Artha Shastra

Navamo Adhikarana - Adhyaya 6

Person Associatated with Traitors and Enemies

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
दूष्येभ्यः शत्रुभ्यश्च द्विविधा शुद्धा ।। ०९.६.०१ ।।
dūṣyebhyaḥ śatrubhyaśca dvividhā śuddhā || 09.6.01 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   1

दूष्य-शुद्धायां पौरेषु जानपदेषु वा दण्ड-वर्जानुपायान्प्रयुञ्जीत ।। ०९.६.०२ ।।
dūṣya-śuddhāyāṃ paureṣu jānapadeṣu vā daṇḍa-varjānupāyānprayuñjīta || 09.6.02 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   2

दण्डो हि महा-जने क्षेप्तुं अशक्यः ।। ०९.६.०३ ।।
daṇḍo hi mahā-jane kṣeptuṃ aśakyaḥ || 09.6.03 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   3

क्षिप्तो वा तं चार्थं न कुर्यात् । अन्यं चानर्थं उत्पादयेत् ।। ०९.६.०४ ।।
kṣipto vā taṃ cārthaṃ na kuryāt | anyaṃ cānarthaṃ utpādayet || 09.6.04 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   4

मुख्येषु त्वेषां दाण्ड-कर्मिकवच्चेष्टेत ।। ०९.६.०५ ।।
mukhyeṣu tveṣāṃ dāṇḍa-karmikavacceṣṭeta || 09.6.05 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   5

शत्रु-शुद्धायां यतः शत्रुः प्रधानः कार्यो वा ततः साम-आदिभिः सिद्धिं लिप्सेत ।। ०९.६.०६ ।।
śatru-śuddhāyāṃ yataḥ śatruḥ pradhānaḥ kāryo vā tataḥ sāma-ādibhiḥ siddhiṃ lipseta || 09.6.06 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   6

स्वामिन्यायत्ता प्रधान-सिद्धिः । मन्त्रिष्वायत्ताआयत्त-सिद्धिः । उभय-आयत्ता प्रधान-आयत्त-सिद्धिः ।। ०९.६.०७ ।।
svāminyāyattā pradhāna-siddhiḥ | mantriṣvāyattāāyatta-siddhiḥ | ubhaya-āyattā pradhāna-āyatta-siddhiḥ || 09.6.07 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   7

दूष्य-अदूष्याणां आमिश्रितत्वादामिश्रा ।। ०९.६.०८ ।।
dūṣya-adūṣyāṇāṃ āmiśritatvādāmiśrā || 09.6.08 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   8

आमिश्रायां अदूष्यतः सिद्धिः ।। ०९.६.०९ ।।
āmiśrāyāṃ adūṣyataḥ siddhiḥ || 09.6.09 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   9

आलम्बन-अभावे ह्यालम्बिता न विद्यन्ते ।। ०९.६.१० ।।
ālambana-abhāve hyālambitā na vidyante || 09.6.10 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   10

मित्र-अमित्राणां एकी-भावात्पर-मिश्रा ।। ०९.६.११ ।।
mitra-amitrāṇāṃ ekī-bhāvātpara-miśrā || 09.6.11 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   11

पर-मिश्रायां मित्रतः सिद्धिः ।। ०९.६.१२ ।।
para-miśrāyāṃ mitrataḥ siddhiḥ || 09.6.12 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   12

सुकरो हि मित्रेण संधिः । नामित्रेणैति ।। ०९.६.१३ ।।
sukaro hi mitreṇa saṃdhiḥ | nāmitreṇaiti || 09.6.13 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   13

मित्रं चेन्न संधिं इच्छेदभीक्ष्णं उपजपेत् ।। ०९.६.१४ ।।
mitraṃ cenna saṃdhiṃ icchedabhīkṣṇaṃ upajapet || 09.6.14 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   14

ततः सत्त्रिभिरमित्राद्भेदयित्वा मित्रं लभेत ।। ०९.६.१५ ।।
tataḥ sattribhiramitrādbhedayitvā mitraṃ labheta || 09.6.15 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   15

मित्र-संघस्य वा योअन्त-स्थायी तं लभेत ।। ०९.६.१६ ।।
mitra-saṃghasya vā yoanta-sthāyī taṃ labheta || 09.6.16 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   16

अन्त-स्थायिनि लब्धे मध्य-स्थायिनो भिद्यन्ते ।। ०९.६.१७ ।।
anta-sthāyini labdhe madhya-sthāyino bhidyante || 09.6.17 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   17

