Artha Shastra

Pratham Adhikarana - Adhyaya 1

The Life of a king

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। ओं नमः शुक्र-बृहस्पतिभ्याम् ।।
|| oṃ namaḥ śukra-bṛhaspatibhyām ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   1

पृथिव्या लाभे पालने च यावन्त्यर्थ-शास्त्राणि पूर्व-आचार्यैः प्रस्थापितानि प्रायशस्तानि संहृत्य एकम् इदम् अर्थ-शास्त्रं कृतम् ।। ०१.१.०१ ।।
pṛthivyā lābhe pālane ca yāvantyartha-śāstrāṇi pūrva-ācāryaiḥ prasthāpitāni prāyaśastāni saṃhṛtya ekam idam artha-śāstraṃ kṛtam || 01.1.01 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   2

तस्यायं प्रकरण-अधिकरण-समुद्देशः ।। ०१.१.०२ ।।
tasyāyaṃ prakaraṇa-adhikaraṇa-samuddeśaḥ || 01.1.02 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   3

विद्या-समुद्देशः। वृद्ध-समुद्देशः। इन्द्रिय-जयः। अमात्य-उत्पत्तिः। मन्त्रि-पुरोहित-उत्पत्तिः। उपधाभिः शौच-अशौच-ज्ञानम् अमात्यानाम्। ।। ०१.१.०३अ ।।
vidyā-samuddeśaḥ| vṛddha-samuddeśaḥ| indriya-jayaḥ| amātya-utpattiḥ| mantri-purohita-utpattiḥ| upadhābhiḥ śauca-aśauca-jñānam amātyānām| || 01.1.03a ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   4

गूढ-पुरुष-प्रणिधिः। स्व-विषये कृत्य-अकृत्य-पक्ष-रक्षणम्। पर-विषये कृत्य-अकृत्य-पक्ष-उपग्रहः। ।। ०१.१.०३ब ।।
gūḍha-puruṣa-praṇidhiḥ| sva-viṣaye kṛtya-akṛtya-pakṣa-rakṣaṇam| para-viṣaye kṛtya-akṛtya-pakṣa-upagrahaḥ| || 01.1.03ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   5

मन्त्र-अधिकारः। दूत-प्रणिधिः। राज-पुत्र-रक्षणम्। अपरुद्ध-वृत्तम्। अपरुद्धे वृत्तिः। राज-प्रणिधिः। निशान्त-प्रणिधिः। आत्म-रक्षितकम्। । इति विनय-अधिकारिकं प्रथमं अधिकरणं ।। ०१.१.०३क ।।
mantra-adhikāraḥ| dūta-praṇidhiḥ| rāja-putra-rakṣaṇam| aparuddha-vṛttam| aparuddhe vṛttiḥ| rāja-praṇidhiḥ| niśānta-praṇidhiḥ| ātma-rakṣitakam| | iti vinaya-adhikārikaṃ prathamaṃ adhikaraṇaṃ || 01.1.03ka ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   6

जनपद-निवेशः। भूमिच्-छिद्र-अपिधानम्। दुर्ग-विधानम्। दुर्ग-निवेशः। सम्निधातृ-निचय-कर्म। समाहर्तृ-समुदय-प्रस्थापनम्। अक्ष-पटले गाणनिक्य-अधिकारः। ।। ०१.१.०४अ ।।
janapada-niveśaḥ| bhūmic-chidra-apidhānam| durga-vidhānam| durga-niveśaḥ| samnidhātṛ-nicaya-karma| samāhartṛ-samudaya-prasthāpanam| akṣa-paṭale gāṇanikya-adhikāraḥ| || 01.1.04a ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   7

समुदयस्य युक्त-अपहृतस्य प्रत्यानयनम्। उपयुक्त-परीक्षा। शासन-अधिकारः। कोश-प्रवेश्य-रत्न-परीक्षा। आकर-कर्म-अन्त-प्रवर्तनम्। अक्ष-शालायां सुवर्ण-अध्यक्षः ।। ०१.१.०४ब ।।
samudayasya yukta-apahṛtasya pratyānayanam| upayukta-parīkṣā| śāsana-adhikāraḥ| kośa-praveśya-ratna-parīkṣā| ākara-karma-anta-pravartanam| akṣa-śālāyāṃ suvarṇa-adhyakṣaḥ || 01.1.04ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   8

