Artha Shastra

Dwadasho Adhikarana - Adhyaya 2

Battle of Intrigue

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
स चेत्संधौ नावतिष्ठेत । ब्रूयादेनं "इमे शत्रु-षड्-वर्ग-वशगा राजानो विनष्टाः । तेषां अनात्मवतां नार्हसि मार्गं अनुगन्तुं ।। १२.२.०१ ।।
sa cetsaṃdhau nāvatiṣṭheta | brūyādenaṃ "ime śatru-ṣaḍ-varga-vaśagā rājāno vinaṣṭāḥ | teṣāṃ anātmavatāṃ nārhasi mārgaṃ anugantuṃ || 12.2.01 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   1

धर्मं अर्थं चावेक्षस्व ।। १२.२.०२ ।।
dharmaṃ arthaṃ cāvekṣasva || 12.2.02 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   2

मित्र-मुखा ह्यमित्रास्ते ये त्वा साहसं अधर्मं अर्थ-अतिक्रमं च ग्राहयन्ति ।। १२.२.०३ ।।
mitra-mukhā hyamitrāste ye tvā sāhasaṃ adharmaṃ artha-atikramaṃ ca grāhayanti || 12.2.03 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   3

शूरैस्त्यक्त-आत्मभिः सह योद्धुं साहसम् । जन-क्षयं उभयतः कर्तुं अधर्मः । दृष्टं अर्थं मित्रं अदुष्टं च त्यक्तुं अर्थ-अतिक्रमः ।। १२.२.०४ ।।
śūraistyakta-ātmabhiḥ saha yoddhuṃ sāhasam | jana-kṣayaṃ ubhayataḥ kartuṃ adharmaḥ | dṛṣṭaṃ arthaṃ mitraṃ aduṣṭaṃ ca tyaktuṃ artha-atikramaḥ || 12.2.04 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   4

मित्रवांश्च स राजा । भूयश्चएतेनार्थेन मित्राण्युद्योजयिष्यति यानि त्वा सर्वतोअभियास्यन्ति ।। १२.२.०५ ।।
mitravāṃśca sa rājā | bhūyaścaetenārthena mitrāṇyudyojayiṣyati yāni tvā sarvatoabhiyāsyanti || 12.2.05 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   5

न च मध्यम-उदासीनयोर्मण्डलस्य वा परित्यक्तः । भवांस्तु परित्यक्तः यत्त्वा समुद्युक्तं उपप्रेक्षन्ते "भूयः क्षय-व्ययाभ्यां युज्यताम् । मित्राच्च भिद्यताम् । अथएनं परित्यक्त-मूलं सुखेनौच्छेत्स्यामः" इति ।। १२.२.०६ ।।
na ca madhyama-udāsīnayormaṇḍalasya vā parityaktaḥ | bhavāṃstu parityaktaḥ yattvā samudyuktaṃ upaprekṣante "bhūyaḥ kṣaya-vyayābhyāṃ yujyatām | mitrācca bhidyatām | athaenaṃ parityakta-mūlaṃ sukhenaucchetsyāmaḥ" iti || 12.2.06 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   6

स भवान्नार्हति मित्र-मुखानां अमित्राणां श्रोतुम् । मित्राण्युद्वेजयितुं अमित्रांश्च श्रेयसा योक्तुम् । प्राण-संशयं अनर्थं चौपगन्तुम्" इति यच्छेत् ।। १२.२.०७ ।।
sa bhavānnārhati mitra-mukhānāṃ amitrāṇāṃ śrotum | mitrāṇyudvejayituṃ amitrāṃśca śreyasā yoktum | prāṇa-saṃśayaṃ anarthaṃ caupagantum" iti yacchet || 12.2.07 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   7

तथाअपि प्रतिष्ठमानस्य प्रकृति-कोपं अस्य कारयेद्यथा संघ-वृत्ते व्याख्यातं योग-वामने च ।। १२.२.०८ ।।
tathāapi pratiṣṭhamānasya prakṛti-kopaṃ asya kārayedyathā saṃgha-vṛtte vyākhyātaṃ yoga-vāmane ca || 12.2.08 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   8

तीक्ष्ण-रसद-प्रयोगं च ।। १२.२.०९ ।।
tīkṣṇa-rasada-prayogaṃ ca || 12.2.09 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   9

यदुक्तं आत्म-रक्षितके रक्ष्यं तत्र तीक्ष्णान्रसदांश्च प्रयुञ्जीत ।। १२.२.१० ।।
yaduktaṃ ātma-rakṣitake rakṣyaṃ tatra tīkṣṇānrasadāṃśca prayuñjīta || 12.2.10 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   10

