Artha Shastra

Pratham Adhikarana - Adhyaya 17

Protection of Princes

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
रक्षितो राजा राज्यं रक्षत्यासन्नेभ्यः परेभ्यश्च । पूर्वं दारेभ्यः पुत्रेभ्यश्च ।। ०१.१७.०१ ।।
rakṣito rājā rājyaṃ rakṣatyāsannebhyaḥ parebhyaśca | pūrvaṃ dārebhyaḥ putrebhyaśca || 01.17.01 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   1

दार-रक्षणं निशान्त-प्रणिधौ वक्ष्यामः ।। ०१.१७.०२ ।।
dāra-rakṣaṇaṃ niśānta-praṇidhau vakṣyāmaḥ || 01.17.02 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   2

पुत्र-रक्षणं तु ।। ०१.१७.०३ ।। जन्म-प्रभृति राज-पुत्रान्रक्षेत् ।। ०१.१७.०४ ।।
putra-rakṣaṇaṃ tu || 01.17.03 || janma-prabhṛti rāja-putrānrakṣet || 01.17.04 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   3

कर्कटक-सधर्माणो हि जनक-भक्षा राज-पुत्राः ।। ०१.१७.०५ ।।
karkaṭaka-sadharmāṇo hi janaka-bhakṣā rāja-putrāḥ || 01.17.05 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   4

तेषां अजात-स्नेहे पितर्युपांशु-दण्डः श्रेयान्" इति भारद्वाजः ।। ०१.१७.०६ ।।
teṣāṃ ajāta-snehe pitaryupāṃśu-daṇḍaḥ śreyān" iti bhāradvājaḥ || 01.17.06 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   5

नृशंसं अदुष्ट-वधः क्षत्र-बीज-विनाशश्च इति विशाल-अक्षः ।। ०१.१७.०७ ।।
nṛśaṃsaṃ aduṣṭa-vadhaḥ kṣatra-bīja-vināśaśca iti viśāla-akṣaḥ || 01.17.07 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   6

तस्मादेक-स्थान-अवरोधः श्रेयान् इति ।। ०१.१७.०८ ।।
tasmādeka-sthāna-avarodhaḥ śreyān iti || 01.17.08 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   7

अहि-भयं एतद्" इति पाराशराः ।। ०१.१७.०९ ।।
ahi-bhayaṃ etad" iti pārāśarāḥ || 01.17.09 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   8

कुमारो हि विक्रम-भयान्मां पिताअवरुणद्धि" इति ज्ञात्वा तं एवाङ्के कुर्यात् ।। ०१.१७.१० ।।
kumāro hi vikrama-bhayānmāṃ pitāavaruṇaddhi" iti jñātvā taṃ evāṅke kuryāt || 01.17.10 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   9

तस्मादन्त-पाल-दुर्गे वासः श्रेयान्" इति ।। ०१.१७.११ ।।
tasmādanta-pāla-durge vāsaḥ śreyān" iti || 01.17.11 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   10

औरभ्रं भयं एतद् इति पिशुनः ।। ०१.१७.१२ ।।
aurabhraṃ bhayaṃ etad iti piśunaḥ || 01.17.12 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   11

प्रत्यापत्तेर्हि तदेव कारणं ज्ञात्वाअन्त-पाल-सखः स्यात् ।। ०१.१७.१३ ।। तस्मात्स्व-विषयादपकृष्टे सामन्त-दुर्गे वासः श्रेयान् इति ।। ०१.१७.१४ ।।
pratyāpatterhi tadeva kāraṇaṃ jñātvāanta-pāla-sakhaḥ syāt || 01.17.13 || tasmātsva-viṣayādapakṛṣṭe sāmanta-durge vāsaḥ śreyān iti || 01.17.14 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   12

वत्स-स्थानं एतद् इति कौणपदन्तः ।। ०१.१७.१५ ।।
vatsa-sthānaṃ etad iti kauṇapadantaḥ || 01.17.15 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   13

वत्सेनैव हि धेनुं पितरं अस्य सामन्तो दुह्यात् ।। ०१.१७.१६ ।। तस्मान्मातृ-बन्धुषु वासः श्रेयान् इति ।। ०१.१७.१७ ।।
vatsenaiva hi dhenuṃ pitaraṃ asya sāmanto duhyāt || 01.17.16 || tasmānmātṛ-bandhuṣu vāsaḥ śreyān iti || 01.17.17 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   14

ध्वज-स्थानं एतद् इति वात-व्याधिः ।। ०१.१७.१८ ।।
dhvaja-sthānaṃ etad iti vāta-vyādhiḥ || 01.17.18 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   15

तेन हि ध्वजेनादिति-कौशिकवदस्य मातृ-बान्धवा भिक्षेरन् ।। ०१.१७.१९ ।। तस्माद्ग्राम्य सुखेष्वेनं अवसृजेत् ।। ०१.१७.२० ।। सुख-उपरुद्धा हि पुत्राः पितरं नाभिद्रुह्यन्ति इति ।। ०१.१७.२१ ।।
tena hi dhvajenāditi-kauśikavadasya mātṛ-bāndhavā bhikṣeran || 01.17.19 || tasmādgrāmya sukheṣvenaṃ avasṛjet || 01.17.20 || sukha-uparuddhā hi putrāḥ pitaraṃ nābhidruhyanti iti || 01.17.21 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   16