विशिखायां सौवर्णिक-प्रचारः। कोष्ठ-आगार-अध्यक्षः। पण्य-अध्यक्षः। कुप्य-अध्यक्षः। आयुध-अध्यक्षः। तुला-मान-पौतवम्। ।। ०१.१.०४क ।।
viśikhāyāṃ sauvarṇika-pracāraḥ| koṣṭha-āgāra-adhyakṣaḥ| paṇya-adhyakṣaḥ| kupya-adhyakṣaḥ| āyudha-adhyakṣaḥ| tulā-māna-pautavam| || 01.1.04ka ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   9

देश-काल-मानम्। शुल्क-अध्यक्षः। सूत्र-अध्यक्षः। सीत-अध्यक्षः। सुरा-अध्यक्षः। सून-अध्यक्षः। गणिका-अध्यक्षः। ।। ०१.१.०४ड ।।
deśa-kāla-mānam| śulka-adhyakṣaḥ| sūtra-adhyakṣaḥ| sīta-adhyakṣaḥ| surā-adhyakṣaḥ| sūna-adhyakṣaḥ| gaṇikā-adhyakṣaḥ| || 01.1.04ḍa ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   10

नाव्-अध्यक्षः। गो-अध्यक्षः। अश्व-अध्यक्षः। हस्त्य्-अध्यक्षः। रथ-अध्यक्षः। पत्त्य्-अध्यक्षः। सेना-पति-प्रचारः। मुद्रा-अध्यक्षः। विवीत-अध्यक्षः। समाहर्तृ-प्रचारः। ।। ०१.१.०४ए ।।
nāv-adhyakṣaḥ| go-adhyakṣaḥ| aśva-adhyakṣaḥ| hasty-adhyakṣaḥ| ratha-adhyakṣaḥ| patty-adhyakṣaḥ| senā-pati-pracāraḥ| mudrā-adhyakṣaḥ| vivīta-adhyakṣaḥ| samāhartṛ-pracāraḥ| || 01.1.04e ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   11

गृह-पतिक-वैदेहक-तापस-व्यञ्जनाः प्रणिधयः। नागरिक-प्रणिधिः इत्यध्यक्ष-प्रचारो द्वितीयं अधिकरणं ।। ०१.१.०४फ़् ।।
gṛha-patika-vaidehaka-tāpasa-vyañjanāḥ praṇidhayaḥ| nāgarika-praṇidhiḥ ityadhyakṣa-pracāro dvitīyaṃ adhikaraṇaṃ || 01.1.04pha़् ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   12

व्यवहार-स्थापना। विवाद-पद-निबन्धः। विवाह-सम्युक्तम्। दाय-विभागः। वास्तुकम्। समयस्य अनपाकर्म। ऋण-अदानम्। औपनिधिकम्। दास-कर्म-कर-कल्पः। ।। ०१.१.०५अ ।।
vyavahāra-sthāpanā| vivāda-pada-nibandhaḥ| vivāha-samyuktam| dāya-vibhāgaḥ| vāstukam| samayasya anapākarma| ṛṇa-adānam| aupanidhikam| dāsa-karma-kara-kalpaḥ| || 01.1.05a ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   13

सम्भूय समुत्थानम्। विक्रीत-क्रीत-अनुशयः। दत्तस्य अनपाकर्म। अस्वामि-विक्रयः। स्व-स्वामि-सम्बन्धः। साहसम्। वाक्-पारुष्यम्। दण्ड-पारुष्यम्। द्यूत-समाह्वयम्। प्रकीर्णकं इति। धर्म-स्थीयं तृतीयं अधिकरणं ।। ०१.१.०५ब ।।
sambhūya samutthānam| vikrīta-krīta-anuśayaḥ| dattasya anapākarma| asvāmi-vikrayaḥ| sva-svāmi-sambandhaḥ| sāhasam| vāk-pāruṣyam| daṇḍa-pāruṣyam| dyūta-samāhvayam| prakīrṇakaṃ iti| dharma-sthīyaṃ tṛtīyaṃ adhikaraṇaṃ || 01.1.05ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   14

