Artha Shastra

Pratham Adhikarana - Adhyaya 12

Institutions of Spies

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ये चाप्यस्मबन्धिनो अवश्य-भर्तव्यास्ते लक्षणं अङ्ग-विद्यां जम्भक-विद्यां माया-गतं आश्रम-धर्मं निमित्तं अन्तर-चक्रं इत्यधीयानाः सत्त्रिणः । संसर्ग-विद्यां च ।। ०१.१२.०१ ।।
ye cāpyasmabandhino avaśya-bhartavyāste lakṣaṇaṃ aṅga-vidyāṃ jambhaka-vidyāṃ māyā-gataṃ āśrama-dharmaṃ nimittaṃ antara-cakraṃ ityadhīyānāḥ sattriṇaḥ | saṃsarga-vidyāṃ ca || 01.12.01 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   1

ये जनपदे शूरास्त्यक्त-आत्मानो हस्तिनं व्यालं वा द्रव्य-हेतोः प्रतियोधयेयुस्ते तीक्ष्णाः ।। ०१.१२.०२ ।।
ye janapade śūrāstyakta-ātmāno hastinaṃ vyālaṃ vā dravya-hetoḥ pratiyodhayeyuste tīkṣṇāḥ || 01.12.02 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   2

ये बन्धुषु निह्स्नेहाः क्रूरा अलसाश्च ते रसदाः ।। ०१.१२.०३ ।।
ye bandhuṣu nihsnehāḥ krūrā alasāśca te rasadāḥ || 01.12.03 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   3

परिव्राजिका वृत्ति-कामा दरिद्रा विधवा प्रगल्भा ब्राह्मण्यन्तःपुरे कृत-सत्कारा महा-मात्र-कुलान्यभिगच्छेत् ।। ०१.१२.०४ ।।
parivrājikā vṛtti-kāmā daridrā vidhavā pragalbhā brāhmaṇyantaḥpure kṛta-satkārā mahā-mātra-kulānyabhigacchet || 01.12.04 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   4

एतया मुण्डा वृषल्यो व्याख्याताः इति संचाराः ।। ०१.१२.०५ ।।
etayā muṇḍā vṛṣalyo vyākhyātāḥ iti saṃcārāḥ || 01.12.05 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   5

तान्राजा स्व-विषये मन्त्रि-पुरोहित-सेना-पति-युव-राज-दौवारिक-अन्तर्वंशिक-प्रशास्तृ-समाहर्तृ-सम्निधातृ-प्रदेष्टृ-नायक-पौर-व्यावहारिक-कार्मान्तिक-मन्त्रि-परिषद्-अध्यक्ष-दण्ड-दुर्ग-अन्तपाल-आटविकेषु श्रद्धेय-देश-वेष-शिल्प-भाषा-अभिजन-अपदेशान्भक्तितः सामर्थ्य-योगाच्चापसर्पयेत् ।। ०१.१२.०६ ।।
tānrājā sva-viṣaye mantri-purohita-senā-pati-yuva-rāja-dauvārika-antarvaṃśika-praśāstṛ-samāhartṛ-samnidhātṛ-pradeṣṭṛ-nāyaka-paura-vyāvahārika-kārmāntika-mantri-pariṣad-adhyakṣa-daṇḍa-durga-antapāla-āṭavikeṣu śraddheya-deśa-veṣa-śilpa-bhāṣā-abhijana-apadeśānbhaktitaḥ sāmarthya-yogāccāpasarpayet || 01.12.06 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   6

तेषां बाह्यं चारं छत्र-भृङ्गार-व्यजन-पादुक-आसन-यान-वाहन-उपग्राहिणस्तीक्ष्णा विद्युः ।। ०१.१२.०७ ।।
teṣāṃ bāhyaṃ cāraṃ chatra-bhṛṅgāra-vyajana-pāduka-āsana-yāna-vāhana-upagrāhiṇastīkṣṇā vidyuḥ || 01.12.07 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   7

