Artha Shastra

Panchadasho Adhikarana - Adhyaya 1

Paragraphical Divisions of this Treatise

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मनुष्याणां वृत्तिरर्थः । मनुष्यवती भूमिरित्यर्थः ।। १५.१.०१ ।।
manuṣyāṇāṃ vṛttirarthaḥ | manuṣyavatī bhūmirityarthaḥ || 15.1.01 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   1

तस्याः पृथिव्या लाभ-पालन-उपायः शास्त्रं अर्थ-शास्त्रं इति ।। १५.१.०२ ।।
tasyāḥ pṛthivyā lābha-pālana-upāyaḥ śāstraṃ artha-śāstraṃ iti || 15.1.02 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   2

तद्-द्वात्रिंशद्युक्ति-युक्तं अधिकरणम् । विधानम् । योगः । पद-अर्थः । हेत्व्-अर्थः । उद्देशः । निर्देशः । उपदेशः । अपदेशः । अतिदेशः । प्रदेशः । उपमानम् । अर्थ-आपत्तिः । संशयः । प्रसङ्गः । विपर्ययः । वाक्य-शेषः । अनुमतम् । व्याख्यानम् । निर्वचनम् । निदर्शनम् । अपवर्गः । स्व-संज्ञा । पूर्व-पक्षः । उत्तर-पक्षः । एक-अन्तः । अनागत-अवेक्षणम् । ।। १५.१.०३ ।।
tad-dvātriṃśadyukti-yuktaṃ adhikaraṇam | vidhānam | yogaḥ | pada-arthaḥ | hetv-arthaḥ | uddeśaḥ | nirdeśaḥ | upadeśaḥ | apadeśaḥ | atideśaḥ | pradeśaḥ | upamānam | artha-āpattiḥ | saṃśayaḥ | prasaṅgaḥ | viparyayaḥ | vākya-śeṣaḥ | anumatam | vyākhyānam | nirvacanam | nidarśanam | apavargaḥ | sva-saṃjñā | pūrva-pakṣaḥ | uttara-pakṣaḥ | eka-antaḥ | anāgata-avekṣaṇam | || 15.1.03 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   3

।। अतिक्रान्त-अवेक्षणम् । नियोगः । विकल्पः । समुच्चयः ऊह्यं इति ।।
|| atikrānta-avekṣaṇam | niyogaḥ | vikalpaḥ | samuccayaḥ ūhyaṃ iti ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   4

यं अर्थं अधिकृत्यौच्यते तदधिकरणं ।। १५.१.०४ ।।
yaṃ arthaṃ adhikṛtyaucyate tadadhikaraṇaṃ || 15.1.04 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   5

पृथिव्या लाभे पालने च यावन्त्यर्थ-शास्त्राणि पूर्व-आचार्यैः प्रस्थापितानि प्रायशस्तानि संहृत्यएकं इदं अर्थ-शास्त्रं कृतम् इति ।। १५.१.०५ ।।
pṛthivyā lābhe pālane ca yāvantyartha-śāstrāṇi pūrva-ācāryaiḥ prasthāpitāni prāyaśastāni saṃhṛtyaekaṃ idaṃ artha-śāstraṃ kṛtam iti || 15.1.05 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   6

शास्त्रस्य प्रकरण-अनुपूर्वी विधानं ।। १५.१.०६ ।।
śāstrasya prakaraṇa-anupūrvī vidhānaṃ || 15.1.06 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   7

विद्या-समुद्देशः । वृद्ध-सम्योगः । इन्द्रिय-जयः । अमात्य-उत्पत्तिः इत्येवं-आदिकं इति ।। १५.१.०७ ।।
vidyā-samuddeśaḥ | vṛddha-samyogaḥ | indriya-jayaḥ | amātya-utpattiḥ ityevaṃ-ādikaṃ iti || 15.1.07 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   8

वाक्य-योजना योगः ।। १५.१.०८ ।।
vākya-yojanā yogaḥ || 15.1.08 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   9