कारु-कर-क्षणम्। वैदेहक-रक्षणम्। उपनिपात-प्रतीकारः। गूढ-आजीविनां रक्षा। सिद्ध-व्यञ्जनैर्माणव-प्रकाशनम्। शङ्का-रूप-कर्म-अभिग्रहः। ।। ०१.१.०६अ ।।
kāru-kara-kṣaṇam| vaidehaka-rakṣaṇam| upanipāta-pratīkāraḥ| gūḍha-ājīvināṃ rakṣā| siddha-vyañjanairmāṇava-prakāśanam| śaṅkā-rūpa-karma-abhigrahaḥ| || 01.1.06a ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   15

आशु-मृतक-परीक्षा। वाक्य-कर्म-अनुयोगः। सर्व-अधिकरण-रक्षणं ।। ०१.१.०६ब ।।
āśu-mṛtaka-parīkṣā| vākya-karma-anuyogaḥ| sarva-adhikaraṇa-rakṣaṇaṃ || 01.1.06ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   16

एक-अङ्ग-वध-निष्क्रयः। शुद्धश्चित्रश्च दण्ड कल्पः। कन्या-प्रकर्म। अतिचार-दण्डाः इति कण्टक-शोधनं चतुर्थं अधिकरणं ।। ०१.१.०६क ।।
eka-aṅga-vadha-niṣkrayaḥ| śuddhaścitraśca daṇḍa kalpaḥ| kanyā-prakarma| aticāra-daṇḍāḥ iti kaṇṭaka-śodhanaṃ caturthaṃ adhikaraṇaṃ || 01.1.06ka ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   17

दाण्डकर्मिकम्। कोश-अभिसंहरणम्। भृत्य-भरणीयम्। अनुजीवि-वृत्तम्। समय-आचारिकम्। राज्य-प्रतिसंधानम्। एक-ऐश्वर्यं इति योग-वृत्तं पञ्चमं अधिकरणं ।। ०१.१.०७ ।।
dāṇḍakarmikam| kośa-abhisaṃharaṇam| bhṛtya-bharaṇīyam| anujīvi-vṛttam| samaya-ācārikam| rājya-pratisaṃdhānam| eka-aiśvaryaṃ iti yoga-vṛttaṃ pañcamaṃ adhikaraṇaṃ || 01.1.07 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   18

प्रकृति-सम्पदः। शम-व्यायामिकं इति मण्डल-योनिः षष्ठं अधिकरणं ।। ०१.१.०८ ।।
prakṛti-sampadaḥ| śama-vyāyāmikaṃ iti maṇḍala-yoniḥ ṣaṣṭhaṃ adhikaraṇaṃ || 01.1.08 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   19

षाड्गुण्य-समुद्देशः। क्षय-स्थान-वृद्धि-निश्चयः। संश्रय-वृत्तिः। समहीन-ज्यायसां गुण-अभिनिवेशः। हीन-संधयः। विगृह्य आसनम्। संधाय आसनम्। विगृह्य यानम्। संधाय यानम्। ।। ०१.१.०९अ ।।
ṣāḍguṇya-samuddeśaḥ| kṣaya-sthāna-vṛddhi-niścayaḥ| saṃśraya-vṛttiḥ| samahīna-jyāyasāṃ guṇa-abhiniveśaḥ| hīna-saṃdhayaḥ| vigṛhya āsanam| saṃdhāya āsanam| vigṛhya yānam| saṃdhāya yānam| || 01.1.09a ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   20

सम्भूय प्रयाणम्। यातव्य-अमित्रयोरभिग्रह-चिन्ता। क्षय-लोभ-विराग-हेतवः प्रकृतीनाम्। सामवायिक-विपरिमर्शः। ।। ०१.१.०९ब ।।
sambhūya prayāṇam| yātavya-amitrayorabhigraha-cintā| kṣaya-lobha-virāga-hetavaḥ prakṛtīnām| sāmavāyika-viparimarśaḥ| || 01.1.09ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   21

संहित प्रयाणिकम्। परिपणित-अपरिपणित-अपसृताः संधयः। द्वैधी-भाविकाः संधि-विक्रमाः। यातव्य-वृत्तिः। अनुग्राह्य-मित्र-विशेषाः। ।। ०१.१.०९क ।।
saṃhita prayāṇikam| paripaṇita-aparipaṇita-apasṛtāḥ saṃdhayaḥ| dvaidhī-bhāvikāḥ saṃdhi-vikramāḥ| yātavya-vṛttiḥ| anugrāhya-mitra-viśeṣāḥ| || 01.1.09ka ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   22

