29.39 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   39

उपनिवेश-दिग्-विभागो गो-प्रचाराद्बलान्वयतो वा गवां रक्षा-सामर्थ्याच्च ।। ०२.२९.४० ।।
upaniveśa-dig-vibhāgo go-pracārādbalānvayato vā gavāṃ rakṣā-sāmarthyācca || 02.29.40 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   40

अजावीनां षण्-मासिकी-मूर्णां ग्राहयेत् ।। ०२.२९.४१ ।।
ajāvīnāṃ ṣaṇ-māsikī-mūrṇāṃ grāhayet || 02.29.41 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   41

तेनाश्व-खर-उष्ट्र-वराह-व्रजा व्याख्याताः ।। ०२.२९.४२ ।।
tenāśva-khara-uṣṭra-varāha-vrajā vyākhyātāḥ || 02.29.42 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   42

बलीवर्दानां नस्य-अश्व-भद्र-गति-वाहिनां यव-सस्य-अर्ध-भारस्तृणस्य द्वि-गुणम् । तुला घाण-पिण्याकस्य । दश-आढकं कण-कुण्डकस्य । पञ्च-पलिकं मुख-लवनाम् । तैल-कुडुबो नस्यं प्रस्थः पानं । मांस-तुला । दध्नश्चऽढकम् । यव-द्रोणं माषाणां वा पुलाकः । क्षीर-द्रोणं अर्ध-आढकं वा सुरायाः स्नेह-प्रस्थः क्षार-दश-पलं शृङ्गिबेर-पलं च प्रतिपानं ।। ०२.२९.४३ ।।
balīvardānāṃ nasya-aśva-bhadra-gati-vāhināṃ yava-sasya-ardha-bhārastṛṇasya dvi-guṇam | tulā ghāṇa-piṇyākasya | daśa-āḍhakaṃ kaṇa-kuṇḍakasya | pañca-palikaṃ mukha-lavanām | taila-kuḍubo nasyaṃ prasthaḥ pānaṃ | māṃsa-tulā | dadhnaśca'ḍhakam | yava-droṇaṃ māṣāṇāṃ vā pulākaḥ | kṣīra-droṇaṃ ardha-āḍhakaṃ vā surāyāḥ sneha-prasthaḥ kṣāra-daśa-palaṃ śṛṅgibera-palaṃ ca pratipānaṃ || 02.29.43 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   43

पाद-ऊनं अश्वतर-गो-खराणाम् । द्वि-गुणं महिष-उष्ट्राणां ।। ०२.२९.४४ ।।
pāda-ūnaṃ aśvatara-go-kharāṇām | dvi-guṇaṃ mahiṣa-uṣṭrāṇāṃ || 02.29.44 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   44

कर्म-कर-बलीवर्दानां पायन-अर्थानां च धेनूनां कर्म-कालतः फलतश्च विधा-दानं ।। ०२.२९.४५ ।।
karma-kara-balīvardānāṃ pāyana-arthānāṃ ca dhenūnāṃ karma-kālataḥ phalataśca vidhā-dānaṃ || 02.29.45 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   45

सर्वेषां तृण-उदक-प्राकाम्यं ।। ०२.२९.४६ ।।
sarveṣāṃ tṛṇa-udaka-prākāmyaṃ || 02.29.46 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   46

इति गो-मण्डलं व्याख्यातं ।। ०२.२९.४७ ।।
iti go-maṇḍalaṃ vyākhyātaṃ || 02.29.47 ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   47

पञ्च-ऋषभं खर-अश्वानां अज-अवीनां दश-ऋषभं । ।। ०२.२९.४८अ ब ।।
pañca-ṛṣabhaṃ khara-aśvānāṃ aja-avīnāṃ daśa-ṛṣabhaṃ | || 02.29.48a ba ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   48

शत्यं गो-महिष-उष्ट्राणां यूथं कुर्याच्चतुर्-वृषं ।। ०२.२९.४८च्द् ।।
śatyaṃ go-mahiṣa-uṣṭrāṇāṃ yūthaṃ kuryāccatur-vṛṣaṃ || 02.29.48cd ||

Samhita : 

Adhyaya:   Dvitiya-Adhikarana

Shloka :   49

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In