चतुर्-वर्ण-आश्रमो लोकः इति ।। १५.१.०९ ।।
catur-varṇa-āśramo lokaḥ iti || 15.1.09 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   10

पद-अवधिकः पद-अर्थः ।। १५.१.१० ।।
pada-avadhikaḥ pada-arthaḥ || 15.1.10 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   11

मूल-हर इति पदं ।। १५.१.११ ।।
mūla-hara iti padaṃ || 15.1.11 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   12

यः पितृ-पैतामहं अर्थं अन्यायेन भक्षयति स मूल-हरः इत्यर्थः ।। १५.१.१२ ।।
yaḥ pitṛ-paitāmahaṃ arthaṃ anyāyena bhakṣayati sa mūla-haraḥ ityarthaḥ || 15.1.12 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   13

हेतुरर्थ-साधको हेत्व्-अर्थः ।। १५.१.१३ ।।
heturartha-sādhako hetv-arthaḥ || 15.1.13 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   14

अर्थ-मूलौ हि धर्म-कामौ इति ।। १५.१.१४ ।।
artha-mūlau hi dharma-kāmau iti || 15.1.14 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   15

समास-वाक्यं उद्देशः ।। १५.१.१५ ।।
samāsa-vākyaṃ uddeśaḥ || 15.1.15 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   16

विद्या-विनय-हेतुरिन्द्रिय-जयः इति ।। १५.१.१६ ।।
vidyā-vinaya-heturindriya-jayaḥ iti || 15.1.16 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   17

व्यास-वाक्यं निर्देशः ।। १५.१.१७ ।।
vyāsa-vākyaṃ nirdeśaḥ || 15.1.17 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   18

कर्ण-त्वग्-अक्षि-जिह्वा-घ्राण-इन्द्रियाणां शब्द-स्पर्श-रूप-रस-गन्धेष्वविप्रतिपत्तिरिन्द्रिय-जयःइति ।। १५.१.१८ ।।
karṇa-tvag-akṣi-jihvā-ghrāṇa-indriyāṇāṃ śabda-sparśa-rūpa-rasa-gandheṣvavipratipattirindriya-jayaḥiti || 15.1.18 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   19

एवं वर्तितव्यं इत्युपदेशः ।। १५.१.१९ ।।
evaṃ vartitavyaṃ ityupadeśaḥ || 15.1.19 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   20

धर्म-अर्थ-विरोधेन कामं सेवेत । न निह्सुखः स्यात् इति ।। १५.१.२० ।।
dharma-artha-virodhena kāmaṃ seveta | na nihsukhaḥ syāt iti || 15.1.20 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   21

एवं असावाहैत्यपदेशः ।। १५.१.२१ ।।
evaṃ asāvāhaityapadeśaḥ || 15.1.21 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   22

मन्त्रि-परिषदं द्वादश-अमात्यान्कुर्वीतैति मानवाः षोडशैति बार्हस्पत्याः विंशतिं इत्यौशनसाः यथा-सामर्थ्यं इति कौटिल्यः इति ।। १५.१.२२ ।।
mantri-pariṣadaṃ dvādaśa-amātyānkurvītaiti mānavāḥ ṣoḍaśaiti bārhaspatyāḥ viṃśatiṃ ityauśanasāḥ yathā-sāmarthyaṃ iti kauṭilyaḥ iti || 15.1.22 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   23

उक्तेन साधनं अतिदेशः ।। १५.१.२३ ।।
uktena sādhanaṃ atideśaḥ || 15.1.23 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   24

दत्तस्याप्रदानं ऋण-आदानेन व्याख्यातम् इति ।। १५.१.२४ ।।
dattasyāpradānaṃ ṛṇa-ādānena vyākhyātam iti || 15.1.24 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   25

वक्तव्येन साधनं प्रदेशः ।। १५.१.२५ ।।
vaktavyena sādhanaṃ pradeśaḥ || 15.1.25 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   26

साम-दान-भेद-दण्डैर्वा । यथाआपत्सु व्याख्यास्यामः इति ।। १५.१.२६ ।।
sāma-dāna-bheda-daṇḍairvā | yathāāpatsu vyākhyāsyāmaḥ iti || 15.1.26 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   27

