Artha Shastra

Dwadasho Adhikarana - Adhyaya 1

The duties of a Messenger

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
बलीयसाअभियुक्तो दुर्बलः सर्वत्रानुप्रणतो वेतस-धर्मा तिष्ठेत् ।। १२.१.०१ ।।
balīyasāabhiyukto durbalaḥ sarvatrānupraṇato vetasa-dharmā tiṣṭhet || 12.1.01 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   1

इन्द्रस्य हि स प्रणमति यो बलीयसो नमति इति भारद्वाजः ।। १२.१.०२ ।।
indrasya hi sa praṇamati yo balīyaso namati iti bhāradvājaḥ || 12.1.02 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   2

सर्व-संदोहेन बलानां युध्येत ।। १२.१.०३ ।।
sarva-saṃdohena balānāṃ yudhyeta || 12.1.03 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   3

पराक्रमो हि व्यसनं अपहन्ति ।। १२.१.०४ ।।
parākramo hi vyasanaṃ apahanti || 12.1.04 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   4

स्व-धर्मश्चएष क्षत्रियस्य । युद्धे जयः पराजयो वा इति विशाल-अक्षः ।। १२.१.०५ ।।
sva-dharmaścaeṣa kṣatriyasya | yuddhe jayaḥ parājayo vā iti viśāla-akṣaḥ || 12.1.05 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   5

नैति कौटिल्यः ।। १२.१.०६ ।।
naiti kauṭilyaḥ || 12.1.06 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   6

सर्वत्रानुप्रणतः कुलैडक इव निराशो जीविते वसति ।। १२.१.०७ ।।
sarvatrānupraṇataḥ kulaiḍaka iva nirāśo jīvite vasati || 12.1.07 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   7

युध्यमानश्चाल्प-सैन्यः समुद्रं इवाप्लवोअवगाहमानः सीदति ।। १२.१.०८ ।।
yudhyamānaścālpa-sainyaḥ samudraṃ ivāplavoavagāhamānaḥ sīdati || 12.1.08 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   8

तद्-विशिष्टं तु राजानं आश्रितो दुर्गं अविषह्यं वा चेष्टेत ।। १२.१.०९ ।।
tad-viśiṣṭaṃ tu rājānaṃ āśrito durgaṃ aviṣahyaṃ vā ceṣṭeta || 12.1.09 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   9

त्रयोअभियोक्तारो धर्म-लोभ-असुर-विजयिन इति ।। १२.१.१० ।।
trayoabhiyoktāro dharma-lobha-asura-vijayina iti || 12.1.10 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   10

तेषां अभ्यवपत्त्या धर्म-विजयी तुष्यति ।। १२.१.११ ।।
teṣāṃ abhyavapattyā dharma-vijayī tuṣyati || 12.1.11 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   11

तं अभ्यवपद्येत । परेषां अपि भयात् ।। १२.१.१२ ।।
taṃ abhyavapadyeta | pareṣāṃ api bhayāt || 12.1.12 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   12

भूमि-द्रव्य-हरणेन लोभ-विजयी तुष्यति ।। १२.१.१३ ।।
bhūmi-dravya-haraṇena lobha-vijayī tuṣyati || 12.1.13 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   13

तं अर्थेनाभ्यवपद्येत ।। १२.१.१४ ।।
taṃ arthenābhyavapadyeta || 12.1.14 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   14

भूमि-द्रव्य-पुत्र-दार-प्राण-हरणेनासुर-विजयी ।। १२.१.१५ ।।
bhūmi-dravya-putra-dāra-prāṇa-haraṇenāsura-vijayī || 12.1.15 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   15

तं भूमि-द्रव्याभ्यां उपगृह्याग्राह्यः प्रतिकुर्वीत ।। १२.१.१६ ।।
taṃ bhūmi-dravyābhyāṃ upagṛhyāgrāhyaḥ pratikurvīta || 12.1.16 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   16

तेषां अन्यतमं उत्तिष्ठमानं संधिना मन्त्र-युद्धेन कूट-युद्धेन वा प्रतिव्यूहेत ।। १२.१.१७ ।।
teṣāṃ anyatamaṃ uttiṣṭhamānaṃ saṃdhinā mantra-yuddhena kūṭa-yuddhena vā prativyūheta || 12.1.17 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   17

शत्रु-पक्षं अस्य साम-दानाभ्याम् । स्व-पक्षं भेद-दण्डाभ्यां ।। १२.१.१८ ।।
śatru-pakṣaṃ asya sāma-dānābhyām | sva-pakṣaṃ bheda-daṇḍābhyāṃ || 12.1.18 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   18