मध्य-स्थायिनं वा लभेत ।। ०९.६.१८ ।।
madhya-sthāyinaṃ vā labheta || 09.6.18 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   18

मध्य-स्थायिनि लब्धे नान्त-स्थायिनः संहन्यन्ते ।। ०९.६.१९ ।।
madhya-sthāyini labdhe nānta-sthāyinaḥ saṃhanyante || 09.6.19 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   19

यथा चएषां आश्रय-भेदस्तानुपायान्प्रयुञ्जीत ।। ०९.६.२० ।।
yathā caeṣāṃ āśraya-bhedastānupāyānprayuñjīta || 09.6.20 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   20

धार्मिकं जाति-कुल-श्रुत-वृत्त-स्तवेन सम्बन्धेन पूर्वेषां त्रैकाल्य-उपकारानपकाराभ्यां वा सान्त्वयेत् ।। ०९.६.२१ ।।
dhārmikaṃ jāti-kula-śruta-vṛtta-stavena sambandhena pūrveṣāṃ traikālya-upakārānapakārābhyāṃ vā sāntvayet || 09.6.21 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   21

निवृत्त-उत्साहं विग्रह-श्रान्तं प्रतिहत-उपायं क्षय-व्ययाभ्यां प्रवासेन चौपतप्तं शौचेनान्यं लिप्समानं अन्यस्माद्वा शङ्कमानं मैत्री-प्रधानं वा कल्याण-बुद्धिं साम्ना साधयेत् ।। ०९.६.२२ ।।
nivṛtta-utsāhaṃ vigraha-śrāntaṃ pratihata-upāyaṃ kṣaya-vyayābhyāṃ pravāsena caupataptaṃ śaucenānyaṃ lipsamānaṃ anyasmādvā śaṅkamānaṃ maitrī-pradhānaṃ vā kalyāṇa-buddhiṃ sāmnā sādhayet || 09.6.22 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   22

लुब्धं क्षीणं वा तपस्वि-मुख्य-अवस्थापना-पूर्वं दानेन साधयेत् ।। ०९.६.२३ ।।
lubdhaṃ kṣīṇaṃ vā tapasvi-mukhya-avasthāpanā-pūrvaṃ dānena sādhayet || 09.6.23 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   23

तत्पञ्च-विधं देय-विसर्गो गृहीत-अनुवर्तनं आत्त-प्रतिदानं स्व-द्रव्य-दानं अपूर्वं पर-स्वेषु स्वयं-ग्राह-दानं च ।। ०९.६.२४ ।।
tatpañca-vidhaṃ deya-visargo gṛhīta-anuvartanaṃ ātta-pratidānaṃ sva-dravya-dānaṃ apūrvaṃ para-sveṣu svayaṃ-grāha-dānaṃ ca || 09.6.24 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   24

इति दान-कर्म ।। ०९.६.२५ ।।
iti dāna-karma || 09.6.25 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   25

परस्पर-द्वेष-वैर-भूमि-हरण-शङ्कितं अतोअन्यतमेन भेदयेत् ।। ०९.६.२६ ।।
paraspara-dveṣa-vaira-bhūmi-haraṇa-śaṅkitaṃ atoanyatamena bhedayet || 09.6.26 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   26

भीरुं वा प्रतिघातेन "कृत-संधिरेष त्वयि कर्म-करिष्यति । मित्रं अस्य निसृष्टम् । संधौ वा नाभ्यन्तरः" इति ।। ०९.६.२७ ।।
bhīruṃ vā pratighātena "kṛta-saṃdhireṣa tvayi karma-kariṣyati | mitraṃ asya nisṛṣṭam | saṃdhau vā nābhyantaraḥ" iti || 09.6.27 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   27

यस्य वा स्व-देशादन्य-देशाद्वा पण्यानि पण्य-अगारतयाआगच्छेयुः तानि अस्य "यातव्याल्लब्धानि" इति सत्त्रिणश्चारयेयुः ।। ०९.६.२८ ।।
yasya vā sva-deśādanya-deśādvā paṇyāni paṇya-agāratayāāgaccheyuḥ tāni asya "yātavyāllabdhāni" iti sattriṇaścārayeyuḥ || 09.6.28 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   28