दृष्टेनादृष्टस्य साधनं उपमानं ।। १५.१.२७ ।।
dṛṣṭenādṛṣṭasya sādhanaṃ upamānaṃ || 15.1.27 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   28

निवृत्त-परिहारान्पिताइवानुगृह्णीयात् इति ।। १५.१.२८ ।।
nivṛtta-parihārānpitāivānugṛhṇīyāt iti || 15.1.28 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   29

यदनुक्तं अर्थादापद्यते साअर्थ-आपत्तिः ।। १५.१.२९ ।।
yadanuktaṃ arthādāpadyate sāartha-āpattiḥ || 15.1.29 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   30

लोक-यात्राविद्राजानं आत्म-द्रव्य-प्रकृति-सम्पन्नं प्रिय-हित-द्वारेणऽश्रयेत ।। १५.१.३० ।।
loka-yātrāvidrājānaṃ ātma-dravya-prakṛti-sampannaṃ priya-hita-dvāreṇa'śrayeta || 15.1.30 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   31

नाप्रिय-हित-द्वारेणऽश्रयेत इत्यर्थादापन्नं भवतिइति ।। १५.१.३१ ।।
nāpriya-hita-dvāreṇa'śrayeta ityarthādāpannaṃ bhavatiiti || 15.1.31 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   32

उभयतो-हेतुमानर्थः संशयः ।। १५.१.३२ ।।
ubhayato-hetumānarthaḥ saṃśayaḥ || 15.1.32 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   33

क्षीण-लुब्ध-प्रकृतिं अपचरित-प्रकृतिं वा इति ।। १५.१.३३ ।।
kṣīṇa-lubdha-prakṛtiṃ apacarita-prakṛtiṃ vā iti || 15.1.33 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   34

प्रकरण-अन्तरेण समानोअर्थः प्रसङ्गः ।। १५.१.३४ ।।
prakaraṇa-antareṇa samānoarthaḥ prasaṅgaḥ || 15.1.34 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   35

कृषि-कर्म-प्रदिष्टायां भूमौ इति समानं पूर्वेण इति ।। १५.१.३५ ।।
kṛṣi-karma-pradiṣṭāyāṃ bhūmau iti samānaṃ pūrveṇa iti || 15.1.35 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   36

प्रतिलोमेन साधनं विपर्ययः ।। १५.१.३६ ।।
pratilomena sādhanaṃ viparyayaḥ || 15.1.36 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   37

विपरीतं अतुष्टस्य इति ।। १५.१.३७ ।।
viparītaṃ atuṣṭasya iti || 15.1.37 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   38

येन वाक्यं समाप्यते स वाक्य-शेषः ।। १५.१.३८ ।।
yena vākyaṃ samāpyate sa vākya-śeṣaḥ || 15.1.38 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   39

छिन्न-पक्षस्यैव राज्ञश्चेष्टा-नाशश्च इति ।। १५.१.३९ ।।
chinna-pakṣasyaiva rājñaśceṣṭā-nāśaśca iti || 15.1.39 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   40

तत्र "शकुनेः" इति वाक्य-शेषः ।। १५.१.४० ।।
tatra "śakuneḥ" iti vākya-śeṣaḥ || 15.1.40 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   41

पर-वाक्यं अप्रतिषिद्धं अनुमतं ।। १५.१.४१ ।।
para-vākyaṃ apratiṣiddhaṃ anumataṃ || 15.1.41 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   42

पक्षावुरस्यं प्रतिग्रह इत्यौशनसो व्यूह-विभागः इति ।। १५.१.४२ ।।
pakṣāvurasyaṃ pratigraha ityauśanaso vyūha-vibhāgaḥ iti || 15.1.42 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   43

अतिशय-वर्णना व्याख्यानं ।। १५.१.४३ ।।
atiśaya-varṇanā vyākhyānaṃ || 15.1.43 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   44

