Artha Shastra

Dwadasho Adhikarana - Adhyaya 4

Spies with Weapons, Fire and Poison, and Destruction of Supply , Stores and Granaries

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ये चास्य दुर्गेषु वैदेहकव्यञ्जनाः । ग्रामेसु गृहपतिक-व्यञ्जनाः । जन-पद-संधिषु गो-रक्षक-तापस-व्यञ्जनाः । ते सामन्त-आटविक-तत्-कुलीन-अपरुद्धानां पण्य-आगार-पूर्वं प्रेषयेयुः "अयं देशो हार्यः" इति ।। १२.४.०१ ।।
ye cāsya durgeṣu vaidehakavyañjanāḥ | grāmesu gṛhapatika-vyañjanāḥ | jana-pada-saṃdhiṣu go-rakṣaka-tāpasa-vyañjanāḥ | te sāmanta-āṭavika-tat-kulīna-aparuddhānāṃ paṇya-āgāra-pūrvaṃ preṣayeyuḥ "ayaṃ deśo hāryaḥ" iti || 12.4.01 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   1

आगतांश्चएषां दुर्गे गूढ-पुरुषानर्थ-मानाभ्यां अभिसत्कृत्य प्रकृतिच्-छिद्राणि प्रदर्शयेयुः ।। १२.४.०२ ।।
āgatāṃścaeṣāṃ durge gūḍha-puruṣānartha-mānābhyāṃ abhisatkṛtya prakṛtic-chidrāṇi pradarśayeyuḥ || 12.4.02 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   2

तेषु तैः सह प्रहरेयुः ।। १२.४.०३ ।।
teṣu taiḥ saha prahareyuḥ || 12.4.03 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   3

स्कन्ध-आवारे वाअस्य शौण्डिक-व्यञ्जनः पुत्रं अभित्यक्तं स्थापयित्वाअवस्कन्द-काले रसेन प्रवासयित्वा "नैषेचनिकम्" इति मदन-रस-युक्तान्मद्यकुम्भान्शतशः प्रयच्छेत् ।। १२.४.०४ ।।
skandha-āvāre vāasya śauṇḍika-vyañjanaḥ putraṃ abhityaktaṃ sthāpayitvāavaskanda-kāle rasena pravāsayitvā "naiṣecanikam" iti madana-rasa-yuktānmadyakumbhānśataśaḥ prayacchet || 12.4.04 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   4

शुद्धं वा मद्यं पाद्यं वा मद्यं दद्यादेकं अहः । उत्तरं रस्-सिद्धं प्रयच्छेत् ।। १२.४.०५ ।।
śuddhaṃ vā madyaṃ pādyaṃ vā madyaṃ dadyādekaṃ ahaḥ | uttaraṃ ras-siddhaṃ prayacchet || 12.4.05 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   5

शुद्धं वा मद्यं दण्ड-मुख्येभ्यः प्रदाय मद-काले रस-सिद्धं प्रयच्छेत् ।। १२.४.०६ ।।
śuddhaṃ vā madyaṃ daṇḍa-mukhyebhyaḥ pradāya mada-kāle rasa-siddhaṃ prayacchet || 12.4.06 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   6

दण्ड-मुख्य-व्यञ्जनो वा पुत्रं अभित्यक्तं इति समानं ।। १२.४.०७ ।।
daṇḍa-mukhya-vyañjano vā putraṃ abhityaktaṃ iti samānaṃ || 12.4.07 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   7

पाक्व-मांसिक-औदनिक-औण्डिक-आपूपिक-व्यञ्जना वा पण्य-विशेषं अवघोषयित्वा परस्पर-संघर्षेण कालिकं समर्घतरं इति वा परानाहूय रसेन स्व-पण्यान्यपचारयेयुः ।। १२.४.०८ ।।
pākva-māṃsika-audanika-auṇḍika-āpūpika-vyañjanā vā paṇya-viśeṣaṃ avaghoṣayitvā paraspara-saṃgharṣeṇa kālikaṃ samarghataraṃ iti vā parānāhūya rasena sva-paṇyānyapacārayeyuḥ || 12.4.08 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   8