दुर्गं राष्ट्रं स्कन्ध-आवारं वाअस्य गूढाः शस्त्र-रस-अग्निभिः साधयेयुः ।। १२.१.१९ ।।
durgaṃ rāṣṭraṃ skandha-āvāraṃ vāasya gūḍhāḥ śastra-rasa-agnibhiḥ sādhayeyuḥ || 12.1.19 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   19

सर्वतः पार्ष्णिं अस्य ग्राहयेत् ।। १२.१.२० ।।
sarvataḥ pārṣṇiṃ asya grāhayet || 12.1.20 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   20

अटवीभिर्वा राज्यं घातयेत् । तत्-कुलीन-अपरुद्धाभ्यां वा हारयेत् ।। १२.१.२१ ।।
aṭavībhirvā rājyaṃ ghātayet | tat-kulīna-aparuddhābhyāṃ vā hārayet || 12.1.21 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   21

अपकार-अन्तेषु चास्य दूटं प्रेषयेत् ।। १२.१.२२ ।।
apakāra-anteṣu cāsya dūṭaṃ preṣayet || 12.1.22 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   22

अनपकृत्य वा संधानं ।। १२.१.२३ ।।
anapakṛtya vā saṃdhānaṃ || 12.1.23 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   23

तथाअप्यभिप्रयान्तं कोश-दण्डयोः पाद-उत्तरं अहो-रात्र-उत्तरं वा संधिं याचेत ।। १२.१.२४ ।।
tathāapyabhiprayāntaṃ kośa-daṇḍayoḥ pāda-uttaraṃ aho-rātra-uttaraṃ vā saṃdhiṃ yāceta || 12.1.24 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   24

स चेद्दण्ड-संधिं याचेत । कुण्ठं अस्मै हस्त्य्-अश्वं दद्याद् । उत्साहितं वा गर-युक्तं ।। १२.१.२५ ।।
sa ceddaṇḍa-saṃdhiṃ yāceta | kuṇṭhaṃ asmai hasty-aśvaṃ dadyād | utsāhitaṃ vā gara-yuktaṃ || 12.1.25 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   25

पुरुष-संधिं याचेत । दूष्य-अमित्र-अटवी-बलं अस्मै दद्याद्योग-पुरुष-अधिष्ठितं ।। १२.१.२६ ।।
puruṣa-saṃdhiṃ yāceta | dūṣya-amitra-aṭavī-balaṃ asmai dadyādyoga-puruṣa-adhiṣṭhitaṃ || 12.1.26 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   26

तथा कुर्याद्यथाउभय-विनाशः स्यात् ।। १२.१.२७ ।।
tathā kuryādyathāubhaya-vināśaḥ syāt || 12.1.27 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   27

तीक्ष्ण-बलं वाअस्मै दद्याद्यदवमानितं विकुर्वीत । मौलं अनुरक्तं वा यदस्य व्यसनेअपकुर्यात् ।। १२.१.२८ ।।
tīkṣṇa-balaṃ vāasmai dadyādyadavamānitaṃ vikurvīta | maulaṃ anuraktaṃ vā yadasya vyasaneapakuryāt || 12.1.28 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   28

कोश-संधिं याचेत । सारं अस्मै दद्याद्यस्य क्रेतारं नाधिगच्छेत् । कुप्यं अयुद्ध-योग्यं वा ।। १२.१.२९ ।।
kośa-saṃdhiṃ yāceta | sāraṃ asmai dadyādyasya kretāraṃ nādhigacchet | kupyaṃ ayuddha-yogyaṃ vā || 12.1.29 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   29

भूमि-संधिं याचेत । प्रत्यादेयां नित्य-अमित्रां अनपाश्रयां महा-क्षय-व्यय-निवेशां वाअस्मै भूमिं दद्यात् ।। १२.१.३० ।।
bhūmi-saṃdhiṃ yāceta | pratyādeyāṃ nitya-amitrāṃ anapāśrayāṃ mahā-kṣaya-vyaya-niveśāṃ vāasmai bhūmiṃ dadyāt || 12.1.30 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   30

सर्व-स्वेन वा राज-धानी-वर्जेन संधिं याचेत बलीयसः ।। १२.१.३१ ।।
sarva-svena vā rāja-dhānī-varjena saṃdhiṃ yāceta balīyasaḥ || 12.1.31 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   31

यत्प्रसह्य हरेदन्यस्तत्प्रयच्चेदुपायतः । ।। १२.१.३२अ ब ।।
yatprasahya haredanyastatprayaccedupāyataḥ | || 12.1.32a ba ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   32

रक्षेत्स्व-देहं न धनं का ह्यनित्ये धने दया ।। १२.१.३२च्द् ।।
rakṣetsva-dehaṃ na dhanaṃ kā hyanitye dhane dayā || 12.1.32cd ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   33

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In