जीवन्-मरणं एतदिति कौटिल्यः ।। ०१.१७.२२ ।।
jīvan-maraṇaṃ etaditi kauṭilyaḥ || 01.17.22 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   17

काष्ठं इव घुण-जग्धं राज-कुलं अविनीत-पुत्रं अभियुक्त-मात्रं भज्येत ।। ०१.१७.२३ ।।
kāṣṭhaṃ iva ghuṇa-jagdhaṃ rāja-kulaṃ avinīta-putraṃ abhiyukta-mātraṃ bhajyeta || 01.17.23 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   18

तस्मादृतुमत्यां महिष्यां ऋत्विजश्चरुं ऐन्द्राबार्हस्पत्यं निर्वपेयुः ।। ०१.१७.२४ ।।
tasmādṛtumatyāṃ mahiṣyāṃ ṛtvijaścaruṃ aindrābārhaspatyaṃ nirvapeyuḥ || 01.17.24 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   19

आपन्न-सत्त्वायाः कौमार-भृत्यो गर्भ-भर्मणि प्रसवे च वियतेत ।। ०१.१७.२५ ।।
āpanna-sattvāyāḥ kaumāra-bhṛtyo garbha-bharmaṇi prasave ca viyateta || 01.17.25 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   20

प्रजातायाः पुत्र-संस्कारं पुरोहितः कुर्यात् ।। ०१.१७.२६ ।।
prajātāyāḥ putra-saṃskāraṃ purohitaḥ kuryāt || 01.17.26 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   21

समर्थं तद्विदो विनयेयुः ।। ०१.१७.२७ ।।
samarthaṃ tadvido vinayeyuḥ || 01.17.27 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   22

सत्त्रिणां एकश्चएनं मृगया-द्यूत-मद्य-स्त्रीभिः प्रलोभयेत्पितरि विक्रम्य राज्यं गृहाण" इति ।। ०१.१७.२८ ।।
sattriṇāṃ ekaścaenaṃ mṛgayā-dyūta-madya-strībhiḥ pralobhayetpitari vikramya rājyaṃ gṛhāṇa" iti || 01.17.28 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   23

तं अन्यः सत्त्री प्रतिषेधयेत्" इत्याम्भीयाः ।। ०१.१७.२९ ।।
taṃ anyaḥ sattrī pratiṣedhayet" ityāmbhīyāḥ || 01.17.29 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   24

महा-दोषं अबुद्ध-बोधनं इत्कौटिल्यः ।। ०१.१७.३० ।।
mahā-doṣaṃ abuddha-bodhanaṃ itkauṭilyaḥ || 01.17.30 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   25

नवं हि द्रव्यं येन येनार्थ-जातेनौपदिह्यते तत्तदाचूषति ।। ०१.१७.३१ ।।
navaṃ hi dravyaṃ yena yenārtha-jātenaupadihyate tattadācūṣati || 01.17.31 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   26

एवं अयं नव-बुद्धिर्यद्यदुच्यते तत्तत्-शास्त्र-उपदेशं इवाभिजानाति ।। ०१.१७.३२ ।।
evaṃ ayaṃ nava-buddhiryadyaducyate tattat-śāstra-upadeśaṃ ivābhijānāti || 01.17.32 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   27

तस्माद्धर्म्यं अर्थ्यं चास्यौपदिशेन्नाधर्म्यं अनर्थ्यं च ।। ०१.१७.३३ ।।
tasmāddharmyaṃ arthyaṃ cāsyaupadiśennādharmyaṃ anarthyaṃ ca || 01.17.33 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   28

सत्त्रिणस्त्वेनं "तव स्मः" इति वदन्तः पालयेयुः ।। ०१.१७.३४ ।।
sattriṇastvenaṃ "tava smaḥ" iti vadantaḥ pālayeyuḥ || 01.17.34 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   29

यौवन-उत्सेकात्पर-स्त्रीषु मनः कुर्वाणं आर्या-व्यञ्जनाभिः स्त्रीभिरमेध्याभिः शून्य-आगारेषु रात्रावुद्वेजयेयुः ।। ०१.१७.३५ ।।
yauvana-utsekātpara-strīṣu manaḥ kurvāṇaṃ āryā-vyañjanābhiḥ strībhiramedhyābhiḥ śūnya-āgāreṣu rātrāvudvejayeyuḥ || 01.17.35 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   30

मद्य-कामं योग-पानेनौद्वेजयेयुः ।। ०१.१७.३६ ।।
madya-kāmaṃ yoga-pānenaudvejayeyuḥ || 01.17.36 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   31

द्यूत-कामं कापटिकैरुद्वेजयेयुः ।। ०१.१७.३७ ।।
dyūta-kāmaṃ kāpaṭikairudvejayeyuḥ || 01.17.37 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   32