सुरा-क्षीर-दधि-सर्पिस्-तैलानि वा तद्-व्यवहर्तृ-हस्तेषु गृहीता स्त्रियो बालाश्च रस-युक्तेषु स्व-भाजनेषु परिकिरेयुः ।। १२.४.०९ ।।
surā-kṣīra-dadhi-sarpis-tailāni vā tad-vyavahartṛ-hasteṣu gṛhītā striyo bālāśca rasa-yukteṣu sva-bhājaneṣu parikireyuḥ || 12.4.09 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   9

अनेनार्घेण । विशिष्टं वा भूयो दीयताम् इति तत्रएवावाकिरेयुः ।। १२.४.१० ।।
anenārgheṇa | viśiṣṭaṃ vā bhūyo dīyatām iti tatraevāvākireyuḥ || 12.4.10 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   10

एतान्येव वैदेहक-व्यञ्जनाः । पण्य-विरेयेणऽहर्तारो वा ।। १२.४.११ ।।
etānyeva vaidehaka-vyañjanāḥ | paṇya-vireyeṇa'hartāro vā || 12.4.11 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   11

हस्त्य्-अश्वानां विधा-यवसेषु रसं आसन्ना दद्युः ।। १२.४.१२ ।।
hasty-aśvānāṃ vidhā-yavaseṣu rasaṃ āsannā dadyuḥ || 12.4.12 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   12

कर्म-कर-व्यञ्जना वा रस-अक्तं यवसं उदकं वा विक्रीणीरन् ।। १२.४.१३ ।।
karma-kara-vyañjanā vā rasa-aktaṃ yavasaṃ udakaṃ vā vikrīṇīran || 12.4.13 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   13

चिर-संसृष्टा वा गो-वाणिजका गवां अज-अवीनां वा यूथान्यवस्कन्द-कालेषु परेषां मोह-स्थानेषु प्रमुञ्चेयुः । अश्व-खर-उष्ट्रमहिष-आदीनां दुष्टांश्च ।। १२.४.१४ ।।
cira-saṃsṛṣṭā vā go-vāṇijakā gavāṃ aja-avīnāṃ vā yūthānyavaskanda-kāleṣu pareṣāṃ moha-sthāneṣu pramuñceyuḥ | aśva-khara-uṣṭramahiṣa-ādīnāṃ duṣṭāṃśca || 12.4.14 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   14

तद्-व्यञ्जना वा चुच्छुन्दरी-शोणित-अक्त-अक्षान् ।। १२.४.१५ ।।
tad-vyañjanā vā cucchundarī-śoṇita-akta-akṣān || 12.4.15 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   15

लुब्धक-व्यञ्जना वा व्याल-मृगान्पञ्जरेभ्यः प्रमुञ्चेयुः । सर्प-ग्राहा वा सर्पानुग्र-विषान् । हस्ति-जीविनो वा हस्तिनः ।। १२.४.१६ ।।
lubdhaka-vyañjanā vā vyāla-mṛgānpañjarebhyaḥ pramuñceyuḥ | sarpa-grāhā vā sarpānugra-viṣān | hasti-jīvino vā hastinaḥ || 12.4.16 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   16

अग्नि-जीविनो वाअग्निं अवसृजेयुः ।। १२.४.१७ ।।
agni-jīvino vāagniṃ avasṛjeyuḥ || 12.4.17 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   17

गूढ-पुरुषा वा विमुखान्पत्त्य्-अश्व-रथ-द्विप-मुख्यानभिहन्युः । आदीपयेयुर्वा मुख्य-आवासान् ।। १२.४.१८ ।।
gūḍha-puruṣā vā vimukhānpatty-aśva-ratha-dvipa-mukhyānabhihanyuḥ | ādīpayeyurvā mukhya-āvāsān || 12.4.18 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   18

दूष्य-अमित्र-आटविक-व्यञ्जनाः प्रणिहिताः पृष्ठ-अभिघातं अवस्कन्द-प्रतिग्रहं वा कुर्युः ।। १२.४.१९ ।।
dūṣya-amitra-āṭavika-vyañjanāḥ praṇihitāḥ pṛṣṭha-abhighātaṃ avaskanda-pratigrahaṃ vā kuryuḥ || 12.4.19 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   19