विशेषतश्च संघानां संघ-धर्मिणां च राज-कुलानां द्यूत-निमित्तो भेदस्तन्-निमित्तो विनाश इत्यसत्-प्रग्रहः पापिष्ठतमो व्यसनानां तन्त्र-दौर्बल्यात् इति ।। १५.१.४४ ।।
viśeṣataśca saṃghānāṃ saṃgha-dharmiṇāṃ ca rāja-kulānāṃ dyūta-nimitto bhedastan-nimitto vināśa ityasat-pragrahaḥ pāpiṣṭhatamo vyasanānāṃ tantra-daurbalyāt iti || 15.1.44 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   45

गुणतः शब्द-निष्पत्तिर्निर्वचनं ।। १५.१.४५ ।।
guṇataḥ śabda-niṣpattirnirvacanaṃ || 15.1.45 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   46

व्यस्यत्येनं श्रेयस इति व्यसनम् इति ।। १५.१.४६ ।।
vyasyatyenaṃ śreyasa iti vyasanam iti || 15.1.46 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   47

दृष्ट-अन्तो दृष्ट-अन्त-युक्तो निदर्शनं ।। १५.१.४७ ।।
dṛṣṭa-anto dṛṣṭa-anta-yukto nidarśanaṃ || 15.1.47 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   48

विगृहीतो हि ज्यायसा हस्तिना पाद-युद्धं इव-अभ्युपैति इति ।। १५.१.४८ ।।
vigṛhīto hi jyāyasā hastinā pāda-yuddhaṃ iva-abhyupaiti iti || 15.1.48 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   49

अभिप्लुत-व्यपकर्षणं अपवर्गः ।। १५.१.४९ ।।
abhipluta-vyapakarṣaṇaṃ apavargaḥ || 15.1.49 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   50

नित्यं आसन्नं अरि-बलं वासयेदन्यत्राभ्यन्तर-कोप-शङ्कायाः इति ।। १५.१.५० ।।
nityaṃ āsannaṃ ari-balaṃ vāsayedanyatrābhyantara-kopa-śaṅkāyāḥ iti || 15.1.50 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   51

परैरसमितः शब्दः स्व-संज्ञा ।। १५.१.५१ ।।
parairasamitaḥ śabdaḥ sva-saṃjñā || 15.1.51 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   52

प्रथमा प्रकृतिः । तस्य भूम्य्-अनन्तरा द्वितीया । भूम्य्-एक-अन्तरा तृतीया इति ।। १५.१.५२ ।।
prathamā prakṛtiḥ | tasya bhūmy-anantarā dvitīyā | bhūmy-eka-antarā tṛtīyā iti || 15.1.52 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   53

प्रतिषेद्धव्यं वाक्यं पूर्व-पक्षः ।। १५.१.५३ ।।
pratiṣeddhavyaṃ vākyaṃ pūrva-pakṣaḥ || 15.1.53 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   54

स्वाम्य्-अमात्य-व्यसनयोरमात्य-व्यसनं गरीयः इति ।। १५.१.५४ ।।
svāmy-amātya-vyasanayoramātya-vyasanaṃ garīyaḥ iti || 15.1.54 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   55

तस्य निर्णयन-वाक्यं उत्तर-पक्षः ।। १५.१.५५ ।।
tasya nirṇayana-vākyaṃ uttara-pakṣaḥ || 15.1.55 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   56

तद्-आयत्तत्वात् । तत्-कूट-स्थानीयो हि स्वामी इति ।। १५.१.५६ ।।
tad-āyattatvāt | tat-kūṭa-sthānīyo hi svāmī iti || 15.1.56 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   57

सर्वत्र-आयत्तं एक-अन्तः ।। १५.१.५७ ।।
sarvatra-āyattaṃ eka-antaḥ || 15.1.57 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   58

तस्मादुत्थानं आत्मनः कुर्वीत इति ।। १५.१.५८ ।।
tasmādutthānaṃ ātmanaḥ kurvīta iti || 15.1.58 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   59

पश्चादेवं विहितं इत्यनागत-अवेक्षणं ।। १५.१.५९ ।।
paścādevaṃ vihitaṃ ityanāgata-avekṣaṇaṃ || 15.1.59 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   60