बन्धकी-पोषकाः परम-रूप-यौवनाभिः स्त्रीभिः सेना-मुख्यानुन्मादयेयुः ।। १२.२.११ ।।
bandhakī-poṣakāḥ parama-rūpa-yauvanābhiḥ strībhiḥ senā-mukhyānunmādayeyuḥ || 12.2.11 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   11

बहूनां एकस्यां द्वयोर्वा मुख्ययोः कामे जाते तीक्ष्णाः कलहानुत्पादयेयुः ।। १२.२.१२ ।।
bahūnāṃ ekasyāṃ dvayorvā mukhyayoḥ kāme jāte tīkṣṇāḥ kalahānutpādayeyuḥ || 12.2.12 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   12

कलहे पराजित-पक्षं परत्र-अपगमने यात्रा-साहाय्य-दाने वा भर्तुर्योजयेयुः ।। १२.२.१३ ।।
kalahe parājita-pakṣaṃ paratra-apagamane yātrā-sāhāyya-dāne vā bharturyojayeyuḥ || 12.2.13 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   13

काम-वशान्वा सिद्ध-व्यञ्जनाः सांवदनिकीभिरोषधीभिरतिसंधानाय मुख्येषु रसं दापयेयुः ।। १२.२.१४ ।।
kāma-vaśānvā siddha-vyañjanāḥ sāṃvadanikībhiroṣadhībhiratisaṃdhānāya mukhyeṣu rasaṃ dāpayeyuḥ || 12.2.14 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   14

वैदेहक-व्यञ्जने वा राज-महिष्याः सुभगायाः प्रेष्यां आसन्नां काम-निमित्तं अर्थेनाभिवृष्य परित्यजेत् ।। १२.२.१५ ।।
vaidehaka-vyañjane vā rāja-mahiṣyāḥ subhagāyāḥ preṣyāṃ āsannāṃ kāma-nimittaṃ arthenābhivṛṣya parityajet || 12.2.15 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   15

तस्यएव परिचारक-व्यञ्जन-उपदिष्टः सिद्ध-व्यञ्जनः सांवदनिकीं ओषधीं दद्यात्"वैदेहक-शरीरेअवघातव्या" इति ।। १२.२.१६ ।।
tasyaeva paricāraka-vyañjana-upadiṣṭaḥ siddha-vyañjanaḥ sāṃvadanikīṃ oṣadhīṃ dadyāt"vaidehaka-śarīreavaghātavyā" iti || 12.2.16 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   16

सिद्धे सुभगाया अप्येनं योगं उपदिशेत्"राज-शरीरेअवधातव्या" इति ।। १२.२.१७ ।।
siddhe subhagāyā apyenaṃ yogaṃ upadiśet"rāja-śarīreavadhātavyā" iti || 12.2.17 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   17

ततो रसेनातिसंदध्यात् ।। १२.२.१८ ।।
tato rasenātisaṃdadhyāt || 12.2.18 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   18

कार्तान्तिक-व्यञ्जनो वा महा-मात्रं "राज-लक्षण-सम्पन्नम्" क्रम-अभिनीतं ब्रूयात् ।। १२.२.१९ ।।
kārtāntika-vyañjano vā mahā-mātraṃ "rāja-lakṣaṇa-sampannam" krama-abhinītaṃ brūyāt || 12.2.19 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   19

भार्यां अस्य भिक्षुकी "राज-पत्नी राज-प्रसविनी वा भविष्यसि" इति ।। १२.२.२० ।।
bhāryāṃ asya bhikṣukī "rāja-patnī rāja-prasavinī vā bhaviṣyasi" iti || 12.2.20 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   20

भार्या-व्यञ्जना वा महा-मात्रं ब्रूयात्"राजा किल मां अवरोधयिष्यति । तवान्तिकाय पत्त्र-लेख्यं आभरणं चैदं परिव्राजिकयाआहृतम्" इति ।। १२.२.२१ ।।
bhāryā-vyañjanā vā mahā-mātraṃ brūyāt"rājā kila māṃ avarodhayiṣyati | tavāntikāya pattra-lekhyaṃ ābharaṇaṃ caidaṃ parivrājikayāāhṛtam" iti || 12.2.21 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   21

सूद-आरालिक-व्यञ्जनो वा रस-प्रयोग-अर्थं राज-वचनं अर्थं चास्य लोभनीयं अभिनयेत् ।। १२.२.२२ ।।
sūda-ārālika-vyañjano vā rasa-prayoga-arthaṃ rāja-vacanaṃ arthaṃ cāsya lobhanīyaṃ abhinayet || 12.2.22 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   22