वन-गूढा वा प्रत्यन्त-स्कन्धं उपनिष्कृष्याभिहन्युः । एक-अयने वीवध-आसार-प्रसारान्वा ।। १२.४.२० ।।
vana-gūḍhā vā pratyanta-skandhaṃ upaniṣkṛṣyābhihanyuḥ | eka-ayane vīvadha-āsāra-prasārānvā || 12.4.20 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   20

ससंकेतं वा रात्रि-युद्धे भूरि-तूर्यं आहत्य ब्रूयुः "अनुप्रविष्टाः स्मो । लब्धं राज्यम्" इति ।। १२.४.२१ ।।
sasaṃketaṃ vā rātri-yuddhe bhūri-tūryaṃ āhatya brūyuḥ "anupraviṣṭāḥ smo | labdhaṃ rājyam" iti || 12.4.21 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   21

राज-आवासं अनुप्रविष्टा वा संकुलेषु राजानं हन्युः ।। १२.४.२२ ।।
rāja-āvāsaṃ anupraviṣṭā vā saṃkuleṣu rājānaṃ hanyuḥ || 12.4.22 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   22

सर्वतो वा प्रयातं एन(?एव?) म्लेच्छ-आटविक-दण्ट-चारिणः सत्त्र-अपाश्रयाः स्तम्भ-वाट-अपाश्रया वा हन्युः ।। १२.४.२३ ।।
sarvato vā prayātaṃ ena(?eva?) mleccha-āṭavika-daṇṭa-cāriṇaḥ sattra-apāśrayāḥ stambha-vāṭa-apāśrayā vā hanyuḥ || 12.4.23 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   23

लुब्धक-व्यञ्जना वाअवस्कन्द-संकुलेषु गूढ-युद्ध-हेतुभिरभिहन्युः ।। १२.४.२४ ।।
lubdhaka-vyañjanā vāavaskanda-saṃkuleṣu gūḍha-yuddha-hetubhirabhihanyuḥ || 12.4.24 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   24

एक-अयने वा शैल-स्तम्भ-वाट-खञ्जन-अन्तर्-उदके वा स्व-भूमि-बलेनाभिहन्युः ।। १२.४.२५ ।।
eka-ayane vā śaila-stambha-vāṭa-khañjana-antar-udake vā sva-bhūmi-balenābhihanyuḥ || 12.4.25 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   25

नदी-सरस्-तटाक-सेतु-बन्ध-भेद-वेगेन वा प्लावयेयुः ।। १२.४.२६ ।।
nadī-saras-taṭāka-setu-bandha-bheda-vegena vā plāvayeyuḥ || 12.4.26 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   26

धान्वन-वन-दुर्ग-निम्न-दुर्गस्थं वा योग-अग्नि-धूमाभ्यां नाशयेयुः ।। १२.४.२७ ।।
dhānvana-vana-durga-nimna-durgasthaṃ vā yoga-agni-dhūmābhyāṃ nāśayeyuḥ || 12.4.27 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   27

संकट-गतं अग्निना । धान्वन-गतं धूमेन । निधान-गतं रसेन । तोय-अवगाढं दुष्ट-ग्राहैरुदक-चरणैर्वा तीक्ष्णाः साधयेयुः । आदीप्त-आवासान्निष्पतन्तं वा ।। १२.४.२८ ।।
saṃkaṭa-gataṃ agninā | dhānvana-gataṃ dhūmena | nidhāna-gataṃ rasena | toya-avagāḍhaṃ duṣṭa-grāhairudaka-caraṇairvā tīkṣṇāḥ sādhayeyuḥ | ādīpta-āvāsānniṣpatantaṃ vā || 12.4.28 ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   28

योग-वामन-योगाभ्यां योगेनान्यतमेन वा । ।। १२.४.२९अ ब ।।
yoga-vāmana-yogābhyāṃ yogenānyatamena vā | || 12.4.29a ba ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   29

अमित्रं अतिसंदध्यात्सक्तं उक्तासु भूमिषु ।। १२.४.२९च्द् ।।
amitraṃ atisaṃdadhyātsaktaṃ uktāsu bhūmiṣu || 12.4.29cd ||

Samhita : 

Adhyaya:   Dwadasho-Adhikarana

Shloka :   30

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In