बहुली-भूते शासनं अभित्यक्तेन प्रेषयेत्"एतत्ते पण्यं पण्य-अगारं वा मया ते प्रेषितम् । सामवायिकेषु विक्रमस्व । अपगच्छ वा । ततः पण-शेषं अवाप्स्यसि" इति ।। ०९.६.२९ ।।
bahulī-bhūte śāsanaṃ abhityaktena preṣayet"etatte paṇyaṃ paṇya-agāraṃ vā mayā te preṣitam | sāmavāyikeṣu vikramasva | apagaccha vā | tataḥ paṇa-śeṣaṃ avāpsyasi" iti || 09.6.29 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   29

ततः सत्त्रिणः परेषु ग्राहयेयुः "एतदरि-प्रदत्तम्" इति ।। ०९.६.३० ।।
tataḥ sattriṇaḥ pareṣu grāhayeyuḥ "etadari-pradattam" iti || 09.6.30 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   30

शत्रु-प्रख्यातं वा पण्यं अविज्ञातं विजिगीषुं गच्छेत् ।। ०९.६.३१ ।।
śatru-prakhyātaṃ vā paṇyaṃ avijñātaṃ vijigīṣuṃ gacchet || 09.6.31 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   31

तदस्य वैदेहक-व्यञ्जनाः शत्रु-मुख्येषु विक्रीणीरन् ।। ०९.६.३२ ।।
tadasya vaidehaka-vyañjanāḥ śatru-mukhyeṣu vikrīṇīran || 09.6.32 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   32

ततः सत्त्रिणः परेषु ग्राहयेयुः "एतत्पण्यं अरि-प्रदत्तम्" इति ।। ०९.६.३३ ।।
tataḥ sattriṇaḥ pareṣu grāhayeyuḥ "etatpaṇyaṃ ari-pradattam" iti || 09.6.33 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   33

महा-अपराधानर्थ-मानाभ्यां उपगृह्य वा शस्त्र-रस-अग्निभिरमित्रे प्रणिदध्यात् ।। ०९.६.३४ ।।
mahā-aparādhānartha-mānābhyāṃ upagṛhya vā śastra-rasa-agnibhiramitre praṇidadhyāt || 09.6.34 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   34

अथएकं अमात्यं निष्पातयेत् ।। ०९.६.३५ ।।
athaekaṃ amātyaṃ niṣpātayet || 09.6.35 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   35

तस्य पुत्र-दारं उपगृह्य रात्रौ हतं इति ख्यापयेत् ।। ०९.६.३६ ।।
tasya putra-dāraṃ upagṛhya rātrau hataṃ iti khyāpayet || 09.6.36 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   36

अथामात्यः शत्रोस्तानेक-एकशः प्ररूपयेत् ।। ०९.६.३७ ।।
athāmātyaḥ śatrostāneka-ekaśaḥ prarūpayet || 09.6.37 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   37

ते चेद्यथा-उक्तं कुर्युर्न चएनान्ग्राहयेत् ।। ०९.६.३८ ।।
te cedyathā-uktaṃ kuryurna caenāngrāhayet || 09.6.38 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   38

अशक्तिमतो वा ग्राहयेत् ।। ०९.६.३९ ।।
aśaktimato vā grāhayet || 09.6.39 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   39

आप्त-भाव-उपगतो मुख्यादस्यऽत्मानं रक्षणीयं कथयेत् ।। ०९.६.४० ।।
āpta-bhāva-upagato mukhyādasya'tmānaṃ rakṣaṇīyaṃ kathayet || 09.6.40 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   40

अथामित्र-शासनं मुख्य-उपघाताय प्रेषितं उभय-वेतनो ग्राहयेत् ।। ०९.६.४१ ।।
athāmitra-śāsanaṃ mukhya-upaghātāya preṣitaṃ ubhaya-vetano grāhayet || 09.6.41 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   41

उत्साह-शक्तिमतो वा प्रेषयेत्"अमुष्य राज्यं गृहाण । यथा-अस्थितो नः संधिः" इति ।। ०९.६.४२ ।।
utsāha-śaktimato vā preṣayet"amuṣya rājyaṃ gṛhāṇa | yathā-asthito naḥ saṃdhiḥ" iti || 09.6.42 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   42

ततः सत्त्रिणः परेषु ग्राहयेयुः ।। ०९.६.४३ ।।
tataḥ sattriṇaḥ pareṣu grāhayeyuḥ || 09.6.43 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   43