तं सत्त्रिणः संस्थास्वर्पयेयुः ।। ०१.१२.०८ ।।
taṃ sattriṇaḥ saṃsthāsvarpayeyuḥ || 01.12.08 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   8

सूद-आरालिक-स्नापक-संवाहक-आस्तरक-कल्पक-प्रसाधक-उदक-परिचारका रसदाः कुब्ज-वामन-किरात-मूक-बधिर-जड-अन्धच्-छद्मानो नट-नर्तक-गायन-वादक-वाग्-जीवन-कुशीलवाः स्त्रियश्चऽभ्यन्तरं चारं विद्युः ।। ०१.१२.०९ ।।
sūda-ārālika-snāpaka-saṃvāhaka-āstaraka-kalpaka-prasādhaka-udaka-paricārakā rasadāḥ kubja-vāmana-kirāta-mūka-badhira-jaḍa-andhac-chadmāno naṭa-nartaka-gāyana-vādaka-vāg-jīvana-kuśīlavāḥ striyaśca'bhyantaraṃ cāraṃ vidyuḥ || 01.12.09 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   9

तं भिक्ष्क्यः संस्थास्वप्रयेयुः ।। ०१.१२.१० ।।
taṃ bhikṣkyaḥ saṃsthāsvaprayeyuḥ || 01.12.10 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   10

संस्थानां अन्तेवासिनः संज्ञा-लिपिभिश्चार-संचारं कुर्युः ।। ०१.१२.११ ।।
saṃsthānāṃ antevāsinaḥ saṃjñā-lipibhiścāra-saṃcāraṃ kuryuḥ || 01.12.11 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   11

न चान्योन्यं संस्थास्ते वा विद्युः ।। ०१.१२.१२ ।।
na cānyonyaṃ saṃsthāste vā vidyuḥ || 01.12.12 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   12

भिक्षुकी-प्रतिषेधे द्वाह्स्थ-परम्परा माता-पितृ-व्यञ्जनाः शिल्प-कारिकाः कुशीलवा दास्यो वा गीत-पाठ्य-वाद्य-भाण्ड-गूढ-लेख्य-संज्ञाभिर्वा चारं निर्हरेयुः- ।। ०१.१२.१३ ।।
bhikṣukī-pratiṣedhe dvāhstha-paramparā mātā-pitṛ-vyañjanāḥ śilpa-kārikāḥ kuśīlavā dāsyo vā gīta-pāṭhya-vādya-bhāṇḍa-gūḍha-lekhya-saṃjñābhirvā cāraṃ nirhareyuḥ- || 01.12.13 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   13

दीर्घ-रोग-उन्माद-अग्नि-रस-विसर्गेण वा गूढ-निर्गमनं ।। ०१.१२.१४ ।।
dīrgha-roga-unmāda-agni-rasa-visargeṇa vā gūḍha-nirgamanaṃ || 01.12.14 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   14

त्रयाणां एक-वाक्ये सम्प्रत्ययः ।। ०१.१२.१५ ।।
trayāṇāṃ eka-vākye sampratyayaḥ || 01.12.15 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   15

तेषां अभीक्ष्ण-विनिपाते तूष्णीं-दण्डः प्रतिषेधः ।। ०१.१२.१६ ।।
teṣāṃ abhīkṣṇa-vinipāte tūṣṇīṃ-daṇḍaḥ pratiṣedhaḥ || 01.12.16 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   16

कण्टक-शोधन-उक्ताश्चापसर्पाः परेषु कृत-वेतना वसेयुरसम्पातिनश्चार-अर्थं ।। ०१.१२.१७ ।।
kaṇṭaka-śodhana-uktāścāpasarpāḥ pareṣu kṛta-vetanā vaseyurasampātinaścāra-arthaṃ || 01.12.17 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   17