मृगया-कामं प्रतिरोधक-व्यञ्जनैस्त्रासयेयुः ।। ०१.१७.३८ ।।
mṛgayā-kāmaṃ pratirodhaka-vyañjanaistrāsayeyuḥ || 01.17.38 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   33

पितरि विक्रम-बुद्धिं "तथा" इत्यनुप्रविश्य भेदयेयुः "अप्रार्थनीयो राजा । विपन्ने घातः । सम्पन्ने नरक-पातः । संक्रोशः । प्रजाभिरेक-लोष्ट-वधश्च" इति ।। ०१.१७.३९ ।।
pitari vikrama-buddhiṃ "tathā" ityanupraviśya bhedayeyuḥ "aprārthanīyo rājā | vipanne ghātaḥ | sampanne naraka-pātaḥ | saṃkrośaḥ | prajābhireka-loṣṭa-vadhaśca" iti || 01.17.39 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   34

विरागं वेदयेयुः ।। ०१.१७.४० ।।
virāgaṃ vedayeyuḥ || 01.17.40 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   35

प्रियं एक-पुत्रं बध्नीयात् ।। ०१.१७.४१ ।।
priyaṃ eka-putraṃ badhnīyāt || 01.17.41 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   36

बहु-पुत्रः प्रत्यन्तं अन्य-विषयं वा प्रेषयेद्यत्र गर्भः पण्यं डिम्बो वा न भवेत् ।। ०१.१७.४२ ।।
bahu-putraḥ pratyantaṃ anya-viṣayaṃ vā preṣayedyatra garbhaḥ paṇyaṃ ḍimbo vā na bhavet || 01.17.42 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   37

आत्म-सम्पन्नं सैनापत्ये यौवराज्ये वा स्थापयेत् ।। ०१.१७.४३ ।।
ātma-sampannaṃ saināpatye yauvarājye vā sthāpayet || 01.17.43 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   38

बुद्धिमान्-आहार्य-बुद्धिर्दुर्बुद्धिरिति पुत्र-विशेषाः ।। ०१.१७.४४ ।।
buddhimān-āhārya-buddhirdurbuddhiriti putra-viśeṣāḥ || 01.17.44 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   39

शिष्यमाणो धर्म-अर्थावुपलभते चानुतिष्ठति च बुद्धिमान् ।। ०१.१७.४५ ।।
śiṣyamāṇo dharma-arthāvupalabhate cānutiṣṭhati ca buddhimān || 01.17.45 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   40

उपलभमानो नानुतिष्ठत्याहार्य-बुद्धिः ।। ०१.१७.४६ ।।
upalabhamāno nānutiṣṭhatyāhārya-buddhiḥ || 01.17.46 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   41

अपाय-नित्यो धर्म-अर्थ-द्वेषी चैति दुर्बुद्धिः ।। ०१.१७.४७ ।।
apāya-nityo dharma-artha-dveṣī caiti durbuddhiḥ || 01.17.47 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   42

स यद्येक-पुत्रः पुत्र-उत्पत्तावस्य प्रयतेत ।। ०१.१७.४८ ।।
sa yadyeka-putraḥ putra-utpattāvasya prayateta || 01.17.48 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   43

पुत्रिका-पुत्रानुत्पादयेद्वा ।। ०१.१७.४९ ।।
putrikā-putrānutpādayedvā || 01.17.49 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   44

वृद्धस्तु व्याधितो वा राजा मातृ-बन्धु-कुल्य-गुणवत्-सामन्तानां अन्यतमेन क्षेत्रे बीजं उत्पादयेत् ।। ०१.१७.५० ।।
vṛddhastu vyādhito vā rājā mātṛ-bandhu-kulya-guṇavat-sāmantānāṃ anyatamena kṣetre bījaṃ utpādayet || 01.17.50 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   45

न चएक-पुत्रं अविनीतं राज्ये स्थापयेत् ।। ०१.१७.५१ ।।
na caeka-putraṃ avinītaṃ rājye sthāpayet || 01.17.51 ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   46

बहूनां एक-सम्रोधः पिता पुत्र-हितो भवेत् ।। ०१.१७.५२अ ब ।।
bahūnāṃ eka-samrodhaḥ pitā putra-hito bhavet || 01.17.52a ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   47

अन्यत्रऽपद ऐश्वर्यं ज्येष्ठ-भागि तु पूज्यते ।। ०१.१७.५२च्द् ।।
anyatra'pada aiśvaryaṃ jyeṣṭha-bhāgi tu pūjyate || 01.17.52cd ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   48

कुलस्य वा भवेद्राज्यं कुल-संघो हि दुर्जयः ।। ०१.१७.५३अ ब ।।
kulasya vā bhavedrājyaṃ kula-saṃgho hi durjayaḥ || 01.17.53a ba ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   49

अराज-व्यसन-आबाधः शश्वदावसति क्षितिं ।। ०१.१७.५३च्द् ।।
arāja-vyasana-ābādhaḥ śaśvadāvasati kṣitiṃ || 01.17.53cd ||

Samhita : 

Adhyaya:   Pratham-Adhikarana

Shloka :   50

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In