एकस्य स्कन्ध-आवारं वीवधं आसारं वा घातयेयुः ।। ०९.६.४४ ।।
ekasya skandha-āvāraṃ vīvadhaṃ āsāraṃ vā ghātayeyuḥ || 09.6.44 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   44

इतरेषु मैत्रीं ब्रुवाणाः "त्वं एतेषां घातयितव्यः" इत्युपजपेयुः ।। ०९.६.४५ ।।
itareṣu maitrīṃ bruvāṇāḥ "tvaṃ eteṣāṃ ghātayitavyaḥ" ityupajapeyuḥ || 09.6.45 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   45

यस्य वा प्रवीर-पुरुषो हस्ती हयो वा म्रियेत गूढ-पुरुषैर्हन्येत ह्रियेत वा सत्त्रिणः परस्पर-उपहतं ब्रूयुः ।। ०९.६.४६ ।।
yasya vā pravīra-puruṣo hastī hayo vā mriyeta gūḍha-puruṣairhanyeta hriyeta vā sattriṇaḥ paraspara-upahataṃ brūyuḥ || 09.6.46 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   46

ततः शासनं अभिशस्तस्य प्रेषयेत्"भूयः कुरु ततः पण-शीषं अवाप्स्यसि" इति ।। ०९.६.४७ ।।
tataḥ śāsanaṃ abhiśastasya preṣayet"bhūyaḥ kuru tataḥ paṇa-śīṣaṃ avāpsyasi" iti || 09.6.47 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   47

तदुभय-वेतना ग्राहयेयुः ।। ०९.६.४८ ।।
tadubhaya-vetanā grāhayeyuḥ || 09.6.48 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   48

भिन्नेष्वन्यतमं लभेत ।। ०९.६.४९ ।।
bhinneṣvanyatamaṃ labheta || 09.6.49 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   49

तेन सेना-पति-कुमार-दण्ड-चारिणो व्याख्याताः ।। ०९.६.५० ।।
tena senā-pati-kumāra-daṇḍa-cāriṇo vyākhyātāḥ || 09.6.50 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   50

सांधिकं च भेदं प्रयुञ्जीत ।। ०९.६.५१ ।।
sāṃdhikaṃ ca bhedaṃ prayuñjīta || 09.6.51 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   51

इति भेद-कर्म ।। ०९.६.५२ ।।
iti bheda-karma || 09.6.52 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   52

तीक्ष्णं उत्साहिनं व्यसनिनं स्थित-शत्रुं वा गूढ-पुरुषाः शस्त्र-अग्नि-रस-आदिभिः साधयेयुः । सौकर्यतो वा तेषां अन्यतमः ।। ०९.६.५३ ।।
tīkṣṇaṃ utsāhinaṃ vyasaninaṃ sthita-śatruṃ vā gūḍha-puruṣāḥ śastra-agni-rasa-ādibhiḥ sādhayeyuḥ | saukaryato vā teṣāṃ anyatamaḥ || 09.6.53 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   53

तीक्ष्णो ह्येकः शस्त्र-रस-अग्निभिः साधयेत् ।। ०९.६.५४ ।।
tīkṣṇo hyekaḥ śastra-rasa-agnibhiḥ sādhayet || 09.6.54 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   54

अयं सर्व-संदोह-कर्म विशिष्टं वा करोति ।। ०९.६.५५ ।।
ayaṃ sarva-saṃdoha-karma viśiṣṭaṃ vā karoti || 09.6.55 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   55

इत्युपाय-चतुर्-वर्गः ।। ०९.६.५६ ।।
ityupāya-catur-vargaḥ || 09.6.56 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   56

पूर्वः पूर्वश्चास्य लघिष्ठः ।। ०९.६.५७ ।।
pūrvaḥ pūrvaścāsya laghiṣṭhaḥ || 09.6.57 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   57

सान्त्वं एक-गुणं ।। ०९.६.५८ ।।
sāntvaṃ eka-guṇaṃ || 09.6.58 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   58

दानं द्वि-गुणं सान्त्व-पूर्वं ।। ०९.६.५९ ।।
dānaṃ dvi-guṇaṃ sāntva-pūrvaṃ || 09.6.59 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   59

भेदस्त्रि-गुणः सान्त्व-दान-पूर्वः ।। ०९.६.६० ।।
bhedastri-guṇaḥ sāntva-dāna-pūrvaḥ || 09.6.60 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   60