तुला-प्रतिमानं पौतव-अध्यक्षे वक्ष्यामः इति ।। १५.१.६० ।।
tulā-pratimānaṃ pautava-adhyakṣe vakṣyāmaḥ iti || 15.1.60 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   61

पुरस्तादेवं विहितं इत्यतिक्रान्त-अवेष्कणं ।। १५.१.६१ ।।
purastādevaṃ vihitaṃ ityatikrānta-aveṣkaṇaṃ || 15.1.61 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   62

अमात्य-सम्पदुक्ता पुरस्तात् इति ।। १५.१.६२ ।।
amātya-sampaduktā purastāt iti || 15.1.62 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   63

एवं नान्यथाइति नियोगः ।। १५.१.६३ ।।
evaṃ nānyathāiti niyogaḥ || 15.1.63 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   64

तस्माद्धर्म्यं अर्थ्यं चास्यौपदिशेत् । नाधर्म्यं अनर्थयं च इति ।। १५.१.६४ ।।
tasmāddharmyaṃ arthyaṃ cāsyaupadiśet | nādharmyaṃ anarthayaṃ ca iti || 15.1.64 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   65

अनेन वाअनेन वाइति विकल्पः ।। १५.१.६५ ।।
anena vāanena vāiti vikalpaḥ || 15.1.65 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   66

दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः इति ।। १५.१.६६ ।।
duhitaro vā dharmiṣṭheṣu vivāheṣu jātāḥ iti || 15.1.66 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   67

अनेन चानेन चैति समुच्चयः ।। १५.१.६७ ।।
anena cānena caiti samuccayaḥ || 15.1.67 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   68

स्वयंजातः पितुर्बन्धूनां च दायादः इति ।। १५.१.६८ ।।
svayaṃjātaḥ piturbandhūnāṃ ca dāyādaḥ iti || 15.1.68 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   69

अनुक्त-करणं ऊह्यं ।। १५.१.६९ ।।
anukta-karaṇaṃ ūhyaṃ || 15.1.69 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   70

यथा च दाता प्रतिग्रहीता च नौपहतौ स्यातां तथाअनुशयं कुशलाः कल्पयेयुः इति ।। १५.१.७० ।।
yathā ca dātā pratigrahītā ca naupahatau syātāṃ tathāanuśayaṃ kuśalāḥ kalpayeyuḥ iti || 15.1.70 ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   71

एवं शास्त्रं इदं युक्तं एताभिस्तन्त्र-युक्तिभिः । ।। १५.१.७१अ ब ।।
evaṃ śāstraṃ idaṃ yuktaṃ etābhistantra-yuktibhiḥ | || 15.1.71a ba ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   72

अवाप्तौ पालने चौक्तं लोकस्यास्य परस्य च ।। १५.१.७१च्द् ।।
avāptau pālane cauktaṃ lokasyāsya parasya ca || 15.1.71cd ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   73

धर्मं अर्थं च कामं च प्रवर्तयति पाति च । ।। १५.१.७२अ ब ।।
dharmaṃ arthaṃ ca kāmaṃ ca pravartayati pāti ca | || 15.1.72a ba ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   74

अधर्म-अनर्थ-विद्वेषानिदं शास्त्रं निहन्ति च ।। १५.१.७२च्द् ।।
adharma-anartha-vidveṣānidaṃ śāstraṃ nihanti ca || 15.1.72cd ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   75

येन शास्त्रं च शस्त्रं च नन्द-राज-गता च भूः । ।। १५.१.७३अ ब ।।
yena śāstraṃ ca śastraṃ ca nanda-rāja-gatā ca bhūḥ | || 15.1.73a ba ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   76

अमर्षेणौद्धृतान्याशु तेन शास्त्रं इदं कृतं ।। १५.१.७३च्द् ।।
amarṣeṇauddhṛtānyāśu tena śāstraṃ idaṃ kṛtaṃ || 15.1.73cd ||

Samhita : 

Adhyaya:   Panchdasho-Adhikarana

Shloka :   77

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In