तदस्य वैदेहक-व्यञ्जनः प्रतिसंदध्यात् । कार्य-सिद्धिं च ब्रूयात् ।। १२.२.२३ ।।
tadasya vaidehaka-vyañjanaḥ pratisaṃdadhyāt | kārya-siddhiṃ ca brūyāt || 12.2.23 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   23

एवं एकेन द्वाभ्यां त्रिभिरित्युपायैरेक-एकं अस्य महा-मात्रं विक्रमायापगमनाय वा योजयेत् इति ।। १२.२.२४ ।।
evaṃ ekena dvābhyāṃ tribhirityupāyaireka-ekaṃ asya mahā-mātraṃ vikramāyāpagamanāya vā yojayet iti || 12.2.24 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   24

दुर्गेषु चास्य शून्य-पाल-आसन्नाः सत्त्रिणः पौर-जानपदेषु मैत्री-निमित्तं आवेदयेयुः "शून्य-पालेनौक्ता योधाश्चाधिकरणस्थाश्च "कृच्छ्र-गतो राजा जीवन्नागमिष्यति । न वा । प्रसह्य वित्तं आर्जयध्वम् । अमित्रांश्च हत" इति ।। १२.२.२५ ।।
durgeṣu cāsya śūnya-pāla-āsannāḥ sattriṇaḥ paura-jānapadeṣu maitrī-nimittaṃ āvedayeyuḥ "śūnya-pālenauktā yodhāścādhikaraṇasthāśca "kṛcchra-gato rājā jīvannāgamiṣyati | na vā | prasahya vittaṃ ārjayadhvam | amitrāṃśca hata" iti || 12.2.25 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   25

बहुली-भूते तीक्ष्णाः पौरान्निशास्वाहारयेयुः । मुख्यांश्चाभिहन्युः "एवं क्रियन्ते ये शून्य-पालस्य न शुश्रूषन्ते" इति ।। १२.२.२६ ।।
bahulī-bhūte tīkṣṇāḥ paurānniśāsvāhārayeyuḥ | mukhyāṃścābhihanyuḥ "evaṃ kriyante ye śūnya-pālasya na śuśrūṣante" iti || 12.2.26 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   26

शून्य-पाल-स्थानेषु च सशोणितानि शस्त्र-वित्त-बन्धनान्युत्सृजेयुः ।। १२.२.२७ ।।
śūnya-pāla-sthāneṣu ca saśoṇitāni śastra-vitta-bandhanānyutsṛjeyuḥ || 12.2.27 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   27

ततः सत्त्रिणः "शून्य-पालो घातयति विलोपयति च" इत्यावेदयेयुः ।। १२.२.२८ ।।
tataḥ sattriṇaḥ "śūnya-pālo ghātayati vilopayati ca" ityāvedayeyuḥ || 12.2.28 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   28

एवं जानपदान्समाहर्तुर्भेदयेयुः ।। १२.२.२९ ।।
evaṃ jānapadānsamāharturbhedayeyuḥ || 12.2.29 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   29

समाहर्तृ-पुरुषांस्तु ग्राम-मध्येषु रात्रौ तीक्ष्णा हत्वा ब्रूयुः "एवं क्रियन्ते ये जन-पदं अधर्मेण बाधन्ते" इति ।। १२.२.३० ।।
samāhartṛ-puruṣāṃstu grāma-madhyeṣu rātrau tīkṣṇā hatvā brūyuḥ "evaṃ kriyante ye jana-padaṃ adharmeṇa bādhante" iti || 12.2.30 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   30

समुत्पन्ने दोषे शून्य-पालं समाहर्तारं वा प्रकृति-कोपेन घातयेयुः ।। १२.२.३१ ।।
samutpanne doṣe śūnya-pālaṃ samāhartāraṃ vā prakṛti-kopena ghātayeyuḥ || 12.2.31 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   31

तत्-कुलीनं अपरुद्धं वा प्रतिपादयेयुः ।। १२.२.३२ ।।
tat-kulīnaṃ aparuddhaṃ vā pratipādayeyuḥ || 12.2.32 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   32

अन्तः-पुर-पुर-द्वारं द्रव्य-धान्य-परिग्रहान् । ।। १२.२.३३अ ब ।।
antaḥ-pura-pura-dvāraṃ dravya-dhānya-parigrahān | || 12.2.33a ba ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   33

दहेयुस्तांश्च हन्युर्वा ब्रूयुरस्यऽर्त-वादिनः ।। १२.२.३३च्द् ।।
daheyustāṃśca hanyurvā brūyurasya'rta-vādinaḥ || 12.2.33cd ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   34

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In