दण्डश्चतुर्-गुणः सान्त्व-दान-भेद-पूर्वः ।। ०९.६.६१ ।।
daṇḍaścatur-guṇaḥ sāntva-dāna-bheda-pūrvaḥ || 09.6.61 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   61

इत्यभियुञ्जानेषुउक्तं ।। ०९.६.६२ ।।
ityabhiyuñjāneṣuuktaṃ || 09.6.62 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   62

स्व-भूमिष्ठेषु तु त एवौपायाः ।। ०९.६.६३ ।।
sva-bhūmiṣṭheṣu tu ta evaupāyāḥ || 09.6.63 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   63

विशेषस्तु ।। ०९.६.६४ ।।
viśeṣastu || 09.6.64 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   64

स्व-भूमिष्ठानां अन्यतमस्य पण्य-अगारैरभिज्ञातान्दूत-मुख्यानभीक्ष्णं प्रेषयेत् ।। ०९.६.६५ ।।
sva-bhūmiṣṭhānāṃ anyatamasya paṇya-agārairabhijñātāndūta-mukhyānabhīkṣṇaṃ preṣayet || 09.6.65 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   65

त एनं संधौ पर-हिंसायां वा योजयेयुः ।। ०९.६.६६ ।।
ta enaṃ saṃdhau para-hiṃsāyāṃ vā yojayeyuḥ || 09.6.66 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   66

अप्रतिपद्यमानं "कृतो नः संधिः" इत्यावेदयेयुः ।। ०९.६.६७ ।।
apratipadyamānaṃ "kṛto naḥ saṃdhiḥ" ityāvedayeyuḥ || 09.6.67 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   67

तं इतरेषां उभय-वेतनाः संक्रामयेयुः "अयं वो राजा दुष्टः" इति ।। ०९.६.६८ ।।
taṃ itareṣāṃ ubhaya-vetanāḥ saṃkrāmayeyuḥ "ayaṃ vo rājā duṣṭaḥ" iti || 09.6.68 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   68

यस्य वा यस्माद्भयं वैरं द्वेषो वा तं तस्माद्भेदयेयुः "अयं ते शत्रुणा संधत्ते । पुरा त्वां अतिसंधत्ते । क्षिप्रतरं संधीयस्व । निग्रहे चास्य प्रयतस्व" इति ।। ०९.६.६९ ।।
yasya vā yasmādbhayaṃ vairaṃ dveṣo vā taṃ tasmādbhedayeyuḥ "ayaṃ te śatruṇā saṃdhatte | purā tvāṃ atisaṃdhatte | kṣiprataraṃ saṃdhīyasva | nigrahe cāsya prayatasva" iti || 09.6.69 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   69

आवाह-विवाहाभ्यां वा कृत्वा सम्योगं असम्युक्तान्भेदयेत् ।। ०९.६.७० ।।
āvāha-vivāhābhyāṃ vā kṛtvā samyogaṃ asamyuktānbhedayet || 09.6.70 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   70

सामन्त-आटविक-तत्-कुलीन-अपरुद्धैश्चएषां राज्यानि घातयेत् । सार्थ-व्रज-अटवीर्वा । दण्डं वाअभिसृतं ।। ०९.६.७१ ।।
sāmanta-āṭavika-tat-kulīna-aparuddhaiścaeṣāṃ rājyāni ghātayet | sārtha-vraja-aṭavīrvā | daṇḍaṃ vāabhisṛtaṃ || 09.6.71 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   71

परस्पर-अपाश्रयाश्चएषां जाति-संघाश्छिद्रेषु प्रहरेयुः । गूढाश्चाग्नि-रस-शस्त्रेण ।। ०९.६.७२ ।।
paraspara-apāśrayāścaeṣāṃ jāti-saṃghāśchidreṣu prahareyuḥ | gūḍhāścāgni-rasa-śastreṇa || 09.6.72 ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   72

वीतंस-गिलवच्चारीन्योगैराचरितैः शठः । ।। ०९.६.७३अ ब ।।
vītaṃsa-gilavaccārīnyogairācaritaiḥ śaṭhaḥ | || 09.6.73a ba ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   73

घातयेत्पर-मिश्रायां विश्वासेनऽमिषेण च ।। ०९.६.७३च्द् ।।
ghātayetpara-miśrāyāṃ viśvāsena'miṣeṇa ca || 09.6.73cd ||

Samhita : 

Adhyaya:   Navamo-Adhikarana

Shloka :   74

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In