मित्र-हिरण्य-भूमि-कर्म-संधयः। पार्ष्णि-ग्राह-चिन्ता। हीन-शक्ति-पूरणम्। बलवता विगृह्य उपरोध-हेतवः। दण्ड-उपनत-वृत्तम्। ।। ०१.१.०९ड ।।
mitra-hiraṇya-bhūmi-karma-saṃdhayaḥ| pārṣṇi-grāha-cintā| hīna-śakti-pūraṇam| balavatā vigṛhya uparodha-hetavaḥ| daṇḍa-upanata-vṛttam| || 01.1.09ḍa ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   23

दण्ड-उपनायि-वृत्तम्। संधि-कर्म। समाधि-मोक्षः। मध्यम-चरितम्। उदासीन-चरितम्। मण्डल-चरितं इति षाड्गुण्यं सप्तमं अधिकरणं ।। ०१.१.०९ए ।।
daṇḍa-upanāyi-vṛttam| saṃdhi-karma| samādhi-mokṣaḥ| madhyama-caritam| udāsīna-caritam| maṇḍala-caritaṃ iti ṣāḍguṇyaṃ saptamaṃ adhikaraṇaṃ || 01.1.09e ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   24

प्रकृति-व्यसन-वर्गः। राज-राज्ययोर्व्यसन-चिन्ता। पुरुष-व्यसन-वर्गः। पीडन-वर्गः। स्तम्भ-वर्गः। कोश-सङ्ग-वर्गः। मित्र-व्यसन-वर्गः इति व्यसन-आधिकारिकं अष्टमं अधिकरणं ।। ०१.१.१० ।।
prakṛti-vyasana-vargaḥ| rāja-rājyayorvyasana-cintā| puruṣa-vyasana-vargaḥ| pīḍana-vargaḥ| stambha-vargaḥ| kośa-saṅga-vargaḥ| mitra-vyasana-vargaḥ iti vyasana-ādhikārikaṃ aṣṭamaṃ adhikaraṇaṃ || 01.1.10 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   25

शक्ति-देश-काल-बल-अबल-ज्ञानम्। यात्रा-कालाः। बल-उपादान-कालाः। सम्नाह-गुणाः। प्रतिबल-कर्म। पश्चात्कोप-चिन्ता। बाह्य-आभ्यन्तर-प्रकृति-कोप-प्रतीकाराः ।। ०१.१.११अ ।।
śakti-deśa-kāla-bala-abala-jñānam| yātrā-kālāḥ| bala-upādāna-kālāḥ| samnāha-guṇāḥ| pratibala-karma| paścātkopa-cintā| bāhya-ābhyantara-prakṛti-kopa-pratīkārāḥ || 01.1.11a ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   26

क्षय-व्यय-लाभ-विपरिमर्शः। बाह्य-आभ्यन्तराश्चऽपदः। दुष्य-शत्रु-सम्युक्ताः। अर्थ-अनर्थ-संशय-युक्ताः। तासां उपाय-विकल्पजाः सिद्धयः इत्यभियास्यत्कर्म नवमं अधिकरणं ।। ०१.१.११ब ।।
kṣaya-vyaya-lābha-viparimarśaḥ| bāhya-ābhyantarāśca'padaḥ| duṣya-śatru-samyuktāḥ| artha-anartha-saṃśaya-yuktāḥ| tāsāṃ upāya-vikalpajāḥ siddhayaḥ ityabhiyāsyatkarma navamaṃ adhikaraṇaṃ || 01.1.11ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   27

स्कन्ध-आवार-निवेशः। स्कन्ध-आवार-प्रयाणम्। बल-व्यसन-अवस्कन्द-काल-रक्षणम्। कूट-युद्ध-विकल्पाः। स्व-सैन्य-उत्साहनम्। स्व-बल-अन्य-बल-व्यायोगः। युद्ध-भूमयः। पत्त्य्-अश्व-रथ-हस्ति-कर्माणि। पक्ष-कक्ष-उरस्यानां बल-अग्रतो व्यूह-विभागः। सार-फल्गु-बल-विभागः। पत्त्य्-अश्व-रथ-हस्ति-युद्धानि। दण्ड-भोग-मण्डल-असंहत-व्यूह-व्यूहनम्। तस्य प्रतिव्यूह-स्थापनं इति सांग्रामिकं दशमं अधिकरणं ।। ०१.१.१२ ।।
skandha-āvāra-niveśaḥ| skandha-āvāra-prayāṇam| bala-vyasana-avaskanda-kāla-rakṣaṇam| kūṭa-yuddha-vikalpāḥ| sva-sainya-utsāhanam| sva-bala-anya-bala-vyāyogaḥ| yuddha-bhūmayaḥ| patty-aśva-ratha-hasti-karmāṇi| pakṣa-kakṣa-urasyānāṃ bala-agrato vyūha-vibhāgaḥ| sāra-phalgu-bala-vibhāgaḥ| patty-aśva-ratha-hasti-yuddhāni| daṇḍa-bhoga-maṇḍala-asaṃhata-vyūha-vyūhanam| tasya prativyūha-sthāpanaṃ iti sāṃgrāmikaṃ daśamaṃ adhikaraṇaṃ || 01.1.12 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   28