त उभय-वेतनाः ।। ०१.१२.१८ ।।
ta ubhaya-vetanāḥ || 01.12.18 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   18

गृहीत-पुत्र-दारांश्च कुर्यादुभय-वेतनान् ।। ०१.१२.१९अ ब ।।
gṛhīta-putra-dārāṃśca kuryādubhaya-vetanān || 01.12.19a ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   19

तांश्चारि-प्रहितान्विद्यात्तेषां शौचं च तद्विधैः ।। ०१.१२.१९च्द् ।।
tāṃścāri-prahitānvidyātteṣāṃ śaucaṃ ca tadvidhaiḥ || 01.12.19cd ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   20

एवं शत्रौ च मित्रे च मध्यमे चऽवपेच्चरान् ।। ०१.१२.२०अ ब ।।
evaṃ śatrau ca mitre ca madhyame ca'vapeccarān || 01.12.20a ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   21

उदासीने च तेषां च तीर्थेष्वष्टादशस्वपि ।। ०१.१२.२०च्द् ।।
udāsīne ca teṣāṃ ca tīrtheṣvaṣṭādaśasvapi || 01.12.20cd ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   22

अन्तर्-गृह-चरास्तेषां कुब्ज-वामन-पण्डकाः ।। ०१.१२.२१अ ब ।।
antar-gṛha-carāsteṣāṃ kubja-vāmana-paṇḍakāḥ || 01.12.21a ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   23

शिल्पवत्यः स्त्रियो मूकाश्चित्राश्च म्लेच्छ-जातयः ।। ०१.१२.२१च्द् ।।
śilpavatyaḥ striyo mūkāścitrāśca mleccha-jātayaḥ || 01.12.21cd ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   24

दुर्गेषु वणिजः संस्था दुर्ग-अन्ते सिद्ध-तापसाः ।। ०१.१२.२२अ ब ।।
durgeṣu vaṇijaḥ saṃsthā durga-ante siddha-tāpasāḥ || 01.12.22a ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   25

कर्षक-उदास्थिता राष्ट्रे राष्ट्र-अन्ते व्रज-वासिनः ।। ०१.१२.२२च्द् ।।
karṣaka-udāsthitā rāṣṭre rāṣṭra-ante vraja-vāsinaḥ || 01.12.22cd ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   26

वने वन-चराः कार्याः श्रमण-आटविक-आदयः ।। ०१.१२.२३अ ब ।।
vane vana-carāḥ kāryāḥ śramaṇa-āṭavika-ādayaḥ || 01.12.23a ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   27

पर-प्रवृत्ति-ज्ञान-अर्थाः शीघ्राश्-चार-परम्पराः ।। ०१.१२.२३च्द् ।।
para-pravṛtti-jñāna-arthāḥ śīghrāś-cāra-paramparāḥ || 01.12.23cd ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   28

परस्य चएते बोद्धव्यास्तादृशैरेव तादृशाः ।। ०१.१२.२४अ ब ।।
parasya caete boddhavyāstādṛśaireva tādṛśāḥ || 01.12.24a ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   29

चार-संचारिणः संस्था गूढाश्चागूढ-संज्ञिताः ।। ०१.१२.२४च्द् ।।
cāra-saṃcāriṇaḥ saṃsthā gūḍhāścāgūḍha-saṃjñitāḥ || 01.12.24cd ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   30

अकृत्यान्कृत्य-पक्षीयैर्दर्शितान्कार्य-हेतुभिः ।। ०१.१२.२५अ ब ।।
akṛtyānkṛtya-pakṣīyairdarśitānkārya-hetubhiḥ || 01.12.25a ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   31

पर-अपसर्प-ज्ञान-अर्थं मुख्यानन्तेषु वासयेत् ।। ०१.१२.२५च्द् ।।
para-apasarpa-jñāna-arthaṃ mukhyānanteṣu vāsayet || 01.12.25cd ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   32

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In