भेद-उपादानानि। उपांशु-दण्डाः इति संघ-वृत्तं एकादशं अधिकरणं ।। ०१.१.१३ ।।
bheda-upādānāni| upāṃśu-daṇḍāḥ iti saṃgha-vṛttaṃ ekādaśaṃ adhikaraṇaṃ || 01.1.13 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   29

दूत-कर्म। मन्त्र-युद्धम्। सेना-मुख्य-वधः। मण्डल-प्रोत्साहनम्। शस्त्र-अग्नि-रस-प्रणिधयः। वीवध-आसार-प्रसार-वधः। योग-अतिसंधानम्। दण्ड-अतिसंधानम्। एक-विजयः इत्याबलीयसं द्वादशं अधिकरणं ।। ०१.१.१४ ।।
dūta-karma| mantra-yuddham| senā-mukhya-vadhaḥ| maṇḍala-protsāhanam| śastra-agni-rasa-praṇidhayaḥ| vīvadha-āsāra-prasāra-vadhaḥ| yoga-atisaṃdhānam| daṇḍa-atisaṃdhānam| eka-vijayaḥ ityābalīyasaṃ dvādaśaṃ adhikaraṇaṃ || 01.1.14 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   30

उपजापः। योग-वामनम्। अपसर्प-प्रणिधिः। पर्युपासन-कर्म। अवमर्दः। लब्ध-प्रशमनं इति दुर्ग-लम्भ-उपायस्त्रयोदशं अधिकरणं ।। ०१.१.१५ ।।
upajāpaḥ| yoga-vāmanam| apasarpa-praṇidhiḥ| paryupāsana-karma| avamardaḥ| labdha-praśamanaṃ iti durga-lambha-upāyastrayodaśaṃ adhikaraṇaṃ || 01.1.15 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   31

पर-बल-घात-प्रयोगः। प्रलम्भनम्। स्व-बल-उपघात-प्रतीकारः इत्यौपनिषदिकं चतुर्दशं अधिकरणं ।। ०१.१.१६ ।।
para-bala-ghāta-prayogaḥ| pralambhanam| sva-bala-upaghāta-pratīkāraḥ ityaupaniṣadikaṃ caturdaśaṃ adhikaraṇaṃ || 01.1.16 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   32

तन्त्र-युक्तयः इति तन्त्र-युक्तिः पञ्चदशं अधिकरणं ।। ०१.१.१७ ।।
tantra-yuktayaḥ iti tantra-yuktiḥ pañcadaśaṃ adhikaraṇaṃ || 01.1.17 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   33

शास्त्र-समुद्देशः पञ्चदश-अधिकरणानि साशीति-प्रकरण-शतं सपञ्चाशद्-अध्याय-शतं षट्-श्लोक-सहस्राणिइति ।। ०१.१.१८ ।।
śāstra-samuddeśaḥ pañcadaśa-adhikaraṇāni sāśīti-prakaraṇa-śataṃ sapañcāśad-adhyāya-śataṃ ṣaṭ-śloka-sahasrāṇiiti || 01.1.18 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   34

सुख-ग्रहण-विज्ञेयं तत्त्व-अर्थ-पद-निश्चितं ।। ०१.१.१९अ ब ।।
sukha-grahaṇa-vijñeyaṃ tattva-artha-pada-niścitaṃ || 01.1.19a ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   35

कौटिल्येन कृतं शास्त्रं विमुक्त-ग्रन्थ-विस्तरं ।। ०१.१.१९च्द् ।।
kauṭilyena kṛtaṃ śāstraṃ vimukta-grantha-vistaraṃ || 01.1.19cd ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   36

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In